SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २६४ दशवकालिकसूत्र मूल- अमज्जमंसासि अमच्छरीया अभिक्खणं निविगई गया य । अभिक्खणं काउस्सग्गकारी समायजोगे पयओ हवेज्जा ।। संस्कृत- अमद्यमांसाशी अमत्सरी च अभीक्ष्णं निर्विकृतिं गतश्च । अभीक्ष्णं कायोत्सर्गकारी स्वाध्याययोगे प्रयतो भवेत् ।। सूल न पडिन्नवेज्जा सयणासणाई सेज्जं निसेज्जं तह भत्तपाणं । गामे कुले वा नगरे व देसे ममत्तभावं न कहिं पि कुज्जा ।। न प्रतिज्ञापयेच्छयनासनानि शय्यां निषद्यां तथा भक्तपानम् ।। ग्रामे कुले वा नगरे वा देशे ममत्वभावं न क्वचित्कुर्यात् ॥ संस्कृत- गिहिणो वेयावडियं न कुज्जा अभिवायणं वंदण पूयणं च । असंकिलिजेंहि समं वसेज्जा मुणी चरित्तस्स जो न हाणी ।। संस्कृत- गृहिणो वैयावृत्यं न कुर्यादभिवादनं वन्दनं पूजनं च । असंक्लिष्टः समं वसेन्मुनिश्चारित्रस्य यतो न हानिः ।। मूल न वा लभेज्जा निउणं सहायं गुणाहियं वा गुणो समं वा । एक्को वि पावाई विवज्जयंतो विहरेन्ज कामेसु असज्जमाणो॥
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy