________________
२६४
दशवकालिकसूत्र
मूल- अमज्जमंसासि अमच्छरीया
अभिक्खणं निविगई गया य । अभिक्खणं काउस्सग्गकारी
समायजोगे पयओ हवेज्जा ।। संस्कृत- अमद्यमांसाशी अमत्सरी च अभीक्ष्णं निर्विकृतिं गतश्च ।
अभीक्ष्णं कायोत्सर्गकारी स्वाध्याययोगे प्रयतो भवेत् ।।
सूल
न पडिन्नवेज्जा सयणासणाई
सेज्जं निसेज्जं तह भत्तपाणं । गामे कुले वा नगरे व देसे
ममत्तभावं न कहिं पि कुज्जा ।। न प्रतिज्ञापयेच्छयनासनानि
शय्यां निषद्यां तथा भक्तपानम् ।। ग्रामे कुले वा नगरे वा देशे
ममत्वभावं न क्वचित्कुर्यात् ॥
संस्कृत-
गिहिणो वेयावडियं न कुज्जा
अभिवायणं वंदण पूयणं च । असंकिलिजेंहि समं वसेज्जा
मुणी चरित्तस्स जो न हाणी ।। संस्कृत- गृहिणो वैयावृत्यं न कुर्यादभिवादनं वन्दनं पूजनं च ।
असंक्लिष्टः समं वसेन्मुनिश्चारित्रस्य यतो न हानिः ।।
मूल
न वा लभेज्जा निउणं सहायं
गुणाहियं वा गुणो समं वा । एक्को वि पावाई विवज्जयंतो
विहरेन्ज कामेसु असज्जमाणो॥