Book Title: Agam 42 Mool 03 Dashvaikalik Sutra
Author(s): Mishrimalmuni
Publisher: Marudharkesari Sahitya Prakashan Samiti Jodhpur
View full book text
________________
२६६
दशवकालिकसूत्र
(७) अहरगइ वासोवसंपया। (८) दुल्लमे खलु भो गिहोणं धम्मे गिहिवासमज्से वसंताणं । (९) आयके से वहाय होइ। (१०) संकप्पे से वहाय होइ। (११) सोवक्केसे गिहवासे निरुवक्केसे परियाए। (१२) बंधे गिहवासे, मोक्खे परियाए। (१३) सावज्जे गिहवासे, अणवज्जे परियाए । (१४) बहुसाहारणा गिहीणं कामभोगा। (१५) पत्तेयं पुण्ण-पावं। (१६) अणिच्चे खलु भो मणुयाण जोविए कुसग्गजलबिदुचंचले। (१७) बहुं च खलु पावं कम्मं पगडं। (१८) बहुं च खलु भो, कडाणं कम्माणं पुब्धि दुच्चिण्णाणं,
दुप्पडिक्कताणं वेयइत्ता मोक्खो, नत्थि अवेयइत्ता, तवसा वा झोसइत्ता। अट्ठारसम पयं भवइ । भवइ य इत्थ सिलोगो।
संस्कृत- तद्यथा
(१) हं हो दुःषमायां दुष्प्रजीविनः । (२) लघुस्वका इत्वरिका कामभोगाः । (३) भूयश्च सातिबहुला मनुष्याः । (४) इदं च मे दुख न चिरकालोपस्थायि भविष्यति । (५) अवमजनपुरस्कारः। (६) वान्तस्य प्रत्यापानम्।
७) अधरगतिवासोपसंपदा। (८) दुर्लभः खलु भो गृहिणां धर्मो गृहवासमध्ये वसताम् । (6) आतङ्कस्तस्य वधाय भवति । (१० सङ्कल्पस्तस्य वधाय भवति । (११) सोपक्लेशो गृहवासः, निरुपक्लेशः पर्यायः ।

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335