________________
२३६
दशवकालिकसूत्र
मूल
(१२) तहेव डहरं व महल्लगं वा
इत्थी पुमं पव्वइयं निहिं वा । नो होलए नो वि य खिसएज्जा
च कोहं च चए स पज्जो॥ तथव डहरं च महान्तं वा
स्त्रियं पुमान्सं प्रवजितं गृहिणं वा । नो होलयेन्नो अपि च खिसयेत्
स्तम्भं च क्रोधं च त्यजेत् स पूज्यः ।
संस्कृत
जे माणिया सययं माणयंति
जत्तण कण्णं व निवेसयंति । ते माणए माणरिहे तवस्सी
जिईदिए सच्चरए स पुज्जी॥ ये मानिताः सततं मानयन्ति
यत्नेन कन्यामिव निवेशयन्ति । तन्मानयेन्मानाहीतपस्विनो
जितेन्द्रियान सत्यरतान स पूज्यः ।।
संस्कृत-
मूल
तेसि गुरूणं गुणसागराणं
सोच्चाण मेहावि सुभासियाई। चरे मुणी पंचरए तिगुत्तो
चउक्कसायावगए स पुज्जो ॥ तेषां गुरूणां गुणसागराणां
श्रुत्वा मेधावी सुभाषितानि । चरेन्मुनिः पञ्चरतस्त्रिगुप्तः
अपगतकषायचतुष्कः स पूज्यः ।।
संस्कृत