________________
२६०
दशवकालिकसूत्र
मूल
सस्कृत
उपधौ
उबहिम्मि अमुच्छिए अगिद्ध
अन्नायउछ पुलनिप्पुलाए । कय-विक्कयसन्निहिओ विरए सव्वसंगावगए य जे स भिक्ख ॥
अमूञ्छितोशृद्धोज्ञातोञ्छं पुलोनिष्पुलाकः । क्रय-विक्रयसन्निधितो विरतः सर्वसङ्गापगतो यः स भिक्षः ॥
(१७) अलोलभिक्खु न रसेसु गिद्धे
उंछ चरे जीविय नाभिकंखे । इड्डिं च सक्कारण पूयणं च ___चए ठियप्पा अगिहे जे स भिक्खू ॥ अलोलो भिक्ष न रसेषुगृद्ध
उञ्छं चरेज्जीवितं नाभिकांक्षेत् । ऋद्धि च सत्कारणं पूजनं च
त्यजति स्थितात्माऽनिभो यः स भिक्षुः ।।
मूल
संस्कृत
मूल--
न परं वएज्जासि अयं कुसीले
जेणनो कुप्पेज्ज न तं वएज्जा । जाणिय पत्तेयं पुण्ण-पावं
अत्ताणं न समुक्कसे जे स भिक्ख ॥ न परं वदेदयं कुशीलो
येनान्यः कुप्येन्न तं वदेत् । ज्ञात्वा प्रत्येकं पुण्य-पापमात्मनं
न समुत्कर्षयेद्यः स भिक्ष : ।
संस्कृत