SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २६० दशवकालिकसूत्र मूल सस्कृत उपधौ उबहिम्मि अमुच्छिए अगिद्ध अन्नायउछ पुलनिप्पुलाए । कय-विक्कयसन्निहिओ विरए सव्वसंगावगए य जे स भिक्ख ॥ अमूञ्छितोशृद्धोज्ञातोञ्छं पुलोनिष्पुलाकः । क्रय-विक्रयसन्निधितो विरतः सर्वसङ्गापगतो यः स भिक्षः ॥ (१७) अलोलभिक्खु न रसेसु गिद्धे उंछ चरे जीविय नाभिकंखे । इड्डिं च सक्कारण पूयणं च ___चए ठियप्पा अगिहे जे स भिक्खू ॥ अलोलो भिक्ष न रसेषुगृद्ध उञ्छं चरेज्जीवितं नाभिकांक्षेत् । ऋद्धि च सत्कारणं पूजनं च त्यजति स्थितात्माऽनिभो यः स भिक्षुः ।। मूल संस्कृत मूल-- न परं वएज्जासि अयं कुसीले जेणनो कुप्पेज्ज न तं वएज्जा । जाणिय पत्तेयं पुण्ण-पावं अत्ताणं न समुक्कसे जे स भिक्ख ॥ न परं वदेदयं कुशीलो येनान्यः कुप्येन्न तं वदेत् । ज्ञात्वा प्रत्येकं पुण्य-पापमात्मनं न समुत्कर्षयेद्यः स भिक्ष : । संस्कृत
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy