________________
२०६
मूल
संस्कृत
मल -
मूल :
S
संस्कृत
(६)
पावगं जलियमवक्कमेज्जा आसीदिसं वा विहु कोव एज्जा ।
जो वा विसं खायह जीवियट्ठी एसोवमासायणया
गुरूणं ॥
यः पावकं ज्वलितमपकामे
यः
दाशी विषं वापि खलु कोपयेत् ।
यो वा विषं खादति जीवितार्थी एषोपमाशातनया
गुरूणाम् ॥
(७)
सिया हु से पावय नो डहेज्जा आसोविसो वा कुविओ न मक्खे । सिया बिसं हालहलं न मारे,
न यावि मोक्खो गुरुहीलगाए ॥ स्यात् खलु सः पावको न दहेत्,
आशीविषो वा कुपितो न भक्षयेत् । स्यात् विषं हलाहलं न मारयेत् न चापि मोक्षो
गुरुहीलनया ॥
(5)
जो पव्वयं सिरसा भेत्त मिच्छे सुतं व सोहं पडिबोहएज्जा । वा दए सत्ति अग्गे पहारं एसोवमासायणया
गुरूणं ॥
पर्वतं शिरसा भेत्त मिच्छेत् सुप्तं वा सिंहं प्रतिबोषयेत् ।
यो वा ददीत शक्त्यन े प्रहारं एषोपमाऽशातनया
गुरुणाम् ॥
दशर्वकालिकसूत्र