________________
१८२
मूल -
--
संस्कृत- बहु
बहु सुणेह
न य बिट्ठे सुयं सव्वं
शृणोति
न च दृष्टं श्रुतं
मूल- सुयं वा जइ वा
मूल
मूल- निट्ठाणं पुट्ठो वा वि
संस्कृत - निष्ठानं
पृष्ठो
(२०) कर्णोहि बहु अच्छोहि पेच्छइ । भिक्खू अक्खाउमरिहइ ॥
बह्वक्षीभिः प्रेक्षते । भिक्षुराख्यातुमर्हति ॥
न य केणइ उवाएणं
कर्णेः
सर्वं
संस्कृत - श्रुतं वा यदि वा दृष्टं न लपेदोपघातिकम् । केनचिदुपायेन गृहियोगं समाचरेत् ॥
न च
दशनै कालिक
(२१)
बिट्ठ न लवेज्जोवधाइयं ।
गिहिजोगं समायरे ॥
संस्कृत - न च भोजने
अप्राकं न
निर्यू ढरसं वाप्यपृष्ठो वा
(२२) रसनिज्जूढं भद्दगं पावगं ति वा । अपुट्ठो वा लाभालाभं न निद्दिसे ॥
भद्रकं पापकमिति वा ।
लाभालाभं न निर्दिशेत् ।।
(२३)
न य भोयणम्मि गिद्धो चरे उछं अयंपिरो ।
अफासूयं न भुजेज्जा
कीय मुद्देसियाह ॥
दुगुच्छमजल्पिता ।
गृद्धश्चरे भुञ्जीत क्रीतमौद्द शिकाहृतम् ॥
(२४)
मूल - सन्निहि च न कुव्वेज्जा अणुमायं पि संजए । असंबद्धे हवेज्ज जगनिस्सिए ||
मुहाजीवी
संस्कृत - सन्निधि च न कुर्यादणुमात्रमपि संयतः । असंबद्धो
मुधाजीवी
भवेब्जगनिश्रितः