________________
दशवकालिकसूत्र संस्कृत- बहव इमे असाधवः लोके उच्यन्ते साधवः ।
न लपेदसाधु साघुरिति साधु साधुरित्यालपेत् ।। ज्ञान • दर्शनसम्पन्नं संयमे च तपसि रतम् । एवं गुणसमायुक्तं संयतं साधुमालपेत् ॥
मूल- देवाणं मणुयाणं च तिरियाणं च बुग्गहे ।
अमुयाणं जओ होउ मा वा होउ त्ति नो वए । संस्कृत- देवानां मनुजानांच तिरश्चां च व्यग्रहे । अमुकानां जयो भवतु मा वा भवतु इति नो वदेत्।।
(५१) मूल- वाओ वुळं वा सोउण्हं खेमं धायं सिवं ति वा ।
कयाणु होज्ज एवाणि मा वा होउ त्ति नो वए । संस्कृत-- वातो वृष्टं वा शीतोष्णं क्षेमं 'धाय' शिवमिति वा । कदा नु भवेयुरेतानि मा वा भवेयुरिति नो वदेत्।।
(५२) तहेव मेहंव नहं व माणवं
न देव देवे ति गिरं वएज्जा । सम्मुच्छिए उन्नए वा पओए
वएज्ज वा बुट्ठ बलाहएत्ति ॥ सस्कृत- तथैव मेघं वा नभो वा मानवं न देव देव इति गिरं वदेत् । सम्मूछितः उन्नतो वा पयोदो वदेद्वा वृष्टो बलाहकः ।।
(५३) मूल- तलिक्खे ति गं बूया गुज्माणुचरिय ति य ।
रिद्धिमंतं नरं विस्स रिखिमंत ति मालवे ।। संस्कृत- अन्तरिक्षमिति तद् ब्र याद् गुह्यानुचरितमित च ।
ऋद्धिमंत नरं दृष्ट्वा ऋद्धिमान् इति आलपेत् ॥
मूल