________________
दशवकालिक सूत्र तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतं पि अन्न न समणजाणामि । तस्स भंते, पडिक्कमामि निवामि
गरिहामि अप्पाणं वोसिरामि। संस्कृत- स भिक्षुर्वा भिक्षुकी वा संयत-विरत-प्रतिहत-पापकर्मा-प्रत्या.
ख्यात-पापकर्मा दिवा वा रात्री वा एको वा परिषद्-गतो वा सुप्तो वा जाग्रद् वा-अथ पृथिवीं वा भित्ति वा शिलां वा लेष्टु (लोष्ठ) वा ससरक्षं वा कायं ससरक्षं वा वस्त्रं हस्तेन वा पादेन वा काष्ठेन वा कलिञ्चेन वा अङ्गल्या वा शलाकया वा शलाकाहस्तेन वा-नालिखेत् न विलिखेत् न घट्टयेत् न भिन्द्यात्, अन्येन नालेखयेत् न विलेखयेत् न घट्टयेत् न भेदयेत्, अन्यमालिखन्तं वा विलिखन्तं वा घट्टयन्तं वा भिन्दन्तं वा न समनुजानीयात् यावज्जीवं त्रिविधं त्रिविधेन-मनसा वाचा कायेन न करोमि, न कारयामि, कुर्वन्तमप्यन्यं न समनुजानामि । तस्य भदन्त, प्रतिक्रामामि निन्दामि गर्हे आत्मानं व्युत्सृजामि ।
(१९) मूल- से भिक्खू वा भिक्खुणी वा संजय-विरय-परिहय-पच्चक्खाय
पावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा-से उदगं वा ओसं वा हिमं वा महियं वा कर वा हरतणुगं वा सुद्धोदगं वा उदओल्लं वा कायं उदओल्लं. वत्यं ससिणिखं वा कार्य ससिणिद्धं वा वत्थं न आमुसेज्जा,न संफसज्जा, न आवोलेज्जा न पवीलेज्जा, न अक्खोडेज्जा, न पक्खोडेज्जा, न आयावेज्जा न पयावेज्जा, अन्नं न आमुसावेज्जा, न संफुसावेज्जा, न आवोलावेज्जा, न पवीलावेज्जा, न अक्खोडावेज्जा, न पक्खोडावेज्जा, न आयावेज्जा, न पयावेज्जा, अन्न आमुसंतं वा संफुसंतं वा, आवोलतं वा, पवीतं वा अक्खोडतं वा पक्खोडंतं वा आयावंतं वा पयावंतं वा न समणुजाणेज्जा