________________
दशवकालिक सूत्र निषीदन्तं वा त्वग्वर्तमानं वा-न समनुजानीयात् यावज्जीवं त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि, न कारयामि, कुर्वन्तमप्यन्यं न समनुजानामि । तस्य भदन्त ! प्रतिक्रामामि निन्दामि गर्हे आत्मानं व्युत्सृजामि ।
(२३) मूल - से भिक्खू वा मिक्खणी वा संजय-विरय-पडिहय-पच्चक्खाय
पावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा-से कोलं वा पतंग वा कुथुवा पिवीलियं वा हत्थंसि वा पायंसि वा बाहुंसि वा ऊरुसि वा उदरंसि वा सीसंसि वा वत्थंसि वा पडिग्गहंसि वा रयहरणंसि वा गोच्छगंसि वा उंडगंसि वा बंडगंसि वा पीढगंसि वा फलगंसि वा सेज्जसि वा संथारगंसि वा अन्नयरंसि वा तहप्पगारे उवगरणजाए तो संजयामेव पडिलेहिय पडिलेहिय पमज्जिय पमज्जिय एगतमव
ज्जा, नो गं संघायमावज्जेज्जा। संस्कृत- स भिक्षुर्वा भिक्ष की वा संयत-विरत-प्रतिहत-प्रत्याख्यात-पापकर्मा
दिवा वा रात्री वा एकको वा परिषद्गतो वा सुप्तो वा जाग्रद् वा -अथ कीटं वा पतङ्गवा कुन्थुवा पिपीलिकां वा हस्ते वा पादे वा बाहो वा उरी वा उदरे वा शीर्षे वा वस्त्रे वा प्रतिग्रहे वा रजोहरणे वा गुच्छके वा उन्दुके वा दण्डके वा पीठके वा फलके वा शय्यायां वा संस्तारके वा अन्यतरस्मिन् वा तथाप्रकारे उपकरणजाते ततः संयतमेव प्रतिलिख्य प्रतिलिख्य प्रमृज्य प्रमृज्य एकान्तमपनयेत् नैनं संघातमापादयेत् ।
मूल-- अजयं चरमाणो उ पाण-भूयाई हिंसई ।
बंधइ पावयं कम्मं तं से होइ कडुयं फलं ॥ संस्कृत- अयतं चरंस्तु प्राण - भूतानि हिनस्ति ।
बध्नाति पापकं कर्म तत्तस्य भवति कटुकं फलम् ।।