Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे 'वणसंडावि' वनषण्डा अपि 'पउमवरवेइया समगा' पद्मवरवेदिका-पद्मवरवेदिका तुल्या 'अयामेणं' आयामेन बोध्याः । 'वण्णओ' वर्णकः-वनषण्डवर्णकपरः सर्वोऽपि पद समूहोऽस्यैव पञ्चमसूत्रे टीकायां द्रष्टव्य इति ।
___ अथ तयोः श्रेण्योराकारभावप्रत्यवतारं पृच्छति- 'विज्जाहरसेढीणंः' इत्यादि, 'विज्जाहर सेढीणं भंते! ' हे भदन्त ! विद्याधरश्रेण्यो:-विद्याधरश्रेणिद्वय सम्बन्धिन्योः 'भूमीणं केरिसए' भूम्योः कीदृशकः कीदृशः 'आयारभावपडोयारे' आकारभावप्रत्यवतारः स्वरूपपर्यायप्रादुर्भावः ‘पण्णत्ते' प्रज्ञप्तः भगवानुत्तरयति 'गोयमा बहुसमरमणिज्जे' हे गौतम ! बहुसमरणीयः-अत्यन्तसमतलः अत एव रमणीयः 'भूमिभागेपण्णत्ते' भूमिभागः प्रज्ञप्तः, ‘से जहा णामए आलिंगपुक्खरेइ वा जाव' स यथा नामकः आलिङ्गपुष्कर इति वा यावत् ‘णाणाविहपंच वण्णेहिं मणीहि तणेहिं उवसोभिए' नानाविधि पञ्चवर्णैः मणिभिः-तृणैश्च उपशोभितः आलिङ्गपुष्कर इति वा इत्यारभ्य नानाविध पञ्चवर्णमणिभि स्तृणैश्चोपशोभित इत्यन्त पद सङ्ग्रहो राजप्रश्नीयसूत्रस्य पञ्चकी है. वनषण्ड का वर्णन करने वाला पदसम्ह इस सूत्रके पंचम सूत्र में कहा जा चुका है इसलिए सूत्रकार ने “वनसंडानि पउमववरवेइयासमगा आयामेणं वण्णओ" ऐसा यह सूत्र
___"विज्जाहरसेढीणं भंते ! भूमिण केरिसए आयारभावपडोयारे पण्णत्ते" हे भदन्त ! विद्याधर श्रेणियों का आकारभाव प्रत्यवतार-स्वरूप कैसा कहा गया है ? इसके उत्तर में प्रभु कहते हैं-"गोयमा ! बहुसमरमणिज्जे भूमिभागे पण्णत्ते" हे गौतम विद्याधरश्रेणियों का भूमिभाग बहुसम-बिलकुलसमतलवाला-अतएव. रमणीय कहा गया है । “से जहा नामए आलिंगपुक्खरेई वा जाव णाणाविह पंचवण्णेहि मणोहिं तणेहिं उवसोभिए" वह ऐसा बहुसम है कि जैसा मृदंग का मुख पुट बहुसभ होता है, इत्यादि रूप से जैसा वर्णन भूमिभाग का यावत् वह नाना प्रकार के पांच वणौवाले मणियों से एवं तृणों से उपशोभित है" यहां तक के पद समूहों द्वारा किया गया है वैसा हो वह सब वर्णन इसके सम्बन्ध में यहां पर भी कर लेना चाहिये' यह सब वर्णन राजप्रश्रीय सूत्र के १५ वे सूत्र से लेकर १९ सूत्रतक करने में છે. આ ગ્રંથના પંચમ સૂત્રમાં એ વનખંડોનું વર્ણન કરવામાં આવેલ છે. એથી જ સૂત્રકારે "चनसंडाव पउमवर वेइया समगा आयामेण वष्णओ" मा प्रमाणे ह्यु छे.
विज्जाहर सेढीण भंते ! भूमीण केरिसए आयार भाव पडोयारे पण्णत्ते” हेम! વિદ્યાધર શ્રેણીઓનો આકારભાવ પ્રત્યવતાર-સ્વરૂપ વિશે શું કહ્યું છે. જે એના જવાબમાં प्रभु ४३ छे. ' गोयमा ! बहुसमरमणिज्जे भूमिभागे पण्णत्ते" गौतम ! विद्याधर श्रेणी सानो भूमि सम-से हम सभ-मेथी २मीय छे. “से जहा नामए आलिंग पुक्ख रेइ वा जाव णागाविह पंचवण्णेहि मणीहि तणेहिं उघसोभिए" ते भृगना भुमत ई. સમ છે, ઈત્યાદિ રૂપમાં જેવું વર્ણન “થાવત્ તે અનેક જાતના પંચવર્ષોથી યુક્ત મણિઓ તેમજ ખૂણેથી ઉપરોભિત છે. “અહીં સુધી પદસમૂહો વડે ભૂમિભાગ નું વર્ણન પહેલાં
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા