Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे इत्यादि-महर्द्धिकादि पदव्याख्याऽष्टमसूत्रे विजयदेववद विज्ञया । तौ देवौ तत्र 'कयमालएचेव' कृतमालकस्तमिस्रगुहाधिपतिः, 'नट्टमालएचेव' नृत्तमालकः खण्डप्रपातगुहाधिपतिश्चैव ।
__ अथात्र विद्याधरश्चेणिद्वयं प्ररूपयितुमाह-'तेसि णं चणसंडाणं' तयोः-पूर्वोक्तयोः खलु वनषण्डयोः 'बहुसमरमणिज्जाओ' बहुसमरमणीयात-अत्यन्तसमतलात् अतएव रमणीयात् सुन्दरात् 'भूमिभागाओ' भूमिभागात् भूमिभागप्रदेशात् 'वेयड्ढस्स-पव्वयस्स उभओ पासिं' वैताव्यस्स पर्वतस्य उभयोः द्वयोः पार्श्वयोः 'दस दस जोयणाई उड्द' दश दश योजनानि ऊर्ध्वम्-ऊपरितनभागम् 'उप्पइत्ता' उत्पत्थ गत्वा 'तत्थणं दुवे विजाहरसेढीओ' अत्र इह खलु द्वे विद्याधरश्रेण्यौ विद्याधराणां श्रेण्यौ आश्रयभूते पङ्क्ती 'पगत्ताओ' प्रज्ञप्ते, तयोरेका दक्षिणभागे अपरा चोत्तरभागे ते द्वे कीदृश्यौ ? इत्याह-पाईणपडीणाययाओ' प्राचीन प्रतीचीनायते-पूर्वपश्चिमयोर्दिशोरायते दीर्घे, 'उदीण दाहिण वित्थिण्णाओ' उदीचीन दक्षिण विस्तीर्णे-उत्तरदक्षिणयोर्दिशोविस्तीर्णेरूप महा ऋद्धि के स्वामी हैं महाधुति वाले हैं महा बल वाले हैं महा यशवाले हैं महासुखशाली हैं, महाप्रभाववाले है, इन पदों की व्याख्या विजयदेव की तरह अष्टम सूत्र में को जाचुकी है, इनकी प्रत्येक की स्थिति १-१ पल्योपम की हैं "तं जहा "-कयमालए चेव, नट्टमालए चेव" इन देवों के नाम कृतमालक और नृत्यमालक हैं इनमें जो कृतमालकदेव है वह तमिस्रगहा का अधिपति है । "तेसिणं वणसंडाणं बहुसमरमणिज्नाओ भूमिभागाओ" इन वनघंडो के भूमिभाग बहुसम हैं और बहुत रमणीय हैं । "वेयडूढस्स पव्वयस्स उभओ पासिं दस दस जोयणाई उडूढं उप्पइत्ता एत्थणं दुवे विज्जाहरसेढीयो पण्णत्ताओ" वैताढ्य पर्वतके दोनो पार्श्वभागों में दस योजन ऊपर जाकर विद्याधरों की दो श्रेणियाँ कही गई हैं "पाईणपडींणाययाओ उदीणदाहिणवित्थिण्णाओ" ये विद्याधरश्रेणियां पूर्व से पश्चिमतक लम्बी हैं और उत्तर से पलिओवमठिईया परिवसंति समांथा हरे शुशमा म हवा हे छ. या विमान પરિવાર આદિ રૂપથી મહાદ્ધિના સ્વામી છે. મહાતિવાળા છે, મહાબળવાન છે. મહાયશ વાળા છે. મહાસુખશાલી છે, મહા પ્રભાવ સંપન્ન છે. આ પદની વ્યાખ્યા અષ્ટમ સૂત્રમાં વિજયદેવની જેમ કરવામાં આવી છે. આમાંથી દરેકની સ્થિતિ ૧-૧ પલ્યોપમ જેટલી છે. "तं जहा-कयमालए चेव हमालए चेव" हेवानानाभ। कृतभास मन नृत्यामा છે. આમાંથી જે કૃતમાલક દેવ છે તે તમિસગુફાને અધિપતિ છે. અને નૃત્યમાલક છે તે अपात शन। भविपति छ. "तेसिंण वणसंडाणं बहुसमरमणिज्जाओ भूमिमागाओ" से बनाना मिला। असम छ भने भूम २भएणीय छे. "वेयइढस्स पव्वयस्ल उभओ सिं दस दस जोयणाई उड्ढ़ उप्पइत्ता एत्थणं दुवे विज्जाहरसेढीओ पण्णत्ताओ' મૈતાઢય પર્વતના બન્ને પાર્થેભાગોમાં દશ યોજન ઉપર જઈને વિદ્યાની બે શ્રેણી छ. "पाईण पडीणाययाओ उदीणदाहिणवित्थिण्णाओ" से विद्याधर श्रेय। पूर्वथा
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર