Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
९२
जम्बूद्वीपप्रज्ञप्तिसूत्रे
चादीनि संहननानि पुदीकरणास्थिनिचयरूपाणि येषां ते तथा, 'बहुसंठाणा' बहुसंस्थाना:- बहूनि समचतुरस्त्रादीनि संस्थानानि - विशिष्टावयवरचना रूपशरीराकृतयो येषां ते तथा, 'बहु उच्चत्तपज्जवा' बहुच्चत्वपर्यवाः बहवः नानाविधा उच्चत्वस्य शरीरोच्छुयस्य पर्ययाः पञ्चधनुश्शतादिका मानविशेषा येषां ते तथा, तथा 'बहु आउपज्जया' बहायुः - पर्यवा:[:- बहवः आयुषः पूर्वकोटिवर्षशतादिकाः पर्यवा: - विशेषा येषां ते तथा, 'जाव' यावत् - यावत्पदेन "बहूनि वर्षाणि आयुः पालयन्ति पालयित्वा अप्येके निरयगामिनः अप्येके तिग्गामिनः, अप्येके मनुजगामिनः अप्येके देवगामिनः, अप्येके सिध्यन्ति मुच्यन्ते परिनिर्वान्ति' इत्येषां पदानां सङ्ग्रहो बोध्यः, 'सव्वदुक्खाणमंतं करे ति' सर्वदुक्खानामन्तं कुर्वन्ति । एषां व्याख्या एकादशसूत्रतो बोध्या । सू० १३॥
मूलम् - तासि णं विज्जाहरसेढीणं बहुसमरमणिज्जाओ भूमिभागाओ वेयस्स पव्वयस्स उभओ पासि दस जोयणाई उड्ढं उप्पइत्ता एत्थ णं दुवे आभिओगसेढीओ पण्णत्ताओ पाईणपडीणाययाओ उदीदा हिणवत्थिष्ण ओ दस दस जोयणाई विक्खंभेण पव्वय
वाले होते हैं, इनके शरीर की ऊँचाई पांचसौ धनुष आदि की होती है, पूर्वकोटिवर्षशत आदि की इनको आयु होती है यावत् पद के अनुसार वे इतनी आयु हा अच्छी तरह से पालन करते है-पालन करके मृत्यु के अवसर पर मर कर उनमें से कितनेक तो नरकगामी होते हैं, कितनेक तिर्यग्गतिगामी होते हैं, कितनेक मनुष्यगतिनामी होते हैं और कितनेक देवगति गामी होते हैं। कितनेक सिद्ध- कृतकृत्य हो जाते हैं केवलज्ञान रूपी आलोक से लोकालौक के ज्ञाता हो जाते हैं सर्ब कमौ से रहित हो जाते हैं, समस्त कर्मकृतविकार से रहित हुए अपने आप में समा जाते हैं शारीरिक एवं मानसिक रूप समस्त क्लेशों का नाश कर देते हैं- इस तरह अव्यावाध सुख के वे भोक्ता हो जाते है । ऐसी ही व्यख्या इसीके ११ वें सूत्र में की जाचुकी है ॥ १३॥
સંસ્થાનવાળા હેાય છે. એમના શરીરની ઉંચાઈ પાંચસો ધનુષ વગેરે જેટલી હાય છે. પૂ अटि वर्षशत व्याहि भेटली आयु होय छे. 'यावत् पथी ये स्पष्ट थाय छे डे थे। આટલું આયુ ચેાક્કસ ભાગવે છે. આયુ ભાગવીને મૃત્યુ વખતે તેએમાંથી કેટલાક નરકગામી હાય છે, કેટલાક તિયગ્ ગતિગામી હોય છે અને કેટલાક મનુષ્ય ગતિગામી હોય છે અને કેટલાક દેવગતિગામી હેાય છે. કેટલાક સિદ્ધ-કૃતકૃત્ય-થઇ જાય છે-કેવળજ્ઞાનરૂપી આલાકથી લેાકાલેાકના જ્ઞાતા થઈ જાય છે. સ` કર્યાંથી રહિત થઈ જાય છે. સમસ્તકમ કૃતવિકારથી રહિત થયેલા તે સ્વમાં જ સમવહત થઈ જાય છે. શારીરીક અને માનસિન્ક્રરૂપ સમસ્ત કલેશાને વિનષ્ટ કરી નાખે છે, આ રીતે અવ્યાબાધ સુખના તેઓ ભાક્તા થઈ જાય છે. એવી
જ વ્યાખ્યા એના જ ૧૧ મા સૂત્રમાં પહેલાં કરવામાં આવી છે. ૫૧૩ા
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર