Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका सू० १४ आभियोग्य श्रेणिद्वयवर्णनम्
१०५
देव्यश्व आसते यावद् र्भुञ्जमाना विहरन्तोति । अत्र यावत् पदसंग्राह्यः पाठो राजप्रश्नीवसूत्रस्य तत्रैव मत्कृतसुबोधिनीटीकातोऽवबोध्य इति ।
अथास्य वैताढ्यस्योपरितनानां कूटानां संख्या पृच्छति' जंबूद्दीवेणं' इत्यादि 'जम्बूवे णं भंते ! दीवे भारहे वासे वेयइटपव्वए कइ कूडा पण्णत्ता' हे भदन्त ! जम्बूद्वीपे द्वीपे वर्त्तमाने भारते वर्षे स्थिते वैताढ्यपर्वते कति-कियत्संख्यकानि कूटानि शिखराणि प्रज्ञप्तानि भगवानाह - - ' गोयमा ! णव कूडा पण्णत्ता' हे गौतम ! नव-नव संख्यानि कूटानि प्रज्ञप्तानि 'तं जहा सिद्धाययणकूडे ' तद्यथा सिद्धायतनकूटं सिद्ध शाश्वतं यदायतनं स्थानं तदुपलक्षितं कूटं प्रथमम् ? ' दाहिणड्ढ भ रहकूडे दक्षिणार्द्ध भरतकूटं - दक्षिणार्द्धभरतनामकस्य देवस्य निवासभूतं कूटं द्वितीयम् २, 'खण्ड पवाय गुहा कूडे ' खण्डप्रपातगुहाकूटं - खण्डप्रपातगुहायां अधिष्ठातृदेवस्य नृत्तमालस्य शोभित है इत्यादि रूप से तथा वहां पर अनेक वापिकाएँ एवं अनेक पुष्करिणियां हैं यावत् अनेक व्यन्तर देव और देवियां वहां पर उठती बैठती रहती है इत्यादि रूप से तथा यावत् वहां वे भोग भोगते हुए अपना समय चैन से व्यतीत करते हैं इत्यादि रूप से जैसा यह सब पुरा का पुरा वर्णन राजप्रश्रीय सूत्र के १५ वे सूत्र से लेकर १९ बे सूत्र तक कथित वर्णन से जान लेना चाहिये वहां यह सब वर्णन बिलकुल स्पष्ट से किया गया है । "जंबुद्दीवे णं भंते ! दीबे भारहे वासे वेयड्ढपव्चए कइ कूड़ा पण्णत्ता " हे भदन्त ! जम्बूद्वीप नामके द्वीपमें स्थित भरत क्षेत्र में पडे हुए वैताढ्यपर्वत के कितने कूट - शिखर कहे गये है ? इसके उत्तर में प्रभु कहते हैं, 'गोयमा ! णव कूडा पण्णत्ता' हे गौतम ! वैताढ्य पर्वत के नौ कूट शिखर कहे गये हैं । 'तं जहा " जिनके नाम इस प्रकार से हैं “सिद्धाययणकूडे १, दाहिणड्ढभरह कूडे २, खंडप्पवाय गुहाकूडे ३ माणिभद्दकूडे ખડુસમ રમણીય હાય છે ઈત્યાદિ રૂપથી તથા યાવત્ નાના પ્રકારના પંચવર્પિત મણિએથી તે શે।ભિત છે. ઈત્યાદિ રૂપથી તથા ત્યાં અનેક વાપિકાએ અનેક પુષ્કરિણીએ છે. યાવત્ અનેક વ્યન્તર દેવા અને દેવીએ ત્યાં ઉઠતા-બેસતા રહે છે ઈત્યાદિ રૂપથી તેમજ યાવતુ ત્યાં તેએ ભાગવતા પેાતાના સમય આનંદપૂર્વક વ્યતીત કરે છે. ઈત્યાદિ રૂપથી જેવું આ બધું વણ ન રાજપ્રનીય સૂત્રના ૧૫મા સુત્રથી માંડીને ૧૯ મા સૂત્ર સુધી કરવામાં આવેલ છે તે પ્રમાણે અહિયાં પણ જાણી લેવુ જોઈ એ. આ બધું વન ત્યાં એકદમ સ્પષ્ટ રૂપમાં કરવામાં આવેલ છે.
"जंबुद्दीवे णं भंते! दीवे भारहे वासे वेअइढ़पव्वए कइ कूडा पण्णत्ता" हे लहांत ! જબૂદ્વીપ નામ્હીપમાં સ્થિત ભરતક્ષેત્રના મધ્યમાં પડતા વૈતાઢ્ય પર્વતના કેટલા શિખરો छे ! सेना वाणमां प्रभु हे छे ! “गोयमा णव कूडा पण्णत्ता" हे गौतम ! वैताढ्य पर्वतना नव ड्रेट-शिखरे। हेवाया छे. “तं जहा " प्रेमना नाभे। आ प्रमाणे छे. “१ सिद्धाकूडे २ दाहिणड्ढरहकूडे, ३ खंडप्पवाय गुहा कूडे, ४ माणिभद्दकूडे, ५, इढवेय
૧૪
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર