Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका तृ. वक्षस्कार सू. ३ भरतराज्ञः दिग्विजयादिनिरूपणम् ५४५ बहुनाः वर्णितेन (कप्परुखए चे अलंकियविभूसिए) कल्पवृक्ष इव अलङ्कृतो विभूषितश्च, तत्र कल्पवृक्षः पत्रादिभिरलकृतः फल पुष्पादिभिध विभूषितः राजा तु मुकुटादिभिरलङ्कृतः यस्त्राभरणादिभिश्च भूषित इति (गरिंदे) नरेन्द्रः (सकोरंट जाप चउचामर बालबोइअंगे) सकोरण्ट यावत् चतुश्चामर बालवीजिताङ्गः अत्र यावत्करणात् (सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं) इति ग्राह्यम्, सकोरण्टानि-कोरण्टाभिधान कुसुमस्तबकवन्ति, कोरण्टपुष्पाणि हि पीतवर्णानि मालान्ते शोभार्थ दोयन्ते, मालायै हितानि माल्यानि - पुष्पाणि. तेषां दामानि माला यत्र तत्तथा, एवं विधेन छत्रेण ध्रियमाणेन, विराजमान इति चतुर्णाम् अग्रतः पृष्ठतः पार्श्वयोश्च वीज्यमानत्यात् चतुः सङ्ख्यकानां चामराणां पालै वीजितम् स्पर्शितमङ्गं यस्य स तथा शिरसि ध्रियमाणेन कोरण्ट सपीतकुसुमस्तबकयुक्तपुष्पमालासुसज्जितछत्रेण विराजमानः चतुः संख्याक चामर पालवीजितशरीरश्चेत्यर्थः (मंगल जय जय सद्दकयालोए) मङ्गल जय जय शब्दकृतालोकः मङ्गलभूतो जयजयशब्दो जनैः कृतः आलोके दर्शने संसार में विशिष्ठ वीर माना जायगा इस प्रकार को स्पर्धा से जो वलय धारण किया जाता है वही वीरवलय कहा गया है । (किंबहुणा ) और अधिक क्या कहा जावे (कप्परुक्खएचेय अलंकि अविभूसिएणरिदे सकोरंटजाव चउचामर बालवीइअंगे) इस तरह वह नरेन्द्र मुकुट आदि कों द्वारा अलंकृत हु प्रा और वस्त्राभरणादिकों द्वारा भूषित हुआ वस्त्रादिकों द्वारा अलंकृत हुए और फल पुष्षादि को द्वारा विभूषित हुए कल्पवृक्ष के जैसा प्रतीत होने लगा उस समय उसके मस्तक ऊपर यावत्पद द्वारा गृहीतपदो के अनुसार कोरंट पुष्पों स्तबको की माला से युक छत्र धारियों ने ताने हुए थे । चामर ढोरनेवाले उसके पोछे पोछे और सन्मुख खडे होकर एवं दाई बाई ओर खड़े होकर चामर ढोर रहे थे । इसलिये वालों से उसका शरीर स्पर्शित हो रहा था ( मंगल जय जय सद्दकयालोए) उसके दिखते ही लोग जय हो जय हो इस प्रकार के જોવામાં જે અત્યંત સુંદર લાગતું હતું, તેણે પિતાનાં હાથમાં પહેર્યું હતું. વીરતધારી દ્ધો મને પરાજિત કરીને મારા આ વિરવલયને મારી પાસેથી ફૂટવી લેશે, તેજ દ્ધા આ સંસારમાં વિશિષ્ટ વીર તરીકે પ્રસિદ્ધ થશે આ જાતની સપર્ધાથી જે पसाय धारण ४२वामा माये छे. तेने पी२५सय ३यामा माय छे. (किं बहुणा) मने पधारे शु हीये. (कप्परुपए व अलंकिअविभूसियरिंदे सकोरंट जाव चउचामर पालवीडगे) मा प्रभारी नरेन्द्र भएर बोरथी मत थये। मने पास કેથી ભૂષિત થયે તે વસ્ત્રાદિકથી અલંકૃત અને ફળપુષ્પાદિકેથી વિભૂષિત થયેલ કલ્પવૃક્ષની જેમ શોભવા લાગ્યું. તે સમયે તેના મસ્તક ઉપર યાવતુ ૫દ દ્વારા ગૃહીત પદે મુજબ કરંટ પુષ્પાના સ્તનકેની માલાથી યુક્ત છત્રો છત્રધારીઓ એ તાણેલા હતા ચામર ઢળનારાએ તેની પાછળ અને સન્મુખ ઊભા થઈને તેમજ ડાબી અને જમણી બાજુ ઊભા થઈને ચામર ઢળતા હતા. એથી ચામરાનાવાળેથી તેને દેહ સ્પેશિત થઈ २हो हो. (मंगलजय जयसहफयालोए) तेन तi or all य थामी, १५ था।'
-
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર