Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे हरिताल समुद्गक हस्तगताः हिङ्गलकसमुद्गक हस्तगताः,मनः शिला समुगद्गकहस्तगताः सर्षपसमुगद्कहस्तगता इति । ___(अप्पेगइयाओ तालिअंटहत्थगयाओ अप्पेगइयाओ धूव कडुच्छयहत्थगयाओ भरह रायाणं पिट्टओ २ अणुगच्छंति) अप्येकिकाः तालवृन्तहस्तगताः, तत्र तालवन्तं-व्यजनं यासां तास्तथा, अप्येकिकाः धृपकडुच्छुकहस्तगता:धूपाधान कडुच्छुकपात्रपाणयः, भरतं राजानं पृष्ठतः पृष्ठतोऽनुगच्छन्ति । अथ यया समृद्ध्या भरतो राजा आयुधशालागृहं गतवान तामाह-(तएणं) इत्यादि (तएणं से भरहे राया) ततः खलु स भरतो राजा (जेणेव आउहघरसाला तेणेव उवागच्छइ) यत्रैव आयुधगृहशाला तत्रैवोपागच्छतीति अग्रेण सम्बन्धः सः किम्भूतस्तत्राह-(सविढिए) सर्वद्वर्या-सकलालङ्कारादिरूपया लक्ष्म्यायुक्त इति गम्यं पुनः (सव्वजुइए) सर्वद्युत्या सर्वदीप्त्या (सव्वबलेणं) सर्वबलेन-सर्वसैन्येन, (सव्वसमुदएणं) सर्वसमुदयेन-परिवारादि समुदायेन (सव्वायरेण) सर्वादरेण चक्ररत्नभक्तिबहुमानेन (सव्वविभूसाए) सर्वविभूषया सर्वशोभया (सव्वविभूईए) सर्वबिभूत्या सर्वसम्पत्या सह तथा (सव्ववत्थपुप्फमल्लालंकारविभूसाए) सर्ववस्त्रपुष्प माल्यालंकारविभूषया (सव्वतुडिय सदसण्णिणाएणं) सर्वत्रुटितशब्दसंनिनादेन सर्वेषां त्रुटितानां ताणां वाद्यविशेषाणां यः शब्दो ध्वनिर्यश्च सं-सङ्गतो निनाद: प्रतिध्वनिस्तेन, अथ सर्वशब्देन अल्पीयोऽपि निर्दिष्टं भवति ततश्च न तथा विभूतिर्वर्णिता भवतीति आशङ्कमानं प्रत्याह(महया इडूढीए) इत्यादि । (महया इड्ढीए जाव) महत्या ऋदया यावत्, तत्र ऋद्धिरैश्वयम यावत्पदात द्युत्यादि परिग्रहः (महया वरतुडियजमगसमगपवाइएणं) महता वरत्रुटितहरिताल समुद्गक थे, कितनीक दासियों के हाथ में हिशूलक समुग्दक (डबूशा) थे कितनीक दासियों के हाथ में मनः शिला समुद्गक थे और कितनीक दासियों के हाथ में सर्पप समुद्गक थे . इसी तरह से कितनीक दासियों के हाथ में (तालिअंट हत्थगयाओ) तालपत्र – पंखा - व्यंजन - बीजना - था- (अप्पेगइया धूव कड्डच्छुय हत्थगयाओ) और कितनीक दासियों के हाथ में धूप रखने के कडाह थे. (भरहं रायाणं पिट्ठओ २ अणुगच्छंति ) ये सब दासियां भी भरत राजा के पीछे२ चल रही थी (तए णं से भरहे राया सव्विड्ढोए सव्वज्जुइए सव्वचलेणं - सव्वसमुदएणं सव्वायरेणं सन्वविभूसाए सवविभूईए सव्व वत्थ पुप्फ गंध मल्लालंकारविभूसाए
એ મુજબ કેટલીક દાસીઓના હાથમાં કેષ્ઠ સમુદ્ગક હતા. કેટલીક દાસીઓના હાથમાં પત્ર સમુદુગકે હતા. કેટલીક દાસીઓના હાથમાં ચેય સૂમુદ્ગક હતા. કેટલીક દાસીઓના હાથમાં તગર સમુદ્રમાંકે હતા. કેટલીક દાસીએના હાથમાં હરિતાલ સમુદગલ હતા. કેટલીક દાસીઓના હાથમાં હિંગુલક સમુદ્ર હતા, કેટલીક દાસીઓના હાથમાં મનઃશિલા સમુદ્ગક હતા અને કેટલીક દાસીએના હાથમાં સર્વપ સમુદગક હતા. આ प्रमाश उसी हासीमाना थामा (तालिअटहत्थगयाओ) alegत्री-५ मामा-ता. (अप्पेगइया धूवकडुच्छयहत्थगयाओ) भने टls हासीयाना डायमा ५५ भवानी अछी ता. (भरहं रायाणपिडओ २ अणुगच्छति) के सहसा ५ मत गिनी
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર