Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका तु ० वक्षस्कारः सू० १९ आपातचिलायानां देवोपासनादिकम्
७७१
राया चाउरंतचक्कवट्टी महिद्धीए महज्जुइए जाव महासोक्खे' भो देवानुप्रियाः एषः खलु भरतो नाम राजा चातुरन्तचक्रवर्ती चत्वारोऽन्ताः पूर्वापरदक्षिण समुद्रास्त्रयः चतुर्थोहिमवान् इत्येवं स्वरूपास्ते वश्यतयाऽस्य सन्तीति चातुरन्तः ततश्चक्रवर्त्तिपदेन कर्मधारयः तथा महद्धिकः महती ऋद्धिनिधानादिर्यस्य स तथा तथा महाद्युतिकः अत्यन्तका तिमानः आभरणरत्नादि सम्पन्नः यावन्महासौख्यः यावत्पदात् 'महाबले महाजसे' महाबलशालीमहायशस्क: अतिसुखसम्पन्नः 'णो खलु एस सक्को केणइ देवेण वा दाणवेण वा किण्णरेण वा किंपुरिसेण वा महोरगेण वा गंधव्वेण वा सत्यप्पओगेण वा अग्गिप्पओगेण वा मतपओगेण वा उद्दवित्तर पडिसेहित्तए वा' उक्तविशेषणविशिष्टः एष भरतो नो खलु शक्यः केनचित् देवेन वा दानवेन वा किन्नरेण वा किंपुरुषेण वा व्यन्तरदेव विशेषेण महोरगेण वा गन्धर्वेण वा शस्त्रप्रयोगेण वा खड्गादिशस्त्रेण वा अग्निप्रयोगेण वा मन्त्र - प्रयोगेण वा त्रयाणामपि उत्तरोत्तरबलाधिक इति, उपद्रवयितुं वा उपद्रवं कर्तुभ्वा प्रतिषे यितुं वा निषेधयितुं वा युष्मद्देशाक्रमणता निवर्त्तयितुमिति, सर्वत्र वा शब्दः समुच्चयार्थः
मुख से इस प्रकार की बात सुनकर उन मेघमुख नाम के नागकुमारों ने उनसे ऐसा कहा - देवानुप्रियो ! यह भरत नाम का महाराजा है. यह पूर्व अपर और दक्षिण इन तीन समुद्रा का और चतुर्थ हिमवान् इन चार रूप अन्तों का वश करनेवाला है. इसलिए यह चातुरन्त चक्रवर्ती कहा गया है इसको निधानादि ऋद्धि बहुत ही चढ़ी बडी हुई है. आभरणादिको का कान्ति से सदा यह प्रकाशित रहता है. यावत् यह महा सौख्य का भोक्ता है. यहां यावत्पद से " महाबले, महाजसे" इन पदों का संग्रह हुआ है यह किसी भी दानव के द्वारा, या किसी भी किन्नर के द्वारा या किसी भी किंपुरुष के द्वारा, या किसी भी महोरग के द्वारा या किमी भी गंधर्व के द्वारा शस्त्र प्रयोग से या अग्निप्रयोग से या मंत्र प्रयोग से उपद्रवित नहीं किया जा सकता है । और न यह यहां से लोटाया ही जा सकता है । " शस्त्रेभ्योऽग्निस्तस्मान्मत्रो बलाधिकः " इस कथन के अनुसार उत्तरोत्तर बलाधिक्य प्रकट करने के लिये" शस्त्र प्रयोग प्रयोग से या मंत्र प्रयोग से" ऐसा कहा है । यहां सर्वत्र वा शब्द समुच्च
હૈ દેવાનુપ્રિયે ! એ ભરત નામે રાજા છે. એ પૂર્વ અપર અને દક્ષિણ એ ત્રણે સમુદ્રોને અને ચતુ હિમવાન ને એ ચાર સીમા રૂપ અન્તાને વશમાં કરનાર છે. એથી એને ચાતુરન્ત ચક્રવર્તી કહેવામાં આવેલ છે. એની નિધાન આદિ રૂપ ઋદ્ધિ અતીવ વિપુળ છે. આભરણાદિકાની કાંતિથી એ સદા પ્રકાશિત રહે છે. યાવત્ એ મહાસૌખ્યભે તા છે. अहीं यावत् पथी 'महाबले, महाजसे' से यह ग्रहण थयुं छे से अर्ध पशु हेच वडे કે કેઈ પણ કિન્નર વડે કે કેાઈ પણ કિ પુરુષ વડે કે કોઈ પણ મહારગ વડે કે કોઈ પણ ગન્ધવ વડે, શસ્રપ્રયાગથી કે અગ્નિપ્રયાગથી તેમજ મોંત્રપ્રયાગ થી ઉપદ્રવિત થઈ શકતા नथी. तथा मेने महीं थी पाछाय रवी शीता नथी "शस्त्रेभ्योऽग्निस्तस्मान्मंत्रोबलाधिकः " એ કથન મુજબ ઉત્તરાત્તર ખલાધિય પ્રકટ કરવામાટે શસ્ત્ર પ્રયાગથી કે અગ્નિ પ્રત્યેાગ થી કે મંત્ર પ્રયાગથી આ પ્રમાણે કહેવામાં આવ્યુ છે. અહી સર્વાંત્ર વા શબ્દ સમુચ્ચ
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર