Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका सू, १९ उत्तरार्द्धभरते ऋषभकूटपर्वतनिरूपणम्
१४१ टीका-'कहि णं भंते !' इत्यादि । 'कहि णं भंते ! जंबुद्दोवे दीवे उत्तरड्ढभरहे बासे उसभकूडे णामं पव्वए पण्णत्ते' हे भदन्त ! जंबूद्वीपे द्वीपे उत्तरार्द्रभरते वर्षे ऋषभकूटो नाम पर्वतः क्व-कस्मिन् प्रदेशे प्रज्ञप्तः ? भगवानाह-'गोयमा ! गंगाकुंडस्स' हे गौतम ! गङ्गाकुण्डस्य गङ्गायाः महानद्याः कुण्डं-हिमवतो निपतज्जलाशयस्तस्य 'पच्चत्थिमेणं' पश्चिमेन पश्चिमायां दिशि सिंधुकुंडस्स' सिन्धुकुण्डस्य सिन्धोः कुण्डंहिमवतो निपतज्जलाशयस्तस्य 'पुरस्थिमेणं' पौरस्त्येन-पूर्वस्यां दिशि 'चुल्लहिमवंतस्स' क्षुद्रहिमवतः-लघुहिमवतो 'वासहरपव्वयस्स दाहिणिल्ले' वर्षधरपर्वतस्य दाक्षिणात्येदक्षिणदिग्भवे ‘णितंबे' नितम्बे मेखलासमीपवर्ती प्रदेशे 'एत्थ णं जंबुद्दीवे दीवे उत्तरड्ढभरहे वासे उसभकूडे णामं पब्बए पण्णत्ते' अत्र स्खलु जम्बूद्वीपे द्वीपे उत्तरार्द्धभरते वर्षे ऋषभकूटो नाम पर्वतः प्रज्ञप्तः, स च 'अट्ठजोयणाई उडूढे उच्चत्तणं दो जोयणाई उव्वेहेणं' अष्ट योजनानि उर्ध्वमुच्चत्वेन द्वे योजने उद्वेधेन गाम्भीर्येण परिक्षेपण। पण्णत्ते' इत्यादि ।
टीकार्थ -गौतम स्वामी ने प्रभु से ऐसा पूछा हे -हे भदन्त! उतरार्ध भरत क्षेत्र में ऋषक्ट नामका पर्वत कहां पर कहा गया है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! गंगाकुंडस्स पच्चत्थिमेणं सिंधुकुंडस्स पुरथिमेणं क्षुल्लहिमवंतस्स वासहरपव्वयस्स दाहिजिल्ले णितंबे एत्थ णं जंबुद्द वे दीवे उत्तर ड्ढ भर हेवासे उसभकूडे णामं पव्वए पण्णत्ते" भगवान फरमाते है हे गौतम ! गंगाकुन्ड-हिमवान पर्वत से गङ्गा नदी जिस स्थान पर नीचे गिरती है उस स्थान को पश्चिम दिशा में एवं सिन्धुकुण्ड-हिमवान् से सिन्धु महानदी जिस स्थान पर नीचे गिरती है उस स्थान की पूर्वदिशा में तथा-लघुहिमवान् वर्षधर पर्वत के दक्षिण दिशा के नितम्ब-मेखलासमोपवर्ती प्रदेश-पर जम्बुद्वीपस्थित उत्तरार्ध भरतक्षेत्र में ऋषभकूट नामका अत्यंत रमणीय पर्वत कहा गया है । यह ऋषभकूट नाम का पर्वत 'अजोयणाई उड़द उच्चत्तेणं' ऊँचाई में आठ योजन का है "दो जोयणाई उव्वेहेणं" दो योजन जमीन में है इत्यादि सू० १९॥
ટીકાથ-ગૌતમેં પ્રભુને પ્રશ્ન કર્યો કે હે ભદન્ત! ઉત્તરાર્ધ ભરત ક્ષેત્રમાં ત્રાષભકૂટ નામે पवत यां मावेश छ. मेना पाभ प्रभु ४३ छ-गोयमा' गंगाकुंडस्स पच्चत्थिमेण सिंधुकुण्डस्स पुरथिमेण क्षुल्लाहमवतस्स बासहरपव्वयस्स दाहिणिल्ले णितंबे एत्थ जम्बुद्दीवे दीवे उत्तरड्ढ भरहे वासे उसभकूडे णामं पव्वए पण्णत्ते" है गौतम ! हिमपान પર્વત થી ગંગા મહા નદી જે સ્થાન પરથી નીચે પ્રવાહિત થાય છે, તે ગંગા કુ ડની પશ્ચિમદિશામાં અને હિમવાન થી સિધુ મહા નદી જે સ્થાન પરથી નીચે પ્રવાહિત થાય છે તે સિધુ કુંડની પૂર્વ દિશામાં તથા લઘુહિમાવાન વર્ષધર પર્વતની દક્ષિણ દિશાના નિતંબ–મેખલા સમીપવતી પ્રદેશ-પર જબૂદ્વીપસ્થિત ઉત્તરાધ ભરતક્ષેત્રમાં કષભકૂટ નામે पत मावेस छ. 242 नामे ५ त "अट्ठजोयणाई उडूढ उच्चत्तणं" अयामा मा यान । छे. 'दो जोयणाई उब्वेहेणं' में रेट सभीननी म२ छे.
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા