Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिकाटीका-द्विवक्षस्कारसू.४३ऋषभस्वामिनःकेवलज्ञानोत्पत्त्यनन्तर कार्यनिरूपणम् ३८९ तीयश्रुतस्कन्धान्तर्गतभावनानामकाध्ययनवर्तिपाठानुसारेणात्र ‘भाणियव्याइंति' भणितव्यानि वक्तव्यानीति । नन्यत्र सूत्रे उद्देशकोटौ 'पंचमहव्वयाई सभावणगाइं छच्च जीचणिकाए' इत्युक्तम् निर्देशकोटौ तु 'पुढविकाइए भावणागमेणं पंच महव्ययाई सभावणगाई भाणियच्याइंति' इति चैपरीत्येनोक्तम् इति पूर्वोक्तेः पश्चादुक्तिविरुध्यते ? इति चेत् , आह-उद्देशकोटौ पश्चादुक्तानामपि पृथिवीकायिकादीनां निर्देशकोटौ यत्प्रथमत उपादानं तत् स्वल्पवतव्यतया 'सूचीकटाह' न्यायेन विचित्रा सूत्राणां कृतिराचार्यस्य' इति न्यायेन वा बोध्यमिति । ननु यथा यतिधर्मः प्रोक्तः तथैव भगवता गृहिधर्मसंविग्नपाक्षिकधर्मावपि वक्तव्यौ मोक्षाङ्गत्वात् , यदुक्तम्-“सावज्जजोगपरिवज्जणाउ सव्युत्तमो जइधम्मो । बीओ सावगधम्मो, संविग्गपक्खपहो ॥१॥" छाया-सायद्ययोगपरिवर्जनातु सर्वोत्तमो यतिधर्मः ।
द्वितीयः श्रावकधर्मः तृतीयः संविग्न पक्षपथः ॥१॥ इति, शंका-इस सूत्र में उद्देश्यकोटि में “पंच महव्ययाई सभावणगाई छञ्च-जीवनिकाए" ऐसा पाठ कहा गया है और निर्देशकोटि में “पुढविकाइए भावणागमेणं पंच महव्वयाई समायणगाइ भाणियव्याइति" ऐसा पाठ कहा है-सो इस प्रकार विपर्यय कथन से परस्पर में पश्चात् उक्त भी पृथिवीयायिक आदिकों का निर्देशकोटि में जो प्रथमतः उपादान किया गया हैं वह उनके सम्बन्ध में स्वप्लवक्तव्यक्ता होने के कारण "सूची कटाह" न्याय के अनुसार किया गया है. आचार्यजन की सूत्रों की रचना विचित्र होती हैं ।
का-भगवान् ने जिस प्रकार यति धर्म कहा है उसी प्रकार उन्हों को गृहस्थधर्म और संविग्नपाक्षिक धर्म भी कहना चाहिये था, क्योंकि ये दो धर्म भी परम्परारूप प्ले मोक्ष के कारणभूत हैं । तदुक्तम् - "सावज्जजोगपरिवज्जणा उ सव्वुतमो जइधम्मो । बीओ सावगधम्मो तइओ संविग्गपक्खपहो ॥१॥ जिसमें मन, वचन, काय, कृत,, कारित और अनुमोदना से सर्व सावद्ययोग का परिवर्जन हो जाता है वह यतिधर्म है, इससे उतरता श्रावक
s:-मा सूत्रमा 6देश रिमा “पंच महव्वयाई सभावणाई छच्चजीवनिकाए" यो । हेपामा मावस छ, भने निश रिमां "पुढबिकाइए भावणागयेणं पंचमह. व्ययाई सभायणगाई भाणियव्वाई ति" मेवो छे. तामा तना विषय यथनथी પરસ્પર પાઠમાં અંતર આવે છે તે આ અંતરનું કારણ શું ?
ઉત્તર -ઉદેશ કોટિમાં પશ્ચાત્ ઉકત પણ પૃથિવી કાયિક આદિકનું નિર્દેશ કટિમાં જે પ્રથમતઃ ઉપાદાન કરવામાં આવેલ છે તે એમના સંબંધમાં સ્વ૯૫વકતવ્યતા હોવાથી સચી કટાહ” ન્યાય મુજબ કરવામાં આવેલ છે. આચાર્યજનની સૂત્ર-રચના વિચિત્ર हाय छे.
શંકા -ભગવાને જે પ્રમાણે યતિ ધર્મ કહેલો છે, તે પ્રમાણે જ ગૃહસ્થ ધર્મ અને સંવિગ્ન પાક્ષિક ધન” વિષે પણ નિરૂપણ કરવું જોઈતું હતું. કેમકે એ બને ધર્મ પણ ५२५२॥ ३५थी मोक्षना १२ भूत छे. तहत :-सावज्जजोगपरियज्जणा उ सव्वुतमो जइधम्मो, बीओ सायगधम्मो तइओ संविग्गपरखपहो ॥१॥ मां मन-वयन-जाय, त
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર