Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिकाटीका द्वि० वक्षस्कार सू. ४२ भगवतः केवलज्ञानोत्पत्तिवर्णनम् ३८१ 'जाए' जातः, ततः स 'केवली' केवली श्रुतज्ञानादि सहायवर्जित ज्ञानवान् , अतएव 'सव्यन्नू' सर्वज्ञः विशेषांशप्राधान्येन सर्वपदार्थज्ञाता, 'सव्वदरिसी' सर्वदर्शी सामान्यांशप्राधान्येन सर्वपदार्थज्ञाता सन्' स रइयतिरियनरामरस्स' स नैरयिकतिर्यनरामरस्य-नैरयिकाश्च नराश्च अमराश्चेति-नैरयिकतिर्यङ्नरामराः, तः सहितो यः स तस्य तथाभूतस्य 'लोगस्स' लोकस्य पञ्चास्तिकायात्मकक्षेत्रखण्डस्य, उपलक्षणात् अलोकस्य नभः प्रदेशमात्रात्मकक्षेत्रविशेषस्यापि पज्जवे' पर्यायान क्रमभाविस्वरूपविशेषान् 'जाणइ' जानाति केवल ज्ञानेन, पासइ' पश्यति कालदर्श ने नेति । तानेव पर्यायानाह'तं जहा' इत्यादिना । 'तं जहा' तद्यथा 'आगई' आगति नैरयिक देवगतिभ्यां च्युत्या तिर्यग्योनौ मनुष्ययोनौ वा आगमनम् 'गई' गति मनुष्यगतौ तिर्यग्गतौ वा मृत्या देवगतौ नारकगतौ वा गमनं, 'ठिई' स्थिति कायस्थितिं भवस्थिति च 'चवण' च्य वनं देवलोकान्नरकाच्च च्युति, 'उपवायं' उपयातं देवगतौ नारक गतौ वा जन्म, 'भुत्त' जाए" जिन-रागादिकों के जेता हो गये, "केवली" केवली हो गये श्रुतज्ञान आदि को सहायता से वर्जित ज्ञान वाले बन गये,अतएव "सव्वन्नू" सर्वज्ञ-विशेषांशों को प्रधानता को लेकर समस्त पदार्थों के ज्ञाता बन गये, “सव्वदरिसो" सर्वदर्शी-सामान्यांश को प्रधानता लेकर सर्व पदार्थों के ज्ञाता दृष्टा बन गये, ‘स णेरइयतिरियनरामरस्त लोगस्स पज्जवे जाणइ पासइः' इस तरह वे प्रभु नैरयिक, तिर्यञ्च, नर, और देव इन से युक्त इस पञ्चास्तिकायात्मक लोक के और उपलक्षण से नभः प्रदेशमात्रात्मक अलोक के ज्ञाता दृष्टा बन गये अर्थात् लोक और अलोक : की जो क्रमभावी पर्यायें है उन सब के हस्तामलकवत् देखने जानने वाले हो गये, "तं जहा-आगई गई ठिइ चवणं उबवायं भुत्तं कडं पडिसेवियं-आवीकम्मं रहो कम्मं " नैरयिक और देवगति से चवकर मनुष्य अथवा तिर्यञ्च गति में आगमन के मनुष्यगति ओर तिर्यञ्च गति में से मरकर देवगति अथवा नरकगति में गमन के कायस्थिति के, देवलोक से और नरकलोक से चयन के, देवगति में રાગાદિકના વિજેતા થઈ ગયા. કેવળી થઈ ગયા–શ્રુતજ્ઞાન વગેરેની સહાયતાથી વજિત જ્ઞાનવાળા થઈ ગયા. એથી તેઓશ્રી “દઘનૂ સર્વજ્ઞવિશેષાંકે ની પ્રધાનતા લઈને સમસ્ત पहाना ज्ञाता मनी गया. 'सव्वदरिसी' सपशे-सामान्यांशनी प्रधानता सन स पहाना ज्ञाता-दृष्टा-मनी गया. 'स रइयतिरियनरामरस्स लोगस्स पज्जये जाणइ पासइ' ॥ प्रमाणे ते प्रभु नै२यि तियय, न२ मन हे मेमनाथी युति मा ५यास्तिકાયાત્મક જીવ લોકના અને ઉપલક્ષણથી–નભઃ પ્રદેશમાત્રાત્મક અલકના જ્ઞાતા-દષ્ટ બની ગયા. અર્થાત લેક અને અલેકના જે કમભાવી પર્યાય છે, તે સર્વના હસ્તામલકત જેનારા भने ज्ञाता / गया. 'तं जहा-आगई गई ठिई चवणं उवधाय भुत्तं कडं पडिसेवियं आदि कम्मं रहोकम्म नै२(मने यतिथी यपीने मनुष्य सेवा तिय गतिमा सासમનના, મનુષ્ય ગતિ અને તિર્યંચ ગતિમાંથી મૃત્યુ પામીને દેવગતિ અથવા નરકગતિ ગમનના, કાયસ્થિતિના, દેવકથી અને નરકથી ચવનના દેવગતિમાં અને નરકગતિમાં જન્મના, ભુકતના, એકાન્તમાં અશિતના, કૃતના-એકાંતમાં કૃત ચર્યાદિ કર્મના, પ્રતિ સેવિ
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર