Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३६२
___ जम्बूद्वीपप्रज्ञप्तिसूत्रे तथा-इन्द्रियविषयेषु शब्दादिषु रागद्वेषराहित्येन प्रवृत्त इत्यर्थः । तथा 'गुत्तबंभयारी' गुप्तब्रह्मचारी-गुप्तं वसत्यादिभिर्गुप्तिभिः प्रयत्नपूर्वकं रक्षितं यद ब्रह्म मैथुनविरमणलक्षणं, तेन चरतीत्येवं शील:-ब्रह्मचर्यरक्षणे सततप्रवृत्त इत्यर्थः, तथा-'अकोहे' अक्रोधः क्रोधवर्जितः, 'जाव' यावत्-यावत्पदेन-'अमाणे अमाए' अमानः अमायः इति पद द्वयं संग्राह्यम् । ततश्च मानवर्जितो मायावर्जितश्चेत्यर्थः, तथा 'अलोहे' अलोभः लोभवर्जितः, क्रोधादिराहित्यं स्थूलक्रोधाद्यपेक्षया बोध्यम् । सूक्ष्मक्रोधादीनां सूक्ष्म संपरायगुणस्थानकपर्यन्तं सद्भावः अतः सूक्ष्मक्रोधादि सत्ता तु तत्काले भगवत असीदेवेति । अत एव 'संते' शान्तः शान्तकायवाग्मनोव्यापारत्वात्, अत एव 'पसंते' प्रशान्तः प्रकर्षण शान्तियुक्तः, तत एव 'उवसंते' उपशान्तः परीषहोपसर्गप्रादुर्भावेऽपि प्रशान्तियुक्तत्वाद धीरतया तत्सहनशील इत्यर्थः, अतएव 'परिणिव्वुढे' परिनिर्वृतः सकल सन्तापवर्जितत्वेन शीतलीभूतः, 'छिन्नसोए' छिन्न स्रोताः छिन्नसंसारप्रवाहः, “छिन्नशोकः' इति च्छायापक्षे-शोकरहित इत्यर्थः, तथा 'निरुवलेवे' निरूपलेपः द्रव्यभावमलरहितः, इत्थं संखमिव णिरंजणे" मनः समित, वचः समित, कायसमित, मनोगुप्त यावत् गुप्तब्रह्मचारी, क्रोधहीन यावत् लोभ हीन थे, शांत थे, प्रशान्त थे, उपशान्त थे, परिनिर्वृत थे, शोक रहित थे, उपलेप रहित थे; शंख की तरह निरञ्जन थे, यहां जो पांच समितियों से समित होने के बाद मनः समित आदि विशेषणों वाला जो प्रमु को प्रकट किया गया है उसका तात्पर्य ऐसा है कि वे कुशल मनोयोग के प्रवर्तक थे, इससे अशुभ चिन्तवन का उनमें सर्वथा अभाव सूचित किया गया है. धर्मध्यान के ध्यातृत्व की उनमें पुष्टि की गई है । "वचः समित" पद से भाषासमिति में उनको अत्यादरभाव था यह स्पष्ट किया गया है, तथा करणत्रयशुद्धि सूत्र में संख्यापूरण के लिये इन वाक्समित पद का प्रयोग किया गया है । "कायसमितः” ऐसा जो कहा गया है वह ईर्यापथ समिति में विशेष आदरभाव सूचित करने के लिये कहा गया है. क्यों कि ये प्रशस्तकाययोग वाले थे., ये अकुशल मनोयोग के निरोधक थे. इसलिये मनोगुप्त संखमिव णिरंजणे' मनः सभित पयः सभित, यसभित भने।गुते यावत् शुभ ब्रह्मयारी, કાધહીન યાવત્ લેભહીન હતા, શાંત હતા, પ્રશાંત હતા, ઉપશાંત હતા, પરિનિવૃત્ત હતા, શેક વિહીન હતા, ઉપલેપ રહિત હતા, શંખની જેમ નિરંજન હતા, અહીં જે પંચસમિતિઓ વડે સમિત થયા બાદ મન: સમિત વગેરે વિશેષણોથી યુકત પ્રભુને પ્રકટ કરવામાં આવ્યા છે, તેનું તાત્પર્ય આ પ્રમાણે છે કે તેઓ કુશલ મ ગના પ્રવર્તક હતા. એથી અશુભ ચિન્તવનનો તેઓ શ્રીમાં સંપૂર્ણ રીતે અભાવ સૂચિત કરવામાં આવેલ છે. धम ध्यानना ध्यातृत्वनी तोश्रीमो पुष्टि ४२वाम मावी छे. "बचः समित" पहथा भाषाસમિતિમાં તેઓ શ્રીને અત્યાદર ભાવ હતો એ વાત-સ્પષ્ટ કરવામાં આવી છે. તેમ જ કરણ ત્રય શુદ્ધિ સૂત્રમાં સંખ્યા પૂરણ માટે એ વા સમિત પદનો પ્રયોગ કરવામાં આવેલ छ. "कायसमितः" मे २ हवामां मा०युछे, ते ध्या५५ समितिमा विशेष माहर ભાવ સૂચિત કરવા માટે કહેવામા આવેલ છે. કેમકે તેઓ શ્રી પ્રશસ્તકાગવાળા હતા,
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર