Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका सू० १६ दक्षिणाईभरतकूटनिरूपणम् राजधान्यः क सन्ति ? भगवानाह-हे गौतम ! 'जंबूद्दीवे दीवे मंदरस्स पव्ययस्स दाहिणेण' जम्बूद्वीपे द्वोपे मन्दरस्य पर्वतस्प दक्षिणेन-दक्षिणस्यां दिशि -तिरियंअसंखेज्जे दीवसमुद्दे वीईवइत्ता' तिर्यक् असंख्येयद्वीपसमुद्रान् व्यतिव्रज्य-व्यतिक्रम्य 'अगंमि जंबुद्दीवे दोवे बारस जोयणसहस्साई ओगाहेत्ता' अन्यस्मिन जम्बूद्वीपे द्वीपे द्वादश योजनसहस्राणि अवगाह्य-प्रविश्य 'एत्थ णं रायहाणीओ' भाणियचाओ' अत्र खलु राजधान्यः भणितव्याः-वक्तव्याः ताकीदृश्यः ? इति जिज्ञासायामाह-'विजया रायहाणी सरिसयाओ' विजयाराजधानीसशिकाः इति । यथा बिजया राजधन्याः प्रमाणादिक वणितं तथैवैतासामपि बोध्यमिति । तत्र खण्डप्रपातगुहाकूटाधिपतिदेवस्य राजधानी खण्डप्रपातगुहानाम्नी माणिभद्रकूटाधिपत्ते देवस्य माणिभद्रेत्येव मन्येषामपि राजधान्यो - "रायहाणोओ" हे भदन्त! उन खण्डप्रपात गुहाकूट आदि के अधिपति कृतमालादि देवां की राजधानियां कहां पर हैं. इसके उत्तर में प्रभु कहते हैं ''गोयमा! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं तिरियं असंखेज्जे दीवसमुदें वोईवइत्ता अण्णमि जंबुद्दीवे दोवे बारस जोयणसहस्साई ओगाहित्ता एत्थणं रायहाणीओ भाणियव्याओ विजया रायहाणी सरिसयाओ" जहां पर हम रहते हैं ऐसे इस जंबूद्वीप नामके द्वीप में जो सुमेरु पर्वत है उस पर्वत की दक्षिण दिशामें तिर्यक् असंख्यात द्वीप समुद्रों को उल्लङ्घन करके आगत अन्य दूसरे जम्बूद्वीप में १२ हजार योजन नोचे आगे जाने पर उन कृतमालादिक देवों को राजधानियां हैं । ये राजधानियां विजया राजघानी की हो जैसी हैं अतः विजया राजधानी का प्रमाण आदि जैसा उपर कहा गया है वैसा ही वह सब यहां पर भी है ऐसा जानना चाहिये इनमें जो खण्डप्रपातगुहाकूट का अधिपति देव है उसकी राजधानी खण्डप्रपातगुहा नामको है माणिभद्रकूट का अधिपति जो देव है उसकी राजधानी माणिभद्रा नाम की है इसी तरह से अन्य कूटाधिपति देवों की भी राजधानियां समझलेनी चाहिये। ये सब कहे ખંડપ્રપાત ગુફાકૂટ આદિના “અધિપતિ કૃતમાલાદિદેવેની રાજધાનીઓ કયાં આવેલી છે ? नातभा
छ. "गोयमा ! जंबहीवे दीवे मंदरस्स पव्वयम्स दाहि णेण तिरियं असंखेज्जे दीवसमुद्दे वीइवइत्ता अण्णमि जंबुद्दीवे दीवे वारसजोयण सहस्साई ओगाहेत्ता एत्थ णं रायहाणीओ भाणिअवाओ विजयारायहाणी सरिसयाओ
ત્યાં અમે રહીએ છીએ એવા આ જંબુદ્વીપ નામક દ્વીપમાં જે સુમેરુ પર્વત છે તે પર્વત ની દક્ષિણ દિશામાં તિર્ધક અસંખ્યાત દ્વીપ સમુદ્રોને ઓળંગીને જે અન્ય જંબુદ્વીપ આવે છે તેમાં ૧૫ ચાજન નીચે આગળ વધવાથી તે કૃતમાલાદિક દેવેની રાજધાની છે. એ સર્વ રાજધાનીઓ વિજયા રાજધાની જેવી જ છે. એથી વિજય રાજધાનીનું પ્રમાણ જેવું કહેવામાં આવ્યું છે તેવું જ સર્વનું સમજવું જોઈએ. એમાં જે ખંડ પ્રતાપ ગુફા કુટના અધિપતિ દેવ છે તેની રાજધાની ખંડ પ્રપાત ગુહી નામની છે. માણિભદ્ર ફટને અધિપતિ જે દેવ છે તેની રાજધાની મણિભદ્રા નામે છે. આ પ્રમાણે અન્ય કૂટાધિપતિ
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર