Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१००
जम्बूद्वीपप्रज्ञप्तिसूत्रे कीर्णम्-सुव्यक्तम् तादृशमन्तरम्-अभ्यन्तरं यासां तादृश्यः विपुलाः बहवः गम्भोराः अलब्धतलाः खातपरिखाः खातानि उपर्यधः समानि परिखाः उपरि विशाला अध: सङ्कुचिताश्च येषां तानि प्राकाराट्टालककपाटतोरणप्रतिद्वारदेशमागानि-प्राकारः 'कोर्ट' इति भाषाप्रसिद्धः, अट्टालक:-'अटारी' भाषाप्रसिद्धः, तथा प्रतिद्वार देशभागे कपाटं तोरणं च येषां तानि तथा । 'प्रतिद्वारदेशभाग' शब्दस्य परनिपात आर्षत्वात तथा-यन्त्र शतघ्नी मुशलमुशुण्डी परिवारितानि-यन्त्राणि जलादि यन्त्राणि शतदन्यःपुरुषशतघातकास्त्रविशेषाः 'तोप' इति भाषा प्रसिद्धाः मुशलानि-प्रसिद्धानि मुशुण्डयः शस्त्रविशेषाः एतैः परिवारितानि-रक्षणाय परिवेष्टितानि, अतएव अयोध्यानि - योदधुमशक्यानि सदा-सर्वस्मिन् काले जयानि-जयन्तीति जयानि शत्रजयकारकाणि, तथा शत्रुभिः सदा अजेयानि-जेतुमयोग्यानि सदा गुप्ताणि-रक्षितानि अष्टचत्वारिंश
कोष्टरचितानि-रचितानि-कृतानि अष्टचवारिंशतकोष्टानि यत्र तानि तथा, रचितशब्दस्य प्राकृतत्वात्परनिपातः । अष्टचत्वारिंशत्कृतमालनि अष्टचत्वारिंशत-अष्टचत्वारिंशद्वदभिन्नविच्छित्तियुक्ता वनमालाः कृताः-स्थापिताः येषु तानि तथा, क्षेमाणि -परऔर नीचे समान आकृति वाली खाई है उसका एव ऊपर में विशाल और नीचे भाग में संकुचित जो परिखा है उसका भीतरी अन्तर बिलकुल सुव्यक्त है तथा ये दोनो ही विपुल गंमीर है - अलब्ध तल वाली है, प्रत्येक भवन के साथ कोट है, अटारी है तथा इनके प्रत्येक द्वार में कपाट लगे हुए है, हर एक भवन में एक साथ सौ पुरुषो को मार डालें ऐसी अनेक शतग्धियाँ-अस्त्रविशेष जिसे तोप कहा जाता है हैं, अनेक मुशल है अनेक मुशुण्डियां है-इस नाम के हथियार विशेष है इन सब हथियारो से वे मकान परिवेष्टित है अतएव कोई भी इन पर आक्रमण नहीं कर सकता है । इसीसे ये सदा अजेय है और स्वयं में ये सदा शत्रुओं को जीतने वाले है और सुरक्षित है प्रत्येक भवन में ४८-४८ कोठे बने हुए है एवं "अष्ट चत्वारि" ४८-४८ वनमालाएं रखी हुई है । મુખી કમલકણિકાને જે આકાર હોય છે તે આકાર અહીંના ભવનોને છે. એમની જ ખાત-ઉપર અને નીચે સમાન આકૃતિવાળી ખાઈ છે–તેને તથા ઉપરની તરફ વિશાળ અને નીચેના ભાગમાં સંકુચિત જે પરિખા છે તેનું ભીતરી અન્તર એકદમ સુસ્પષ્ટ છે તેમજ એ એ બને વિપુલ ગંભીર છે. અલબ્ધ તલવાળી છે. દરેક ભવનની સાથે કોટ છે, અટારી છે, તેમજ એમના પ્રત્યેક દ્વારમાં કપાટો લાગેલા છે. દરેક ભવનમાં એકી સાથે સો પુ. ષોને એકી સાથે મારી નાખે એવી અનેક શતદનીએ-તોપ-છે, અનેક મુશલો છે, અનેક સસડીઓ છે, મુસુડી એક વિશેષ પ્રકારનું હથિયાર હોય છે, આ સર્વ હથિયારોથી તે ભવન પરિવેષ્ઠિત છે. એથી તેમની ઉપર કોઈ આક્રમણ કરી શકે નહીં. એથી જ એ ભવને સદા અજેય રહે છે. અને સ્વયમેવ આ ભવને શત્રુઓને જીતનારા છે. અને સુરક્ષિત છે. प्रत्येक भवनमा ४८-४८ ४ा अनेता छे. तमा “अष्टचत्वारि" ४८-४८ बिनभाणाम।
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર