Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
arnaamanawwwmumniwww.maawwwwwwwnnanor
जम्बूद्वीपप्रज्ञप्तिसूत्रे नगराऽऽवासाः प्रज्ञप्ताः, औत्तराहायां विद्याधरश्रेण्यां रथनूपुरचक्रवालप्रमुखाः पष्टिविद्याधर. नगराऽऽवासाः प्रज्ञप्ताः, एवमेव सपूर्वापरेण दाक्षिणात्यायाम् औत्तराहायां विद्याधरश्रेण्या मेक दशोत्तरं विद्याधरनगराऽऽवासशतं भवतीत्याख्यातम् । तानि विद्याधरतगराणि ऋद्ध स्तिमितसमृद्धानि प्रमुदितजनजानपदानि यावत् प्रतिरूपाणि, तेषु खलु बिद्याधरनगरेषु विद्याधरराजाः परिवसन्ति, महाहिमवन्मलयमन्दरमहेन्द्रसाराः राजवर्णको भणितव्यः । विद्याधरश्रेण्यो भदन्त ! मनुजानां कीदृशकः आकारभावपत्यवतारः प्रज्ञप्तः ! गौतम । ते खलु मनुजा बहुसहननाः बहुसंस्थानाः बहूच्चत्वपर्यवाः बह्वायुः पर्यवाः यावत् सर्वदुःखानामन्तं कुर्वन्ति । स० १३॥
टीका - 'वेयड्ढस्स णं' इत्यादि ।
अथ वैताठ्यपर्वतगुहावर्णनमाह--'वेयड्ढस्स णं पव्वयस्स पच्चत्थिमपुरस्थिमेणं' चैताध्यस्य खलु पर्वतस्य पाश्चात्यपौरस्त्येन -पश्चिमपूर्वयोदिशोः 'दो गुहाओपण्णत्ताओ' द्वे गुहे प्रज्ञप्ते, ते च उत्तरदाहिणाययाओ' उत्तरदक्षिणाऽऽयते-उत्तरदक्षिणयोदिशोराय ते दोघे, 'पाईण पडीणवित्थिण्णाओ' प्राचीन प्रतीचीनविस्तीर्णेपूर्वपश्चिमयोदिशो विस्तीर्णे-विस्तारयुक्तं 'पण्णास' पञ्चाशतं पञ्चाशत्संख्यानि 'जोयणाई आयामेण योजनानि आयामेन-दैर्येण 'दुवालसजोयणाई विक्खंभेणं' द्वादश योजनानि विष्कम्भेण-विस्तारेण 'अट्ठजोयणाई' अष्टयोजनानि 'उड्द' उर्ध्वम्-उपरि 'उच्चत्तेणं' उच्चत्वेन प्रज्ञप्ते । पुनस्ते कथंभूते ? इत्याह-'वइरामयकवाडोहाडियाओ' ___" वेयड्ढस्स ण पव्वयस्स पच्चस्थिमेणं' इत्यादि
टीका-वैताढ्य पर्वत को पश्चिम और पूर्व दिशा में दो गुहाएँ कही गई है । "उत्तर दाहिणाययाओ" ये उत्तर और दक्षिण तक लम्बी है। 'पाईणपडीण वित्थिण्णाओ "तथा पूर्व से पश्चिमतक चौडी है "पण्णासं जोयणाई आया भेणं,, इनकी प्रत्येक को लम्बाई ५० योजन की है "दुवालस जोयणाई विखंभेणं" और विस्तार-चौडाई १२ योजन का है “अड्ढ जोयणाई उडुढं उच्चत्तेणं बइरामयकबाडोहा डियाओ, जमल जुयल कवाड घण दुप्पवेसाओ णिच्चंधयारतिमिस्साओ ववगयगहचंद सूरणक्खत्तजोइसपहाओ जाव पडिरूवाओ" इनकी प्रत्येक की उँचाई ८ योजनकी है. ये दोनों वनमय किवाडों से आच्छादित रहती है. तथा ये किवाड आपस में
'वेयढ्डस्स णं पव्वयस्स पञ्चत्थिम पुरथिमेणं' इत्यादि सूत्र ॥१३॥ जीकार्थ-वैतादय पतनी पश्चिम भने पूर्व दिशामा में सुशय। वाय छे. "उत्तरदाहिमाययाओ., से उत्तर भने दक्षिण सुधा सभी छे “पाईण पडोण वित्थिण्णाओ" तम पथी पश्चिम सुघी याडी छे. 'पण्णास जोयणाई आयामेणं' अमांथी हरेनी मा ५० योसन २८मी छे. “दुवालस जोयणाई विक्खमेणं' अने विस्तार-यो-१२ योन रेखा छ, “अड्ढ जोयणाई उइढे उच्च तेणं वरईरामयकवोडाहाडियाओ जमलजुअलकवाड घण दुप्पवेसाओ णिच्चंधयारतिमिस्साओ ववगयगहचंद सूरणक्खत्तजोइंसं पहाओ जाव
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર