Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१७४
जीवाभिगमसूत्रे खलु संख्येयानि योजनसहस्राणि आयाम-विष्कम्भेणः, संख्येयानि योजनसहस्राणि परिक्षेपेण प्रज्ञप्ताः । तत्र खलु ये ते असंख्येयविस्तरास्ते खलु असंख्ये. यानि योजनसहस्राणि आयामविष्कम्भेण । असंख्येयानि योजनसहस्राणि परिक्षेपेण प्रज्ञप्ताः। एवं यावत्तमायाम् । अधः सप्तम्यां खलु भदन्त ! पृच्छा, गौतम ! द्विविधाः प्रज्ञप्ताः तद्यथा-संख्येयविस्तरश्चासंख्येयविस्तराश्व, तत्र खलु यः संख्येयविस्तरः स खलु एकं योजनशतसहस्र मायामविष्कम्भेण त्रीणिशतसहस्राणि षोडशसहस्राणि द्वे सप्तविंशत्यधिके योजनशते, त्रयः क्रोशाश्च अष्टविंशश्च धनुः शतं त्रयोदशचाङ्गुलानि, अर्धाङ्गुलश्च किश्चि द्विशेषाधिकं परिक्षेपेण प्रज्ञप्तम् । तत्र खलु ये ते असंख्येय विस्तरास्ते खलु असंख्येयानि योजनसहस्राणि आयामविष्कम्भेण असंख्येयानि योजनसहस्राणि परिक्षेपेणप्रज्ञप्ताः ॥१३॥
टीका-'इमीसे गं भंते ! रयणप्पभाए पुढवीए एतस्यां खलु भदन्त ! रत्नप्रभायां-प्रथमनारकपृथिव्याम् ‘णरगा कि संठिया पन्नत्ता' नरकाः किं संस्थिताः प्रज्ञप्ताः १ रत्नप्रभा सम्बन्धिनरकाणां संस्थान कीदृशं भवतीति प्रश्नः भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'दुविहा पन्नत्ता' रत्नप्रभा नरकाः द्विविधाः-द्वि प्रकारकाः प्रज्ञप्ता-कथिताः द्वैविध्यं दर्शयति-'तं जहा'
अब सूत्रकार नरकावासों के संस्थान का कथन करते हैं'इमीसेणं भंते ! रयणप्पभाए' पुढवीए-इत्यादि ।
टीकार्थ-गौतम ने प्रभु से ऐसा पूछ। है-'इमीसे णं भंते । रयणप्प. भाए पुढवीए 'हे भदन्त ! इस रत्नप्रभा पृथिवी के नरक' किं संठिया पन्नत्ता 'कैसे संस्थान वाले कहे गये हैं ? अर्थात् रत्नप्रभा पृथिवी सम्बन्धी जो नरक हैं उनका आकार कैसा है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा दुविहा पन्नत्ता हे गौतम ! प्रथम पृथिवी में जो नरकावास हैं-वे दो प्रकार के कहे गये हैं-'तं जहा' जैसे-'आवलिया
वे सूत्र२ न२७॥वासना संस्थानानु थन ४२ छे. 'इमीसे ण भंते रयणप्पभाए पुढवीए' ध्याह
टी -गीतभस्वामी प्रभुने मे पूछयु छ है 'इमीसे ण भंते ! रयणप्पभाए पुढवीए' ३ लान् या रत्नमा पृथ्वीना न२ 'कि संठिया पण्णत्ता' કેવા સંસ્થાનવાળા કહ્યા છે? અર્થાત્ રત્નપ્રભા પૃથ્વીમાં જે નરકાવાસો છે. તેને આકાર કેવા પ્રકારનો છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુ ગૌતમસ્વામીને हेछ है 'गोयमा ! दुविहा पण्णत्ता' हे गौतम! पडेदी पृथ्वीमान है। छ, त ना हवामां भाव छ. 'त जहा' तये । माप्रमाणे
જીવાભિગમસૂત્ર