Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 906
________________ ८९४ जीवाभिगमसूत्रे एकादशगुणालङ्कारम्, अत्रैकादश अलङ्काराः पूर्वान्तर्गतस्वरप्राभृते सम्यगभिहिताः तानि च पूर्वाणि सम्पति व्यवछिन्नानि, ततः पूर्वेभ्यो लेशतो विनिर्गतानि यानि भरत विशाखिल प्रभृतीनि गेयशास्त्राणि सन्ति तेभ्यो ज्ञातव्यानीति । तथा-अट्ठगुणोववे यं' अष्टगुणोपपेतम्, अष्टभिर्गुणैरुपपेतं युक्तम् ते चाष्ट गुणा अभी 'पुण्णं रत्तं च अलंकियं च वत्तं तहे व अविघुट्ट। मधुर समं सुललियं, अट्टगुणा होति गेयस्स' ॥१॥ छाया-'पूर्ण रक्त चालकृतं च, व्यक्तं तथैवा विघुष्टम् । ___ मधुर समं सुललितमष्टगुणा भवन्ति गेयस्य' ॥ अस्यार्थः-तत्र यत् स्वरकलाभिः पूर्ण गीयते तत् पूर्णम् १, गेयरागानुरक्तेन यद् गीयते तद्रक्तम् २, अन्योन्यस्वरविशेषकरणेन यदलंकृतमेव गीयते तदलंकृतम् ३, अक्षरस्वरम्फुटकरणेन व्यक्तम्४, विस्वर क्रोशतीव विघुष्ट न विघुष्टमविघुष्टम५, मधुरस्वरेण गीयमानं मधुरं कोकिलारुतवतू६, तालवंशस्वरादिसमनुगतं समम्,यत् सु-सुष्ठु स्वरघोलनाप्रकारेण ललताव ललित तत् सुललितम् अथवा 'पुण्णं रत्तं च अलंकियं च वत्तं तहेवअविघुट । मधुरं समं सुललियं अट्ठगुणा होति गेयस्स' । इसके अनुसार पूर्ण रक्त, अलंकृत, व्यक्त अविघुष्ट, मधुर सम और सुललित । जो स्वर कला से गाया जाय वह पूर्ण १, राग अनुरक्त होकर जो गाया जाय वह रक्त २, परस्परविशेषरूप स्वर से गाया जाय वह अलंकृत ३, जिसमें अक्षर और स्वर स्फुटस्पष्ट करके गाया जाय वह व्यक्त ४, जो सूर और आक्रोशरहित गाया जाय वेह अविघुष्ट ५, जो कोकिल की तरह मधुर स्वर से गाया जाय वह मधुर ६, जिसमे तालवंशस्वर आदि समान हो वह सम ७, जो स्वर घोलना प्रकार से बजाया गया जो श्रोत्रे. 'पुण्णं रत्तं च अलंकियं च वत्तं तहेव अविघुटुं । मधुरं समं सुललियं अट्ट गुणा होंति गेयस्स' ॥ ५, २४त, मत; व्यत भविधुट, मधु२; सभ, भने सुससित, रे સ્વર કળાઓથી ગાવામાં આવે તે પૂર્ણ ૧, રાગમાં અનુરકત બનીને જે ગાવામાં આવે તે રકત ૨, પરસ્પર વિશેષ પ્રકારના સ્વરથી ગાવામાં આવે તે અલંકૃત ૩, જેમાં અક્ષર અને સ્વર સ્કુટ સ્પષ્ટ કરીને ગાવામાં આવે તે વ્યકત ૪, બેસૂર અને આક્રોશ વિનાના ગાવામાં આવે તે અવિઘુષ્ટ ૫, જે કેયલની માફક મીઠા વરથી ગાવામાં આવે તે મધુર ૬, જેમાં તાલ વંશસ્વર વિગેરે સરખા હોય તે સમ ૭, જે સ્વર ઘોલના પ્રકારથી બજાવવામાં આવે અને શ્રોત્રેન્દ્રિયને કાનને જે જીવાભિગમસૂત્ર

Loading...

Page Navigation
1 ... 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918