Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 905
________________ प्रमेयद्योतिका टीका प्र.३ उ.३सू.५३ वनषण्डादिकवर्णनम् पइदोपविप्रमुक्तम्, पइभिदोप विपमुक्त रहित मिति षड्दोषविप्रमुक्तम्, ते च षड् दोषा अमी-- _ 'भीयं दुयमुप्पित्थमुत्तालं च कमसो मुणेयध्वं । कागस्सर मणुनासं छहोसा होति गेयस्स' ॥ छाया-'भीतं द्रुतमुप्पिच्छत्थ मुत्तालं च क्रमशो ज्ञातव्यम् । काक स्वरमनुनासं षड्दोषा भवन्ति गेयस्य ।। तत्र-भीतम्-उत्त्रस्तम् यदुत्त्रस्तेन मनसा गीयते तद्भोतपुरुषनिबन्धनधर्मानु. वृतत्वाद् भीतमुच्यते त, द्रूतं यत् त्वरितं गीयते२, उप्पिच्छं नाम आकुलम् तदुक्तम्-'आहित्थं उप्पिच्छं च आउलं रोसभरियं च' अयमर्थः-आहित्थमु. पिछ च प्रत्येकमाकुलं रोषभृतं वोच्यते इति, आकुलताच श्बासेन द्रष्टव्या, उक्तंच 'उप्पिच्छ शासयुक्त' मिति३, तथा-उत् पाबल्येन अतितालमस्थानतालं वा उतालम् ४, अश्लक्ष्णस्वरेण काकस्वरम्, सानुनासिकमनुनासम्-नासिकाविनिगावरानुगतमित्यर्थ.६, एते षड्दोषा गेयस्येति । तथा-'एगारसगुणालंकार' नैषाद इन सात स्वरों वाले गेयको जैसे 'गज्ज' गद्यम् जा स्वर संचार से गाया जाय ये सात स्वर पुरुष एवं स्त्री के नाभिदेश से निकलते है जैसे कहा है 'सत्तसरा नाभिओ' अट्टरससुसंपउत्तं' शृङ्गारादि आठरसोंवाले गेयको 'छद्दो सविप्पमुक्कं' छह दोषों से की जो छह दोष इस प्रकार है 'भीयं दुयमुप्पिस्थमुत्तालं च कमसो मुणेयच्वं । कागस्सर मणुणासं छद्दोसा होति गेयस्स' । ___ इसके अनुसार-भीत द्रुत उप्पिच्छ उत्ताल ४ काकस्वर. और अनुनास इन छह दोषों से रहित गेय को 'एगारसगुणालंकारं' एकादश गुणों से अलंकृत गेय को 'अट्टगुणोववेयं' आठगुणों से युक्त गेय को गेय के आठ गुण ये हैपण गेयने भो 'गज्ज, गद्यम्' १ २ २१२सयारथी गावामां भाव से सात २१२ १३५ भने स्त्रीन। नालिशथी नाणे छ. म ह्यु छ , 'सत्तसरा नाभिओ अदूरससु संपउत्त' श्रृंगार विगेरे मा २सोवास गेयने 'छद्दोस विप्प मुक्क' छ पोथी २७ दोष मा प्रमाणे छे. ___ 'भीय दुयमुप्पित्थमुत्ताल' च कमसो मुणेयव्व । कागस्सरमणुणास छद्दोसा होति गेयस्स' ।। ભીત, કૂત, ઉપિચ્છ ઉત્તાલ, કાકવર અને અનુનાસ આ છે દેષ વિનાના गेयने 'एगारस गुणालंकारं' मञ्यार शुथी मत गेयने 'अद्वगुणोववेयं' આઠ ગુણેથી યુકત ગેયને, તે આઠ ગુણે આ પ્રમાણે છે. જીવાભિગમસૂત્ર

Loading...

Page Navigation
1 ... 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918