Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 910
________________ ८९८ जीवाभिगमसूत्रे 'वरचारुरूवं' वरचाररूपम्, वरम्-प्रधानं चारुविशिष्टं च रूपं-स्वरूपं यस्य तद् वरचारुरुपम् 'दिव्वं' दिव्यं प्रधानम्, 'गेयं' गेयम् 'पगीयाणं' प्रगीतानां गायागेयस्य गानं कुर्वतां किन्नरादीनां यादृशः शब्दोऽतिमनोहरो भवति, 'भवेएयारूवे सिया' स्यातु-कथञ्चित् भवेत् किम् एतावद्रुपस्तेषां तृणानां मणीनां च शब्दः ? एवमुक्ते गौतमे भगवानाह-'हंता गोयमा' इत्यादि, 'हंता गोयमा ! हन्तगौतम ! एवंभूए सिया' एवम्भूतः शब्दः स्यात्तेषां तृणानां मणीनां चेति भगवता स्वीकृतम् ॥सू० ५३॥ इति श्री विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषा कलितललितकलापालापकप्रविशुद्धगद्यपद्यानैकग्रन्थनिर्मापक, वादिमानमर्दक-श्रीशाहूच्छत्रपति कोल्हापुरराजप्रदत्त'जैनाचार्य पदभूषित - कोल्हापुरराजगुरुबालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर पूज्य श्री घासीलालबतिविरचितस्य श्री जीवाभिगमसूत्रस्य प्रमेयद्योतिका ख्यायां व्याख्यायां तृतीयप्रतिपत्तो वनषण्डादि वर्णनान्तो द्वितीयो __ भागः समाप्तः॥ जो गेय स्वर संचार से गाया जाता है वह गद्य है जो गान छन्दों के रूप में गाया जाता है वह पद्य रूप गेय है २ जो कथिकादिरूपसे गाया जाता है वह कथ्य है ३ जिस गेय में केवल एक एक अक्षर गाया जाता है वह पदबद्ध है ४ जो वृत्तादि के चतुर्भाग एकचरण में बद्ध हो वह पादवद्ध है ५ जो आरंभ से ही समारभ्यमाण होता है वह उत्क्षिप्त है। प्रथम समारम्भ के बाद जो नाना आक्षेपपूर्वक प्रवर्तमान સંચારથી ગાવામાં આવે છે. તે ગદ્ય કહેવાય છે. ૧ જે ગાન છોના રૂપે ગાવામાં આવે છે, તે પદ્યરૂપ ગેય છે. ૨ જે કથિકાદિ પ્રકારથી ગાવામાં આવે છે. તે કય ગેય છે. ૩ જે ગાનમાં કેવળ એક એક અક્ષર ગાવામાં આવે છે. તે પદ પદ્ધ ગેય છે. ૪ જે વૃત્તાદિના ચતુર્ભાગ એક ચરણમાં બદ્ધ હોય તે પાદ બદ્ધ છે ૫ જે ગેય આરંભથીજ સામારભ્ય માણ હોય છે, જે ઉક્ષિપ્ત ગેય છે. ૬ પહેલા સમારંભની પછી જે નાના પ્રકારના આક્ષેપ પૂર્વક પ્રવર્તમાન જીવાભિગમસૂત્ર

Loading...

Page Navigation
1 ... 908 909 910 911 912 913 914 915 916 917 918