Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 903
________________ प्रमेयद्योतिका टीका प्र.३ उ.३सू.५३ वनषण्डादिकवर्णनम् ८९१ संमुखागतानाम् पृष्ठदाने हविघातोत्पत्तेः 'समुवविट्ठाणं संनिविट्ठाणं' समुपविटानां सन्निविष्टानाम्, सम्यक् परस्परानाबाधया उपविष्टाः समुपविष्टा स्तेषां समुपविष्टानाम्, सम्यक् स्वशरीरानाबाधया न तु विषमस्थानेन निविष्टा स्तेषां सन्निविष्टानाम् ‘पमुदिय पक्कीलियाणं' प्रमुदित प्रक्रीडितानाम, प्रमुदिता:प्रमोदप्रकर्ष गताः क्रीडिता:-क्रीडितुमारब्धवन्तः। 'गीयरति गंधवहरिसियमणाणं' गीतरतिगन्धर्वह पितमनसाम्, गीते रतिर्येषां ते गीतरतयः गन्धर्व नाटयादि, तत्र हर्षितमनसस्तेषाम्, 'गेयं पगीयाणं' गेयं प्रगीतानाम्, इत्यग्रेण सम्बन्धः, तच्च गेयं गयादिभेदादष्टविधम्, तदेव प्रदर्शयति-'गज्ज' इत्यादि । 'गज्ज' गद्यम्, यत्स्वरसंचारेण गीयते तद्गद्यम् १, 'पज्ज' पयम् यत्र तु वृत्तादि गीयते तत्पद्यम् २, 'कत्थं' कथ्यं कथिकादि गीयते तत्कथ्यम्३, ‘पयबद्धं' पदबद्धम यदेकाक्षरादि यथा 'ते' ते इत्यादि ४, पायबद्धं' पादबद्धम, यद वृत्तादि चतुर्भागमात्रे पदे वद्धम् ५ 'उक्खित्तयं' उस्क्षिप्तकम् प्रथमतः समारभ्यतथा जिस बैठने में अपने शरीर को भी अपने ही शरीर के किसी भी अवयवद्वारा बाधा न पहुंच रही हो ऐसे समसंस्थान से बैठे हों । 'पमु. इयपक्कीलियाणं' हर्ष जिनके शरीर पर खेल रहा हो और जो आनन्द के साथ क्रीडा करने में मग्न हो रहे हों 'गीयरतिगंधव्वहरिसियमणाणं' गीत में जिनकी रति हो गन्धर्व नाट्यादि करने में जिनका मनहर्षित हो रहा हो 'गेयं पगीयाणं, इस आगे कहे जाने वाले वाक्यों से यहां संबन्ध है गेय को गाते हुओं का वह गेय गद्यादिके भेद से आठ प्रकारक होता है जैसे 'गज्जं'-गद्यम्-जो स्वर संचार से 'पज्ज' पद्यवृत्तरूप 'कत्थं-कथात्मक-'पयबद्धं-पदबद्धं-एकाक्षरादिरूपपथविद्धं' पादविद्ध, वृत्तादिके चतुर्भाग मात्र पद में बद्ध हुआ 'उक्खिसे पीनी भयाभराथी धनय माधा पयती नहाय 'संनिविद्राण' અને જે બેઠકમાં પિતાના શરીરને પણ પોતાના જ શરીરના કોઈ પણ અવયવ द्वारा १२७ ५तीनहाय वा सम सस्थानथी मेसेस हाय ‘पमुइयपक्कीलि. याणं' रेन शरी२ ५२ हपनाया२हो डाय भने २ मानह पूर्व नाय ४२. वामi desीन मनसा हाय 'गीयरतिगंधव्वहरिसियमणाणं' गीतमा नी प्रीति हाय, नाटय विगैरे ४२वामा मन हब ७ २युडाय 'गेय पगीयाणं' આ આગળ કહેવામાં આવનારા વાકયોને અહિંયાં સંબંધ છે. ગેયને ગાનારા એના જેમકે તે ગેય ગદ્ય વિગેરેના ભેદથી આઠ પ્રકારના હોય છે. જેમકે 'गज्ज ! गद्य' ग २ २१२ सारथी 'पज्ज' ५५ वृत्त३५ 'कथ' थाम 'पयबद्धं' ५६ मई साक्षर विगैरे ३५ ‘पयविद्ध' पाहविध वृत्त विगेरेना જીવાભિગમસૂત્ર

Loading...

Page Navigation
1 ... 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918