Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 901
________________ प्रमेयद्योतिका टीका प्र. ३ उ. ३ सू. ५३ वनषण्डादिकवर्णनम् ८८९ चन्दनसारको णेन गाढतरं वीणादण्डेन सहतन्त्र्याः स्पृष्टाया इत्यर्थः 'ओराला मणुष्णा कण्णमणणिध्वतिकरा' उदारा मनोज्ञाः - कर्णमनोनिर्वृत्तिकराः अतिशयेन विलक्षण सुखजनकाः 'सब्वओ' सर्वतः - सर्वासु दिक्षु 'समता' सर्वासु विदिक्षु 'सदा अभिणिरसवंति' शब्दा अभिनिःसरन्ति प्रादुर्भवन्ति । श्री गौतमः प्राह - 'भवेएयारूवे सिया' स्यात् कदाचित् भवेदेतावद्रूपः वीणाशब्द सदृशः स्तेषां वृणानां मणीनां च किमिति प्रश्नः, भगवानाह - णो इणट्टे समट्टे' नायमर्थः समर्थः, नैतादृशः शब्द स्तृणानाम् । - भगवता एताशे शब्देऽस्वीकृते पुनरपि गौतम उपमया पृच्छति - ' से जहा णाम' इत्यादि, 'से जहा णामए' तद्यथानामकम् 'किंनराण वा किंपुरिसाण वा' किंनराणां वा, किंपुरुषाणां वा 'महोरगाण वा गंधव्वाण वा' महोरगाणां वा गन्धर्वाणां वाच्यन्तरविशेषाणां कथं भूतानां तेषां तत्राह - 'भद्दसाल० ' इत्यादि, 'भद्दसालवणगयाण वा' भद्रशालवनगतानां वा 'णंदणवणगयाण वा शब्द निकलता है उससे वह शब्द अन्तरात्मा को अतिशयरूप से विलक्षण सुखका जनक होता है ऐसा कह कर श्री गौतम स्वामी प्रभुश्री से पूछा है 'भवेयारूवे सिया' हे भदन्त ! तो क्या ऐसा शब्द उन तृणों और मणियों से भी निकलता है क्या ? इसके उत्तर में प्रभुश्री कहते है 'णो इण समट्टे' हे 'गौतम' यह अर्थ - समर्थ नही है क्यों कि इस शब्द से भी अधिक इष्ट, प्रिय, कान्त और मनोज्ञतर तथा मनोऽमतर शब्द वायु के संपर्क से उन तृणों और मणियों से निकलता है। इस वीणा के शब्द को भगवान जब अस्वीकृत कर दिया तब श्री गौतमस्वामी फिर किन्नर आदि के शब्दों की उपमा को लेकर पूछते है ' से जहा नामए किण्णराणवा किं पुरिसाण वा महोरगाणवा गधन्वा આવે ત્યારે તેમાંથી કાન અને મનને માહિત કરવાવાળા શબ્દ નીકળે છે. તેથી એ શબ્દથી અન્તરાત્માને અતિશય વિલક્ષણ પ્રકારનુ' સુખ ઉપજે છે. આ प्रभाशे उहीने श्री गौतमस्वामी प्रभुश्रीने पूछे छे 3 'भवेएयारूवे सिया' हे ભગવન્ ! શુ' એવા મધુર શબ્દ એ તૃણા અને મણિયામાંથી પણ નીકળે છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી ગૌતમસ્વામીને કહે છે કે ા ફળદ્રે સમદ્રે હે ગૌતમ ! આ અથ સમ નથી, કેમકે એ શબ્દથી પણ વધારે ઈષ્ટ, પ્રિય, કાંત, મનેાજ્ઞતર, તથા મનેામંતર શબ્દ પવનના સંપર્કથી એ તૃણે। અને મણિયામાંથી નીકળે છે, આ રીતે પૂર્ણાંકત વિશેષણેાવાળી વીણાના શબ્દને ભગવાને અસ્વીકૃત કરવાથી શ્રી ગૌતમસ્વામી કિન્નર વિગેરાના શબ્દના સંબંધમાં अनुश्रीने पूछे छे. 'से जहानामए किण्णराणवा किंपुरिसाण वा महोरगाणवा जी० ११२ જીવાભિગમસૂત્ર

Loading...

Page Navigation
1 ... 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918