Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयद्योतिका टीका प्र. ३ उ. ३ सू. ३७ एकोरुकद्वीपस्थानामाक़ारभावादिकम् ५८५ उपचितः कपोलयो देशभागो मुखावयवो येषां ते तथा, 'अचिरुग्गय बालचंद संठियप सत्थवित्थिन्नसमणिडाला' अचिरोद्गत बालचन्द्र संस्थितप्रशस्त विस्तीर्णसमललाटाः, तत्र अचिरोगद्तो यो बालचन्द्रो मी चन्द्रस्तद्वत् संस्थितं प्रशस्तं विस्तीर्ण समं - समतलं च ललाटं येषां ते तथा, अथवा 'निव्वणसमलद्रुमट्ट चंदद्धसमनिडाला' निर्वणसमलष्ट मृष्टचन्द्रार्धसमललाटाः, तत्र - निर्व्रणं - विस्फोट कादि क्षतरहितं समं - समतलभूतम् अतएव लष्टं - मनोज्ञं - मृष्टं - मसृणं चन्द्रार्द्धसमम् - अष्टमीचन्द्रसदृशं ललाटं येषां ते तथा । 'उडुपतिपडिपुण्ण सोम्मबयणा' उडुपति परिपूर्ण सोमवदना, तत्र परिपूर्णः - पौर्णमासीयः उडुपतिश्चन्द्रः तद्वत् सौम्यं शान्तं वदनं मुखं येषां ते तथा, 'छत्तागारुत्तमंगदेसा' छत्राकारोत्तमाङ्गदेशाः, छत्राकारः - छत्रसदृश उत्तमाङ्ग रूपो देशो येषां ते तथा, 'घणणिचिय सुबद्धलक्खणुष्णय कूडागारणिभपिंडियसिरसे' घननिचित सुबद्धलक्षणोन्नत कूटागार निभपिण्डित शीर्षाः, तत्र घनत्वेन निचित्तं - अतिशय निबिडं सुबद्धं-सुष्ठु म्नायुअचिरूग्गयवालचंद संठियप सत्थवित्थिष्ण समणिडाला उडुवइपडिपुण्ण सोमवयणा छत्तागारूत्तमंगदेसा' इसी कारण उन्हे सुश्रवण वाला कहा गया है इनकी कपोल पाली पीन और मांसल होती है इनका निडालभाल प्रदेश - ललाट अचिरोद्गत - बालचन्द्र के जैसा होता है अर्थात् अचिरोग अष्टमी के चन्द्रमा के जैसा आकार वाला होता है एवं प्रशस्त विस्तीर्ण चौडा और समतल होता है। इनका मुख पौर्णमासी के चन्द्रमण्डल जैसा सौम्य होता है । इनका उत्तमाङ्ग - मस्तक - रूप प्रदेश उघडा हुआ छत्र का जैसा आकार होता है वैसे आकार वाला होता है । 'घणणिचिय सुबद्ध लक्खणुण्णय कूडागार भिपिंडिय सिरसेदाडिम पुष्क पगासतवणिज्ज सरिस निम्मल सुजाय के संत के सभूमी' इनका मस्तक घन सघन पोलाण वाला नही होने से निबिड होता है उदुवइ पड़िपुण्ण सोमवदणा छत्तागारुत्तमंग देसा' मे४ र तेथाने सुश्रवाशु વાળા કહ્યા છે. તેએની કપાલ પાલી પીન અને માંસલ હોય છે, તેઓના ભાલ પ્રદેશ અર્થાત્ લલાટ તરતના ઉગેલા ખાલચંદ્રના જેવા આકાર વાળા હોય છે અર્થાત્ તરતના ઉગેલા અષ્ટમીના ચન્દ્રમાના આકાર જેવા હોય છે. તથા પ્રશસ્ત વિસ્તૃત પહેાળેા અને સમતલ હોય છે. તેનું મુખ પુનમના ચંદ્રમંડલ જેવું સૌમ્ય હોય છે. તેનું ઉત્તમાંગ કહેતા મસ્તકના પ્રદેશ ઉઘાડવામાં यावेस छत्र भाअर होय छे, भेवा याअर वाणी होय छे. 'घणणिचियसुबद्धल खणुण्णय कूडागारणिभ पिंडियसिरसे दाडिमपुप्फ पगासतवणिज्ज सरिस निम्मल सुजाय कंसंत केसभूमी' तेथेोनुं भस्त धन सघन पद्यानुवाकुं
जी० ७४
જીવાભિગમસૂત્ર