Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 845
________________ प्रमेयद्योतिका टीका प्र. ३ उ. ३. सू. ५३ वनपण्डादिकवर्णनम् लियं सकुहरगुंजंत वंसतंती सुसंपत्तं तालसुसंपउत्तं तालसमं लयसुसंपउत्तं गहसुसंपउत्तं मणोहरं मउयरिभियपय संचारं सुरई सुई वरचारुरूवं दिव्वं गेयं पगीयाणं भवेयारूवे सिया, हंता गोयमा ! एवंभूए सिया ॥ सू० ५३ ॥ छाया-तस्याः खलु जगत्या उपरि बहिः पद्मव वेदिकाया अत्र खलु एको महान् वनपण्डः प्रज्ञप्तः देशोनेद्वेयोजने चक्रवाल विष्कम्भेण जगती समकः परिक्षेपेण कृष्णः कृष्णावभासो यावत् अनेकशकटरथयानयुग्यशिबिकास्यन्दमानिकाप्रतिमोचनाः सुरम्याः प्रासादीयाः ४, तस्य खलु वनषण्डस्यान्तर्बहुसमरमणी यो भूमिभागः प्रज्ञप्तः स यथानामकः आलिङ्ग पुष्करमिति वा मृदङ्ग पुष्करमिति वा सरस्तलमिति वा करतलमिति वा आदर्शमण्डलमिति वा चन्द्रमण्डलमिति वा सूर्यमण्डलमिति वा उरभ्रचर्म इति वा वृषभचर्म इति वा वराहचर्म इति वा सिंहचर्म इति वा व्याघ्रचर्म इति वा वृकचर्म इति वा द्वीपिचर्म इति वा, अनेकशङ्ककीलकसहस्रविततः, आवर्त्त प्रत्यावर्त्तश्रेणि प्रश्रेणि स्वस्तिक सौवस्तिक पुण्यमाणवर्द्धमानक मत्स्याण्डकमकराण्डक जारमारपुष्पावलि पद्मपत्रसागरतरङ्ग वासन्तीपद्मलताभक्तिचित्रैः सच्छायैः समरीचिकैः सोद्योतैर्नानाविद्यपञ्चवर्णे, स्तृणैश्च मणिभिश्चोपशोभितः तद्यथा - कृष्णैर्यावच्छु ८३३ । तत्र खलु यानि तानि कृष्णानि तृणानि च मणयश्च तेषां खलु अयमेतावद्रूपो वर्णावासः प्रज्ञप्तस्तद्यथा नामकः - जीमूत इति वा, अञ्जनमिति वा खञ्जनमिति वा गुलिका इति वा गवलमिति वा गवलगुटिका इति भ्रमर इति वा भ्रमरालविकेनि वा भ्रमरपत्र गतसार इति वा जम्बूफलामिति वा आर्द्रारिष्ट इति वा परपुष्ट इति वागज इति वा गजकलभ इति वा कृष्णसर्प इति वा कृष्णकेसर इति व आकाश थिग्गलमिति वा कृष्णाशोक इति वा कृष्णकणवीर इति वा, कृष्णबःधु जीव इति वा, भवेदेतावद्रूपः स्यात् ? गौतम ! नायमर्थः समर्थः, तेषां खलु कृष्णानां तृणानां मणीनां चेत, इष्टतरक एवं कान्ततरक एव प्रियतरक एव मनोज्ञतरक एव मन आमतरक एव वर्णेन प्रज्ञप्तः । तत्र खलु यानि तानि नीलानि तृणानि च मणयश्च तेषां खलु अयमेतावद्रूपो वर्णावासः प्रज्ञप्तः तद्यथानामको भृङ्ग इति वा भृङ्गपत्रमिति वा चाष इति चाषपिच्छमिति वा शुक इति वा शुकपिच्छ. मिति वा नीली इति वा नीली भेद इति वा, नीलीगुटिका इति वा श्यामक इति वा उच्चंतग इति वा वनराजी इति वा हलधरवसनमिति वा मयूरगीवेति वा पारावतमीवेति वा अतसीकुसुममिति वा अञ्जनकेशिका कुसुममिति वा नोलोजी० १०५ જીવાભિગમસૂત્ર

Loading...

Page Navigation
1 ... 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918