Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 882
________________ ८७० जीवाभिगमसूत्रे वा' पीताशोक इति वा 'पीयकणवीरेइ वा' पीतकणवीर इति वा 'पीयबंधुजीवएइ वा' पीतबन्धुजीवक इति वा। गौतमः प्राह-हे भदन्त ! 'भवे एयारूवे सिया' भवेत् कि पीतानां तृणानां मणीनामेतावद्रूपोऽनन्तरोदीरितस्वरूपो वर्णावासः ? इति भगवानाह- हे गौतम ! ‘णो इणटे समढे' नायमर्थः समर्थः किन्तु 'तेसि णं हरिदाणं तणाणय मणीणय' तेषां खलु हरिद्राणां तृणानां मणीनां च 'एत्तो इट्टत. राए चेव जाव वण्णेणं पन्नत्ते' इतः चम्पका दिवर्णापेक्षयाऽपि इष्टतरक एव, कान्ततरक एव प्रियतरक एव मनोज्ञतरक एव, मन आमतरक एव प्रज्ञप्तः-कथित इति । अथ श्री गौतमः शुक्लवर्णविषये पृच्छति-'तत्थ ण जे ते सुक्किलगा तणा य मणीय' तत्र खलु यानि तानि शुक्लानि तृणानि ये ते शुक्ला मणयश्च 'तेसिणं अयमेयारूवे वण्णावासे पन्नत्ते' तेषां खलु तृणानां मणीनां च शुक्लानामयमनन्तरो. दिश्यमान एतावद्रूपो वक्ष्यमाणस्वरूपो वर्णावासो वर्णकनिवेशः-प्रज्ञप्तः-कथितः ? पीली कनेर का पुष्प पीला होता है । अथवा 'पीयबंधु जीवएइ वा' एवं जैसा पीला पुष्प पीत बंधुजीवक वृक्ष का होता है 'भवेएयारूवे सिया' तो क्या हे भदन्त ! ऐसा ही पीला वर्ण वहां के पीले तृण और मणियों का होता है ? इसके उत्तर में प्रभुश्री ने कहा है 'गोयमा! णो इण? समढे' हे गौतम । यह अर्थ समर्थ नही है क्योंकि 'तेसि णं हालिदाणं तणाणय मणीणय' ये हरिद्र पीले वर्णवाले तृण और मणि 'एतो इतराए चेव जाव वण्णेणं पण्णत्ते' चम्पकादिवर्ण की अपेक्षा भी इष्टतर है और कान्तन्तर है प्रियतर मनोज्ञतर और मनोऽमतर है अब श्रीगौतमस्वामी शुक्लवर्ण के विषय में पूछते है 'तत्थ णं जे ते सुक्किलगा तणायमणिय तेसिणं अयमेयारूवे वण्णावासे पन्नत्ते' वहां उन तृणों और मणियों के अथवा पीयबंधुजीवेइवा' वा पीप धुल वृक्षना दूसराय छे. 'भवेएयारूवे सिया' ई लगवन् मा त्यांना तृ। भने भशियाना ई मेवी રીતની પીળાશ વાળ હોય છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી ગૌતમસ્વામીને ४३ छ 'गोयमा ! णो इणद्वे समढे' ९ गौतम २५॥ अथ समर्थित नथा म 'तेसिं ण हालिदाणं तणाणय मणीणय' से पी वर्णपणा तभने भायो 'एत्तो इट्टतराएचेव जाव वण्णेणं पण्णत्ते' ५ ५।हिना पीणा वर्ण ४२तां એ છે અને મણીને પીળે વર્ણ ઈષ્ટતર છે. કાન્તતર છે. પ્રિયતર છે. મનેzતર છે. અને મને ગમતર છે, वे श्रीगौतमस्वामी शुसपना संयम प्रभुश्रीन पूछे छे 'तत्थ णं जे ते सकिल्लगा तणाय मणीय तेसि णं अयमेयारूवे वण्णावासे पण्णत्ते' त्यांना એ છે અને મણીમાં જે તે વર્ણ ના તણે ને મણિ છે, એની ધોળાશ જીવાભિગમસૂત્ર

Loading...

Page Navigation
1 ... 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918