Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 893
________________ ८८१ प्रमेयद्योतिका टीका प्र.३ उ.३सू.५३ वनषण्डादिकवर्णनम् काया वा 'संदमाणीयाए वा' स्यन्दमानिकाया वा 'रहवरम्स वा' रथवरस्य वा तत्र शिविका जम्पानविशेषरूपा उपरिछादिता कोष्ठाकारा, तथा दीर्घा जम्पानविशेषः पुरुषस्य स्वप्रमाणावकाशदात्री स्यन्दमानिका, अनयोश्च शब्दः पुरुषोत्पा. टितयोः क्षुद्रहेमघण्टिकादि चलनवशतो वेदितव्यः रथश्च द्विविधो भवति संग्रामरथः क्रीडारथश्च, अत्र संग्रामरथो ज्ञातव्यो नतु क्रीडारथः क्रीडारथस्या निमविशेषणानामसंभवात्, तस्य रथस्य फलवेदिका यस्मिन् काले यः पुरुषस्तदपेक्षया कटिप्रमाणाऽवसेया, तस्यैव रथस्य विशेषणानि दर्शयति-'सरछत्तस्स' इत्यादि, 'सच्छत्तस्स' सच्छत्रस्य, छत्रेण सहितः सच्छत्रस्तस्य सच्छत्रस्य 'सज्झयस्स' सध्वजस्य-ध्वजाविशिष्टस्य 'सघंटयम्स' सघण्टाकस्य उभयपाविलम्बि महा प्रमाणघण्टोपेतस्य 'सतोरणवरम्स' सहतोरणवरं प्रधानं तोरणं यस्य स सतोरणं वरस्तस्य 'सणंदिघोसम्स' सनन्दिघोषस्य सहनन्दिघोषो द्वादशय निनादो यस्य स सनन्दिघोषस्य 'सखिखिणि हेमजालपेरंतप रिक्खित्तस्स' स किंकिणीहेमजाल आदि के उस पुरुषों बारा अपने अपने स्कन्धों पर उठाये जाने पर जैसे शब्द शिबिकाकी-उपर में वस्त्रादि से ढकी हुइ कोष्ठ के आकार वाली जम्पान विशेषरूपपालखी की छोटी छोटी हेमनिर्मित घंटिकाओं के हिलते समय जैसे निकलते है। तथा इसी प्रकार से पालखी के आकार में कुछ वडी तथा बैठे हुए पुरुषों में अपने अपने प्रमाणानु. रूप अवकाश स्थान देनेवाली ऐसी स्यन्दमानिका की छोटी२ हेमनिर्मित घण्टिकाओं की हिलते समय जैसी आवाज निकलती है, उसी प्रकार की आवाज इन तृणों और मणियों से वायु द्वारा हिलाये जाने पर निकलती है इसी प्रकार 'सच्छत्तस्स सज्जयस्स, संघटयस्स सतोरण. वरस्स' जो छत्र से युक्त हो ध्वजा से युक्त हो दोनों ओर लटकती हुइ महाप्रमाणोपेत घंटाओं से युक्त हो उत्तमतोरण से युक्त हो शह तना हाय छ १ मई से जहाणामए सिबियाएवा' माना में પુરૂષ દ્વારા પિતાપિતાના ખંભા ઉપર ઉઠાવવામાં આવે ત્યારે જેવો શબ્દ શિબિકા અર્થાતુ પાલખીની નાની નાની સુવર્ણ નિર્મિત ઘંટડિયેના હાલવાથી થાય છે, અને એજ રીતે પાલખીના આકારથી કંઇક મોટિ તથા અંદર બેઠેલા પુરૂષોને પોતપોતાના પ્રમાણનુરૂપ અવકાશ-જગ્યા આપવાવાળી સ્પંદમાનિકાની નાની નાની સુવર્ણની બનાવેલી ઘંટડિયેના હલવાથી જેવો શબ્દ નીકળે છે, એજ રીતનો શબ્દ એ તૃણે અને મણિયને પવનથી હલાવવામાં भाव त्यारे नाणे छ ? मेरी प्रमाणे 'सछत्तस्स सज्जयस्स सधंटस्स सतोरणवरस्स' २ छत्र युत हाय, थी युक्त हाय, मन्ने मासे सटवामा जी० १११ જીવાભિગમસૂત્ર

Loading...

Page Navigation
1 ... 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918