Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 879
________________ ८६७ प्रमेयद्योतिका टीका प्र.३ उ.३सू.५३ वनषण्डादिकवर्णनम् मणीण य' तेषां खलु लोहितकानां तृणानां च मणीनां च एत्ती इतराए चेव जाव वण्णेणं पन्नत्ते' इत इष्टतरक एव प्रियतरक एव कान्ततरक एव मनोज्ञतरक एव मन आमतरक एव लोहितो वर्णावासः 'वण्णेणं पन्नत्ते' वर्णेन प्रज्ञप्त इति ॥ ___ अथ श्रीगौतमो हारिद्रवर्णविषये पृच्छति-'तत्थ णं जे ते हालिदगा तणाय मणीय' तत्र-तेषां तृणानां च मणीनां च मध्ये यानि तानि हारिद्राणि पीतानि तृणानि ये ते हारिद्राः पीता मण पश्च 'तेसि णं अयमेयारूवे वण्णावासे पन्नते' तेषां पीतानां तृणानां च मणीनां किम् अयम् अनन्तरमुद्दिश्यमानः, एतावद्रूपःवक्ष्यमाणस्वरूपो वर्णावासो वर्णकनिवेशः प्रज्ञप्तः-कथितः ? तदेव दर्शयति-'से जहा णामए' तद्यथानामकम् 'चंपएइ वा' चम्पक इति वा 'चंपगच्छल्लीइ वा' चम्पकच्छल्लीति वा, चम्पकच्छल्ली-सुवर्णचम्पकत्वक् 'चंपयभेएइ वा' चम्पकभेद इति वा, चम्पकभेदः-सुवर्णचम्पकच्छेदः, 'हालिद्दाइ वा' हारिद्रा इति वा मणियों कालालवर्ण 'एत्तो इतराएचेव जाव वन्नेणं पण्णत्ते' इन शशकरुधिरादिकों से भी अधिक इष्टतर और कान्ततर है। यहां यावत्पद से मनोज्ञतर और मनोऽमतर' इन विशेषणों का ग्रहण हुआ है इन पदों का अर्थ पीछे लिखा जा चूका है। अब श्रीगौतमस्वामी हारिद्र पीले वर्ण के विषय में पूछते है । हे भगवन् 'तत्थ णं जे ते हालिद्दगा तणा य मणी य' उन तृण और मणियों के बीच में जो वहां पर हरिद्रवर्ण के पीलेवर्ण के तृण और मणि है 'तेसि णं अयमेयारूवे वण्णावासे पन्नत्ते' उनका वर्णवास वर्णविन्यास वक्ष्यमाणप्रकार से है 'से जहा नामए चंपएडवा चंपगच्छल्लोइ वा चंपय भेएइ वा हालिदाह वा' जैसा सुवर्ण चम्पक वृक्ष पीला होता है, 'सुवर्णचम्पकवृक्षकी छाल पीली होती है, सुवर्णचम्पकका खण्डपीला होता है जैसी हल्दी पीली होती है, 'हालिद्दभेएइ इतराए चेव जाव वण्णेणं पण्णत्ते' मा सससाना सही विगेरेना थी ५३ धार ઈતર અને કાંતતર છે. અહીંયાં યાવત્પદથી મનેzતર અને મને ગમતર આ વિશેષણોનો સંગ્રહ થયો છે આ પદનો અર્થ પહેલાં કહેવામાં આવી ગયેલ છે. હવે શ્રીગૌતમસ્વામી હરિદ્ર પીળા વર્ણના સંબંધમાં પ્રભુશ્રીને પૂછે છે કે हे लगवन् 'तत्थ णं जे ते हालिद्दगा तणाय मणीय' से तृए। भने मशियामा त्यांची ना तअने माश्य। छ, तना पर्यावासा 'तेसिं णं अयमेयारूवे वण्णावासे पण्णत्ते' तन वर्णविन्यास वर्णन वक्ष्यमा प्राथी छ ? 'से जहानामए चंपएइवा, चंपगच्छल्लीइवा चंपगभेएइवा हालिदाइवा' સુવર્ણ ચંપક વૃક્ષ જેવું પીળું હોય છે. સુવર્ણ ચંપક વૃક્ષની છાલ જેવી પીળી હોય છે, સુવર્ણચંપકને ખંડ જે પીળા હોય છે, હલદર જેવી જીવાભિગમસૂત્ર

Loading...

Page Navigation
1 ... 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918