Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 869
________________ प्रमेयद्योतिका टीका प्र.३ उ.३सू.५३ वनषण्डादिकवर्णनम् ८५७ 'तत्थ णं जे ते किण्हा तणाय मणीय तत्र-तेषां पञ्चवर्णा तृणानां मणीनां च मध्ये खलु यानि तानि कृष्णानि तृणानि ये ते कृष्णा मणयश्च 'तेसि णं अयं एयारूवे वणावा से पन्नते' तेषां कृष्णवर्णोपेतानां तृणानां मणीनां च खलु किम् अयम्-अनन्तरमुद्दिश्यमान एतावद्रूपोऽनन्तरमेव वक्ष्यमाणस्वरूपो वर्णावासो-वर्णनिवेशः प्रज्ञप्तः-कथितः ? तदेव दर्शयति- से जहा णामए' तद्यथानामकम्-'जीमूतेइ वा जीमूत इति वा, जीमूतो मेघः स वर्षा प्रारम्भसमये जलभृतो ज्ञातव्य स्तत्सदृशस्तूणानां मणीनां च कृष्णवर्णः, तादृशमेघस्यैवातिकालिमसंभवात्, इति शब्द उपमाभूतवस्तूनामपरिसमाप्तिद्योतका वा शब्द उपमानान्तरापेक्षया समुच्चये, एवमेव सर्वत्रैव इति शब्द वा शब्दौ द्रष्टच्याविति । ___ 'अंजणेइ वा' अञ्जनमिति वा, तत्र अञ्जनं सौवीराञ्जनं रत्नविशेषो वा 'खंजणेइ वा' खञ्जनमिति वा खञ्जनं दीपमल्लि कामलः, 'कज्जलेइ वा कजल. मिति वा कज्जलं दीपशिखा पतितम् ‘मसीति वा' मषीति वा, तदेव कज्जलं हुआ है इन पांचों वर्णों का पृथक पृथक वर्णन करते है उनमें गौतम स्वामी प्रथम कालवर्ण के विषय में पूछते है हे भगवन् 'तत्थ णं जे ते कण्हा तणा मणीय' इन पांचवर्णवाले तृणों और मणीयों के बीच में जो कृष्णवर्णवाले तृण और मणियां है 'तेसिणं अयं एयारूवे वण्णा. वासे पण्णत्ते' उनका वर्णावास वर्णन्यास इस प्रकार का होता है क्या? 'से जहानामए जीमूतेइ वा' जैसा काला वर्षा के प्रारम्भ समय में जल से भरा हुआ बादल होता है 'अंजणेतिवा' जैसा काला सौवीराञ्जन या इस नामका रत्न विशेष होता है 'खंजणेइवा' जैसा काला-खंजनदीपल्लिका मैल होता है 'कजलेइवा' जैसा काला काजल होता हैदीप शिखा से गिरी हुई मषी होती है अर्थात् काजल को किसी ગ્રહણ કરાયેલ છે. હવે એ પાંચ વર્ણોનું અલગ અલગ વર્ણન કરે છે તેમાં શ્રી ગૌતમસ્વામી પહેલાં કાળાં વર્ણના સંબંધમાં શ્રી મહાવીરપ્રભુને પૂછે છે કે हेलावन् 'तत्थ णं जे ते वण्हा तणा मणोया ये पाय वर्णवाा तो। भने भणियोमा रे ०५ वा तृ॥ भने माणुये। छ, 'तेसि गं अयं एयारूवे वण्णावासे पण्णत्ते' तेना व वास-वर्णन्यास मावी रीत हाय छ ? 'से जहा नामए जीमूतेइवा' जाना प्रारंल समयमा सथी लरेसा पाहावा आणा होय, 'अंजणेतिवा' २ अj सौवीन अथवा से नामर्नु रत्न विशेष हाय छ, 'खंजणेइवा virनहपाने। मेस-मश । णा हाय छे. 'कज्जले इवा' अर्थात् हावामाथी परेडी भरा rj हाय छ, अथवा કાજળને તાંબાના વાસણમાં એકઠું કરી જ્યારે તેને કોઈ ચિનગ્ધ પદાર્થની जी० १०८ જીવાભિગમસૂત્ર

Loading...

Page Navigation
1 ... 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918