Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
૨૨૨
जीवाभिगम सूत्रे
मुत्पद्यन्ते इति निरूपणार्थमाह- 'इमी सेणं' इत्यादि, 'इमी सेणं भंते । एतस्यां खलु भदन्त ! 'श्यणप्पभाए पुढवीए' रत्नप्रभाया पृथिव्याम् 'नेरइया एगसमएणं केवइया उववज्जंति' नैरयिका एकसमये कियन्त उत्पद्यन्ते ? इति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'जहन्नेणं एक्को वा दो वा तिभि वा' जघन्येन एको वा, द्वौ वा, त्रयो वा एकसमयेऽस्यां रत्नप्रभायां नारकाः समुत्पद्यन्ते 'उक्को सेणं संखेज्जा वा असंखेज्जा वा उववज्जंति' उत्कर्षेण संख्येया वा असंख्येया वा उत्पद्यन्ते एकसमयेनास्यां रत्नप्रभा पृथिव्यां नारका इति । ' एवं जाव अहे सत्तमाए' एवं यावदधः सप्तम्याम् अत्रालापकप्रकारचेत्थम् - शर्कराप्रभाया खलु भदन्त । पृथिव्यां नारका एकसमये कियन्त उत्पद्यन्ते हे गौतम ! जघन्येन एको वा द्वौ वा त्रयो वा एकसमये
अब सूत्रकार एक समय में इस रत्नप्रभा पृथिवी में कितने नारक उत्पन्न होते हे इसका निरूपण करते हैं- 'इमी से णं भंते ! रयणप्पभाए पुढवीए नेरइया' हे भदन्त ! इस रत्नप्रभा पृथिवी में नैरयिक 'एगसमरणं केवइया उववज्जंति' एक समय में कितने उत्पन्न होते हैं, उत्तर में प्रभु कहते हैं - 'गोयमा ! जहन्नेणं एक्को वा दो वा तिन्निवा' हे गौतम! रत्नप्रभा पृथिवी में नैरयिक एक समय में कम से कम एक, अथवा दो अथवा तीन तक उत्पन्न होते हैं और 'उक्को सेणं संखेज्जा वा असंखेज्जा वा उववज्जंति' अधिक से अधिक संख्यात भी उत्पन्न होते हैं और असंख्यात भी उत्पन्न होते हैं । 'एवं जाव अहे सत्तमाए' इसी तरह का एक समय में उत्पत्ति विषयक कथन शर्कराप्रभा से लेकर अधः सप्तमी पृथिवी तक कर लेना चाहिये अर्थात् शर्कराप्रभा पृथिवी
હવે સૂત્રકાર એક સમયમાં આ રત્નપ્રભા પૃથ્વીમાં કેટલા નારક જીવા उत्यन्न थाय छे ? मे वातनुं नि३पशु रे छे. 'इमीसे णं भंते ! रयणप्पभाए पुढवीए नेरइया' हे भगवन् मा रत्नप्रला पृथ्वीभां नैरथि। 'एगसमएण' केवइया उववज्जंति' मे समयमां डेंटला उत्यन्न थाय छे ? या प्रश्नना उत्तरमां प्रभु गौतमस्वामीने हे छे 'गोयमा, ! जहणेणं एक्को वा दो वा तिन्नि वा ' હે ગૌતમ ! રત્નપ્રભા પૃથ્વીમાં નારક જીવા એક સમયમાં એછામાં ઓછા ये अथवा मे अथवा ऋणु सुधी उत्पन्न थाय छे भने 'उक्कोसेणं सखेज्जा वा असंखेज्जा वा उववज्जंति' वधारेमा वधारे सभ्यातपण उत्पन्न थाय छे मने असभ्यातपशु उत्पन्न थाय छे. 'एवं जाव अहे सत्तमाए' भाग प्रभाषेनुं એટલે કે એક સમયમાં ઉત્પન્ન થવા સંબંધનું કથન શર્કરાપ્રભા પૃથ્વીથી લઈને અધઃસપ્તમી પૃથ્વી પન્તમાં પણ કરી લેવું જોઇએ, અર્થાત્ શર્કરાપ્રભા
જીવાભિગમસૂત્ર