Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
D
प्रमेयचन्द्रिका टीका श०३५ उ.६ सू०१ द्वारगाथा विवरणम् १ ___टीका-अस्मिन् उद्देश के निन्यानां निम्नप्रदर्शितानि षट्त्रिंशद् द्वाराणि सन्ति तथाहि-पनवण' इति-प्रज्ञापनम्-मज्ञापनद्वारम् १, 'वेदे' वेदः २, 'रागे' रागः ३, 'कप्पे' कल्पः ४, 'चरित' चरित्रव्यम् ५ 'पडिसेवण' प्रतिसेवना ६, 'णाणे ज्ञानम् ७, 'तित्थे' तीर्थः८, 'लिंग' लिङ्गम् ९, 'सरीरे 'शरीरम् १०, 'खेत्ते' क्षेत्रम् ११, 'काल" कालः १२ 'गइ' गतिः १३ 'संजम' संयमः १४ 'निगासे' निकाश:-सनिकर्षः १५, 'जोगुव भोगे' योगोपयोगौ-योगद्वामुपयोगद्वारं १७, 'कसाए' कषायः १८, 'लेस्सा' लेश्या १९, 'परिणामे' परिणामः २०, 'बंध' बन्धः २१ 'वेदे य' वेश्च वेदो वेदनं कर्मणाम् २२, 'उदीरण' उदीरणम् कर्मणाम् २३, 'उवसं मजइन्न' उपसंपत् हानम् २४, 'सम्मा' संज्ञा २५, 'आहारे' आहारः २६, 'भव' भवः-उत्पत्तिः २७, 'आगरिसे' आकर्षः २८, 'क.लं' काल!-कालमानम् २९, 'अंतरे' अन्तरम् ३०, 'समुग्याए' समुद्घातः ३१ 'खेत्ते' क्षेत्रम् ३२ 'फुसणा य' स्पर्शना च २३, 'भावे' भावः ३४ 'परिमाणे' परिमाणम् ३५, 'विय' अपि च 'अप्पाबहुयं' अल्पबहुत्वम् ३६, 'नियं ठाग' निग्रंन्यानाम् एतेषां प्रज्ञापनादिः षट्त्रिंशद्वाराणां स्वरूपं यथावसरं प्रतिपादितं भविष्यतीति गाथार्थः।
टीकार्थ-इस उद्देशक में निर्ग्रन्थों के विषय में ये नीचे प्रदर्शित ३६ द्वार है जैसे-प्रज्ञापन द्वार १, वेदवार २, राग ३, कल्प ४, चारित्र ५. प्रतिसेवना ६, ज्ञान ७, तीर्थ ८, लिङ्ग ९, शरीर १०, क्षेत्र ११, काल १२, गति १३, संयम १४, निकाश-संनिकर्ष १५, योग १६, उपयोग १७, कषाय १८, लेश्या १९, परिणाम २०, बन्ध २१, वेद कर्म का वेदन २२, उदीरणा २३, उपसंपत्-हान २४, संज्ञा २५, आहार २६ भव २७, आकर्ष २८, कालमान २९, अन्तर ३०, समुद्घात ३१, क्षेत्र ३२, स्पर्शना ३३, भाव ३४, परिमाण ३५, और अल्पबहुत्व ३६, इन प्रज्ञापनादि ३६ द्वारो का स्वरूप यथावत्सर प्रतिपादित करने में आवेगा।
ટીકાઈ–આ ઉદેશામાં નિના વિષયમાં આ નીચે બતાવેલા ૩૬ છત્રીસ जारी छ. रभ-प्रज्ञापना॥२ १ वा २, २१॥3, 3६५ ४. यारित्र ५, प्रतिसेवना ६, ज्ञान ७, ती ८, 61, शरी२ १०. क्षेत्र ११, ४ १२, ગતિ ૧૩, સંયમ ૧૪, નિકાશ-સંનિકર્ષ ૧૫, એગ ૧૬, ઉપગ ૧૭. કષાય १८, सेश्य! १६, परिणाम २०, ५५ २१, मनु वेहन २२ ही२९॥ २३, ઉપસંપન્ ૨૪, સંજ્ઞા ૨૫, આહાર ૨૬ ભવ ૨૭ આકર્ષક ૨૮, કાલમાન ર૯, અંતર ૩૦ સમુદ્યાત ૩૧ ક્ષેત્ર ૩૨ સ્પર્શના ૩૩, ભાવ ૩૪ પરિમાણ ૩૫, અને અ૫ મહત્વ ૩૬ આ પ્રજ્ઞાપના વિગેરે ૩૬ છત્રીસદ્ધારનું સ્વરૂપ યથાવસર-અવસર પ્રમાણે પ્રતિપાદન કરવામાં આવશે.
भ०६
શ્રી ભગવતી સૂત્ર: ૧૬