Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५०
NEERINEERARI
भगवतीसूत्रे ॥अथ षष्ठ देशका प्रारभ्यते ॥ पञ्चमोद्देशकस्य चरमभागे नामभेदाः कथिताः, नामभेदाच्च निग्रंथभेदा भवन्तीत्यत स्ते निर्ग्रन्थ भेदाः षष्ठोद्देशके कथ्यन्ते इत्यनेन संबन्धेनायातस्य षष्ठोद्देशकस्य एता स्तिस्त्रो द्वारगाथा आदौ कथ्यन्ते-‘पन्नवण' इत्यादि । गाथा-पन्नवण वेदं रागे कॅप्प चरित पडिसेर्वणा णाणे।
तिथे लिंगसरीरे खेत्ते कोल गैइ संज॑मनिगासे॥ जोगुवओगे कैसाए लेस्सों परिणाम बधै वेदेय । कम्मोदीरण उवसंपजहन्नै सन्नीय आहारे ॥ भव ऑगरिसे कोलं तरय समुग्घीय खेत्ते फुसणाय ।
भावे परिमाणे वि य अप्पाबहुयं नियंठाणं ॥३॥ छाया-प्रज्ञापनं वेदो रागः कल्पश्चारित्रं पतिसेवनाज्ञानम् ।
तीर्थों लिङ्ग शरीरं क्षेत्रं काला गतिः संयमः निकाशः ॥ योगोपयोग कषायाः लेश्या परिणामो बंधो वेदश्च । कर्मोंदीरण उपसंपत् जघन्य संज्ञा च आहारः॥ भव आकर्षः कालः अन्तरं समुद्धासः क्षेत्र स्पर्शना । भावः परिमाणोऽपि चाल्पबहुत्वं निर्ग्रन्थानाम् ॥३॥
छठे उद्देशक का प्रारंभ पंचम उद्देशक के अन्तिम भाग में नाम भेद कहें गये हैं। नाम भेद से निग्रन्थों के भेद होते हैं, इसलिये अब इस छठे उद्देशे में वे ही निर्ग्रन्थ भेद कहे जाते हैं। इसी सम्बन्ध से आये हुए इस छठे उद्देशे की आदि में ये तीन द्वार गाथाएं कही गई है । जो इस प्रकार से है-'पन्नवण' इत्यादि।
४ उद्देशान। प्राપાંચમાં ઉદ્દેશાના છેલા ભાગમાં નામને ભેદે કહ્યા છે. નામ લેથી નિગ્રંથના ભેદ થાય છે તેથી હવે આ છઠ્ઠા ઉદ્દેશામાં એ નિર્ચના જ ભેદ કહેવામાં આવે છે–આ સંબંધથી આવેલા આ છઠ્ઠા ઉદેશાના આરંભમાં मात्र यामाही छे. २ माप्रमाणे छे-पन्नवण त्यादि
શ્રી ભગવતી સૂત્ર : ૧૬