Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/600094/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ JUNMA İNANANA SIANMARWANNATANAMANATAWANARTAMAWATANMARWAD श्रेष्ठि-देवचन्द्र लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः-५९. प्रनपूर्वधरनिर्मितं श्रीतन्दुलवैचारिक श्रीमद्विजयविमलगणिदृब्धवृत्तियुतं, सावचूरिकं च चतुःशरणं प्रसिद्धिकारकः-जीवनचन्द्र साकरचन्द्रः अस्याः कार्यवाहकः बुहारि वास्तव्य श्रेष्ठि-सुरचन्द्र खेताजीविहितद्रव्यसहायेन निर्णयसागरयन्त्रणालये कोलभाटवीथ्यां २३ तमे रामचंद्र येसू शेडगेद्वारा मुद्रयित्वा प्रकाशितम्. वीरसंवत् २४४८. विक्रमसंवत् १९७८, काईष्ट १९२२. प्रति १०.०] पण्यं सार्धरूप्यकः। [Rs. 1-8-0 Pाटालाजालामाल बुहारी वास्तव्य शाह छगनलाल अपर नाम पीताम्बरदास सुरचन्द तथा सुरचन्द खेताजीविहितद्रव्यसाहाय्येन . For Private & Personal use Only ONARNATANICANAND Page #2 -------------------------------------------------------------------------- ________________ [All Rights Reserved by the trustees of the fund. ] Printed by Ramchandra Yesu Shedge, at the Nirnaya-sagar Press, No. 28, Kolbhat Lane, Bombay. Published by Shaha Jivanchand Sakerchand, for Sheth Devchand Lalbhai Jain Pustakoddhar fund, at the office of Sheth Devchand LAlbhai Jain P. Fund, No 426 Javeri Bazar, Bombay. Page #3 -------------------------------------------------------------------------- ________________ श्रेष्ठी देवचंद लालभाई जहवेरी. जन्म १९०९ वैक्रमाब्दे निर्याणम् १९६२ वैक्रमाने कार्तिक शुक्लैकादश्यां, सूथपूर नदीयायाम , मुम्बय्याम्. EDIAS KARRI lab l PEN beige LED Walha Kamanarararosperanarsopropriveri. प्रांतीजन. मजातसागरजा गर्ण, भालेरा प्रसिद्ध वक्ता संन्यासजीवाम The Late Sheth Devchand Lalbhai Jáveri. M orariaspaperspaperpents Died 13th January 1906 A. D. Bombay, Born 1853 A. D. Surat.. 10000-1-श. Page #4 -------------------------------------------------------------------------- ________________ Page #5 -------------------------------------------------------------------------- ________________ श्रेष्ठी-देवचंद-लालभाई-जैनपुस्तकोद्धार-ग्रन्थाङ्केश्रीआनन्दविमलसूरिशिष्यप्रवरश्रीविजयविमलविहितविवृतियुतं श्रुतस्थविरदृब्धं तन्दुलवैचारिकप्रकीर्णम् । ऋषभं वृषसंयुक्तं, वीरं वैरनिवारकम् । गौतम गुणसंयुक्तं, सिद्धान्तं सिद्धिदायकम् ॥१॥ प्रणम्य स्वगुरुं भक्त्या, वक्ष्ये व्याख्यां गुरोः शुभाम् । तन्दुलाख्यप्रकीर्णस्य, वैराग्यरसवारिधेः॥२॥ ननु कियन्ति प्रकीर्णकानि कथ्यन्ते, कथं तेषां चोत्पत्तिः ?, उच्यते 'नंदी १ अणुओगदाराई २ देविदत्थओ ३ तंदुलवेयालियं ४ चंदाविज्झय ५ मित्यादीनि श्रीनन्दीसूत्रोक्तानि कालिकोत्कालिकभेदभिन्नानि चतुरशीतिसहस्रसंख्यानि प्रकीर्णकान्यभवन् श्रीऋषभस्वामिनः, कथं?, ऋषभस्य चतुरशीतिसहस्रप्रमाणाः श्रमणा आसीरन् , तैरेकैकस्य विरचितत्वात् १, एवं संख्येयानि प्रकीर्णकसहस्राणि आसीरनजितादीनांमध्यमैजिनानां, यस्य यावन्ति भवन्ति तस्य तावन्ति गुरुकमामित्वपि २ प्रकीर्णतन्दुलाल्यस्येत्यपि ३ नामपि जिनानामित्यपि AAKASAKARAAAcन्य Jain Education Intern Trainelibrary.org Page #6 -------------------------------------------------------------------------- ________________ 45 मङ्गलादि गा.१ - प्रथमानुयोगतो वेदितव्यानि २, चतुर्दशप्रकीर्णकसहस्राणि आसीरन् वर्द्धमानस्वामिनः ३ इति, तेषां मध्ये श्रीवर्द्धमानखामिस्वहस्तदीक्षितेनैकेन साधुना विरचितमिदं तन्दुलवैचारिकं प्रकीर्णकं, तस्य व्याख्या क्रियत इति निजरियजरामरणं वंदित्ता जिणवरं महावीरं । वुच्छं पयण्णयमिणं तंदुलवेयालियं नाम ॥१॥ __ 'निजरिय' निर्जरितं-सर्वथा क्षयं नीतं जरा च-वृद्धत्वं मरणं च-पञ्चत्वं जरामरणं यद्वा जरया-वृद्धभावेन जरायां-वृद्धभावे वा मरणं जरामरणं येन स निर्जरितजरामरणस्तं, वन्दित्वा-कायवाडमनोभिः नत्वा जिना:-रागद्वेषादिजयनशीला: सामान्यकेवलिनस्तेषु तेभ्यो वा वरः-प्रधानोऽतिशयापेक्षया श्रेष्ठो जिनवरस्तं जिनवरं, अतिशयस्वरूपं समचायाङ्गोक्तं यथा-'चोत्तीस बुद्धातिसेसा पं० तं०-अवठिए केसमंसुरोमणहे १ निरामया णिरुवलेवागायलट्ठी, अयं जन्मप्रत्ययः २ गोखीरपंडुरे मंससोणिए, जन्मप्रत्ययः ३ पउमुप्पलगंधिए उस्सासनिस्सासे,जन्मप्रत्ययः४ पच्छपणे आहारणीहारे अदिस्से मंसचखुणा, जन्मप्रत्ययः ५ आगासगयं चकं ६ आगासगयं छत्तं ७ आगासियाओ सेयवरचामराओ ८ आगा सफालियमयं सपायपीढं सीहासणं-आकाशमिव-यदत्यन्तमच्छं स्फटिकं तन्मयं ९ आगासगओ कुडभीसहस्सपरिमंडियाभिसारामो इंदज्झओ पुरओ गच्छति १० जत्थ जत्थविय णं अरहंता भगवंतो चिट्ठति वा निसीयंति वा तत्थ तत्थविय णं तक् खणादेव संछण्णपत्तपुप्फपल्लवसमाउलो सच्छत्तो सज्झओ सघंटो सपडाओ असोगवरपायवो अभिसंजायति ११ ईसिं १ तानि च तीर्थस्वामिस्वहस्तदीक्षिरसाधुविरचितानि वा तीर्थकरतीर्थसाधुविरचितानि वा प्रत्येकबुद्धविरचितानिवेति, अत्रादौ ग्रन्थकारो मङ्गलाघभिधानाय गाथामाहेस्यपि २ स्तुतिं विधायेत्यपि 53- ॥ १ ॥ Jan Educational For Private Personel Use Only jainelibrary.org Page #7 -------------------------------------------------------------------------- ________________ SARGARH पिढओ मउडठ्ठाणमि तेयमंडलं अभिसंजायति, अंधकारेविय णं दस दिआसो पभासेइ, ईषद्-अल्पं 'पिट्टओ' त्ति पृष्ठतः| पश्चाद्भागे 'मउडठाणमित्ति मस्तकप्रदेशे १२ बहुसमरमणिजे भूमिभागे १३ अहोसिरा कंटगा भवन्ति १४ उऊ विवरीया Piसुहफासा भवन्ति १५ सीयलेणं सुहफासेणं सुरभिणामारुएणं जोयणपरिमंडलं सबओ समंता संपमजिजइ १६ जुत्तफुसि एण य मेहेण निहयरयरेणुयं कजइ-'जुत्तफुसिएणं ति उचितबिन्दुपातेन 'निहयरयरेणुय'ति वातोद्ध्मातमाकाशवर्ति रजः भूवर्ती तु रेणुरिति गंधोदकवर्षाभिधानः १७ जलथलयभासुरप्पभूएणं बिंटट्ठाइणा दसद्धवन्नेणं कुसुमेणं जाणुस्सेहपमाणमित्ते पुष्फोवयारे कज्जई', एतेनं सूत्रेण यत् केचिदाहुः-वैक्रियाण्येवैतान्यतोऽचित्तानीति तदयुक्तं, अन्ये त्वाहुः-यत्र व्रतिनस्तिष्ठन्ति न तत्र देवाः पुष्पवृष्टिं कुर्वन्ति१,अन्ये प्राहुः-देवादिसंमर्दादचित्तता तेषां२,अपरे वाहुः-भगवदतिशयाद्यत्यादिसंचरणेऽपि न पुष्पजीववधः किन्तु पुष्टिरेवेति ३, प्रवचनसारोद्धारटीकायां तु सर्वगीतार्थसम्मतं तृतीयमतमङ्गीकृतम|स्तीति १८, अमणुण्णाणं सदफरिसरसरूवगंधाणं अवकरिसो भवति अपकर्षः-अभावः १९, मणुण्णाणं सदफरिसरसरूवगंधाणं पाउन्भावो भवति प्रादुर्भावः२० पच्चाहरओऽवियणं हिययगमणीओ जोयणणीहारी सरो प्रत्याहरतो-व्याकुर्वतो भगवत इति २१ भगवं च णं अद्धमागधाए भासाए धम्ममाइक्खइ २२ साविय णं अद्धमागधभासा भासिजमाणी तेसिं सबसि आयरियमणारियाणं दुपयचउप्पयपसुपक्खीसरीसिवाणं अप्पप्पणो हियसिवसुहदाइ भासत्ताए परिणमति२३ पुषबद्ध १ अस्य वृत्तिः-जलस्थलजं भास्वरं प्रभूतं च कुसुमं तेन वृन्तस्थायिना-ऊर्ध्वमुखेन दशार्धवर्णेन जानुना उस्सेधस्य-उच्चयस्य यत् प्रमाणं तदेव प्रमाण यस्य स जानूत्सेधप्रमाणमात्रः पुष्पोपचारः-पुष्पप्रकर इत्यष्टादशः. अत्र केचिदाहुः-यत्र वतिन० इत्यपि SALAAMASALAAMANA Jain Educa t ional For Private & Personel Use Only Di Page #8 -------------------------------------------------------------------------- ________________ तं. वै. प्र. प्राकाराम्बुरुहाद्यतिशया वेरावियणं देवासुरणागसुवन्नजक्खरक्खसकिन्नरकिंपुरिसगरुलगंधवमहोरगा अरहओ पायमूले पसंतचित्तमाणसा धम्मं निसा-5 ३४ अतिहै मति २४ अण्णउत्थियपावयणीविय णं आगया वंदंति २५ आगया समाणा अरहओ पायमूले निप्पडिवयणा भवंति २६ जओ 2 शया जओविय णं अरहंता भगवंतो विहरंति तओ तओविय णं जोयणपणवीसाएणं ईतीण भवति २७ मारी न भवति २८ सचक्कं न भवति २९ परचक्कं न भवति ३० अइवुट्ठी न भवति ३१ अणावुट्ठी न भवति ३२ दुभिक्खं न भवति ३३ पुबुप्पण्णावियणं उप्पातिया वाही खिप्पामेव उवसमंति ३४ । अत्र च 'पञ्चाहरउ' इत आरभ्य १४येऽभिहितास्ते प्रभामण्डलं च कर्मक्षयकृता अतिशेषाः, शेषा भवप्रत्ययेभ्योऽन्ये देवकृता इति । ननु प्राकाराम्बुरुहाद्यतिशया देवकृता अपि चतुस्त्रिंशद्बहिः कथम्?, उच्यते, चतुस्त्रिंशत् किल नियता अन्ये त्वनियता इति, इदं च किल न स्वबुद्ध्या प्रोच्यते, यदुक्तं श्रीजिनभद्रक्षमाश्रमणैः विशेषणवत्यां-"होऊण व देवकया चउतीसाइसयबाहिरा कीस । पागारंबुरुहाई अणण्णसरिसावि लोगम्मि॥१॥ चोत्तीसं किर णियया ते गहिया सेसया अणिययत्ति। सुत्तमि ण संगहिया जह लद्धीओ विसेसाओ॥२॥” इति, तथा 3 ननु यत्र तीर्थकरा विहरन्ति तत्र देशे पञ्चविंशतियोजनानामादेशान्तरेण द्वादशानां मध्ये तीर्थकरातिशयात् न वैरादहै योऽनों भवन्तीत्यत्रोक्तं तत्कथं श्रीमन्महावीरे भगवति पुरिमताले नगरे व्यवस्थित एवाभग्नसेनस्य विपाकश्रु ताङ्गवर्णितो व्यतिकरः सम्पन्न इति?, अत्रोच्यते, सर्वमिदमर्थानर्थजातं प्राणिनां स्वकृतकर्मणः सकाशादुपजायते,31 कर्म तु द्वेधा-सोपक्रम निरुपक्रमं च, तत्र यानि वैरादीनि सोपक्रमकर्मसम्पाद्यानि तान्येव तीर्थकरातिशयादुपशाम्यन्ति, सदोषधात् साध्यव्याधिवत् , यानि तु निरुपक्रमकर्मसम्पाद्यानि तानि अवश्यं विपाकतो वेद्यानि नोपक्रमकरणविषयानि, क्षमाश्रमणैः सित किल नियता अन्ये त्वनि JainEducations For Private Personel Use Only Tww.jainelibrary.org Page #9 -------------------------------------------------------------------------- ________________ Jain Educat असाध्यव्याधिवत् अत एव सर्वातिशयसम्पत्समन्वितानां जिनानामप्यनुपशान्तवैरभावा गोशालकादय उपसर्गान विहितवन्त इति । महांश्चासौ वीरश्च कर्मविदारणसहिष्णुर्महावीरस्तम्, 'वुच्छं' ति वक्ष्ये - भणिष्यामि प्रकीर्णकं - श्रीवीरहस्तदीक्षितमुनिविरचितं नन्दीसूत्रोक्तग्रन्थविशेषमिदं- प्रत्यक्षं तन्दुलानां वर्षशतायुष्कपुरुषप्रतिदिन भोग्यानां सङ्ख्याविचारेणोपलक्षितं तन्दुलवैचारिकं नामेति ॥ १ ॥ मंङ्गलाचरणमभिधेयं च प्रतिपाद्यात्र द्वारगाथाद्वयमाह - सुणह गणिए दह दसा वासस्याउस्स जह विभवंति । संकलिए वोगसिए जं चाउं सेसयं होइ ॥ २ ॥ जति मित्ते दिवसे जत्तियराईमुहुत्तमुस्सासे । गन्भंमि वसइ जीवो आहारविहिं च वृच्छामि ॥ ३ ॥ 'सुणह० जन्तिय० ' अत्र पदानां सम्बन्धोऽयं वर्षशतायुषो जन्तोर्यथा दश दशा - दशावस्थाः विभज्जन्ती'ति पृथग्भवन्ति तथा यूयं शृणुत, क्व सति? - गणिते - एकयादीति क्रियमाणे सति तथा दशदशा सङ्कलिते - एकत्र मीलिते तथा व्युत्कर्षिते - निष्कासिते सति 'वासस्यं परमाउं इत्तो पन्नासं हरइ निद्दाए' इत्यादिना यच्चायुः शेषकं भवति तदपि यूयं शृणुत ॥ २ ॥ यावन्मात्रान् दिवसान् यावद्रात्रीर्यावन्मुहूर्तान् यावदुच्छ्रासान् जीवो गर्भे वसति तान् वक्ष्ये, गर्भादिके आहारविधिं चशब्दाच्छरीररोमादिस्वरूपं च वक्ष्ये- भणिष्यामीति ॥ ३ ॥ तत्र गर्भे अहोरात्राणां प्रमाणमाहदुन्न अहोरत्तस संपुणे सत्तसत्तरिं चैव । गर्भमि वसइ जीवो अद्धमहोरत्तमण्णं च ॥ ४ ॥ एए तु अहोरता नियमा जीवस्स गन्भवासंमि । हीणाहिया उ इत्तो उवघायवसेण जायंति ॥ ५ ॥ १ कमिदं अनन्तरमेव वक्ष्यमाणं तन्दुलानामित्यादि इत्यपि २ सामान्येन मङ्गलमभिधेयं चाभिधाय विशेषतोऽभिधेयप्रतिपादनायेत्यपि national. Cock Page #10 -------------------------------------------------------------------------- ________________ तं. वै. प्र. ॥ ३ ॥ Jain Education अट्ठ सहस्सा तिनि उसया मुहुत्ताण पनवीसा य । गन्भगओ वसइ जीओ नियमा हीणाहिया इन्तो ॥ ६ ॥ तिन्नेव य कोडीओ चउदस य हवंति सयसहस्साइं । दस चेव सहस्साइं दुन्नि सया पण्णवीसा य ॥ ७ ॥ उसासा निस्सासा इत्तियमित्ता हवंति संकलिया । जीवस्स गन्भवासे नियमा हीणाहिया इत्तो ॥ ८ ॥ “दुन्न” द्वे अहोरात्रशते ( २०० ) सम्पूर्णे सप्तसप्तत्यधिके ( ७७ ) अन्यदर्धमहोरात्रं च जीवो गर्भे वसति- तिष्ठति, एतावता नव मासान् सार्धसप्तदिनांश्च जीवो गर्भे तिष्ठतीत्यर्थः ॥ ४॥ "एए तु" एते-उक्तरूपा अहोरात्रा निश्चयेन जीवस्य | गर्भवासे भवन्ति 'इत्तो' त्ति अस्मादुक्तादहोरात्रप्रमाणात् उपघातवशेन वातपित्तादिदोषेण हीनाधिका अपि 'जायंति'त्ति धातूनामनेकार्थत्वात् भवन्तीत्यर्थः, तु शब्दोऽप्यर्थः स च योजित इति ॥ ५ ॥ अथ गर्भे मुहूर्त्तानां प्रमाणमाह - " अट्ठ सहस्सा" अष्टौ सहस्राणि त्रीणि शतानि पञ्चविंशत्यधिकानि मुहूर्त्तानि ( ८३२५ ) निश्चयेन जीवो गर्भे वसति, तानि च कथं भवन्ति, उक्तलक्षणाः सप्तसप्तत्यधिकद्विशताहोरात्राः (२७७) त्रिंशता गुणिताः ( ८३१० ) एतावन्तो भवन्ति, अर्द्धाहोरात्रस्य च पञ्चदश मुहूर्त्तानि क्षिप्यन्ते जातानि ( ८३२५ ) इति इतः उक्तरूपात् (८३२५) वातदोषादि| कारणेन हीनाधिकान्यपि मुहूर्त्तानि वसति गर्भे जीव इति ॥ ६ ॥ अथ गाथाद्वयेन गर्भे निःश्वासोच्छ्वासप्रमाणमाह“तिन्नेव०" "उस्सास" तिस्रः कोटयः चतुर्दश शतसहस्राणि चतुर्दश लक्षाणीत्यर्थः दश सहस्राणि द्वे शते पञ्चविंशत्यधिके इति ( ३१४१०२२५ ) ' इत्तियमित्ता' इति एतावन्मात्राः सङ्कलिताः - एकीकृताः जीवस्य गर्भवासे निश्चयेन निःश्वासोच्छ्वासा भवन्ति, कथं ?, एकस्मिन्नन्तर्मु (न्मु)हूर्त्ते सप्तत्रिंशच्छतानि त्रिसप्तत्यधिकानि ( १७७३ ) निःश्वासोच्छ्वासा द्वार निर्दे शः २-३ अहोरात्र मुहूर्खों च्छासमानं ४-८ ॥ ३ ॥ Page #11 -------------------------------------------------------------------------- ________________ भवन्ति, एतैश्च पदैः तानि (८३२५) उक्तरूपाणि मुहूर्तानि गुण्यन्ते तदा यथोक्तं (३१४१०२२५) एतद् भवतीति, इत:| उक्तरूपात् वातादिकारणेन हीनाधिका निःश्वासोच्छ्रासा भवन्तीति ॥७-८॥ अथाहाराधिकारे किञ्चिद्गर्भादिस्वरूपमाह आउसो!-इत्थीए नाभिहिट्ठा सिरादुगं पुष्फनालियागारं तस्स यहिट्ठाजोणी अहोमुहा संठिया कोसा ॥९॥ तस्स य हिट्ठा चूयस्स मंजरी [जारिसी] तारिसा उमंसस्स । ते रिउकाले फुडिया सोणियलवया विमोयंति १० |कोसायारं जोणि संपत्ता सुक्कमीसिया जइया । तइया जीवुववाए जुग्गा भणिआ जिणिंदेहिं ॥११॥ | "आउसो! इत्थी." हे आयुष्मन् !-हे गौतम! स्त्रियाः-नार्याः नाभेरधः-अधोभागे पुष्पनालिकाकारं-सुमनोवृन्तसदृशं शिराद्विक-धमनियुग्मं वर्तते, च पुनस्तस्य-शिराद्विकस्याधो योनिः-स्मरकूपिका संस्थिता अस्ति, किंभूता -अधोमुखा, पुनः किंभूता?-'कोस'त्ति कोशा-खड्गपिधानकाकारेत्यर्थः ॥९॥"तस्स य.” तस्याश्च योनेरधः-अधोभागे चूतस्य'आम्रस्य यादृश्यो मञ्जर्यो-वल्लरयो भवन्ति तादृश्यो मांसस्य-पललस्य मञ्जरयो भवन्ति, ता मञ्जरयः स्त्रीणां मासान्ते यदजनमिदं | दिनत्रयं श्रवति तद्ऋतुकालः-स्त्रीधर्मप्रस्तावस्तस्मिन् स्फुटिता:-प्रफुल्लाः सत्यः शोणितलवकान्-रुधिरबिन्दून् विमुञ्चन्तिश्रवन्ति ॥१०॥ "कोसा."तेरुधिरबिन्दवः कोशाकारां योनि सम्प्राप्ताः सन्तःशुक्रमिश्रिताः-ऋतुदिनत्रयान्ते पुरुषसंयोगेन अपुरुषसंयोगेन वा पुरुषवीर्येण मिलिताः 'जइय'त्ति यदा भवन्ति 'तइय'त्ति तदा जीवोत्पादे-गर्भसम्भूतिलक्षणे योग्या भणिता-कथिता जिनेन्द्रः-सर्वज्ञैरितिाननु कथं पुरुषासंयोगे पुरुषवीर्यसम्भव इति?,अत्रोच्यते,स्थानाङ्गाभिप्रायेण यथा-"पंचहिं ठाणेहिमित्थी पुरिसेण सद्धिं असंवसमाणीवि गभं धरेजा,तं०-इत्थी दुधिप्पयडा दुन्निसन्ना सुक्कप्पोग्गले अधिद्विजाश्सुक्क Jain Educational w ww.jainelibrary.org Page #12 -------------------------------------------------------------------------- ________________ तं. वै. प्र. ॥ ४ ॥ Jain Educatio प्पोग्गलर्ससट्टे व से वत्थे अंतो जोणीए अणुपवेसेज्जा २ सयं व से सुक्कपोग्गले अणुपवेसेज्जा ३परो व से सुक्कपोग्गले अणुपवेसेज्जा ४ सीओदगवियडेण वा से आयममाणीए सुक्कपोग्गले अणुपवेसेज्जा५ इच्चेतेहिं पंचजावधरेज्जा' दु०परिधानवर्जितेत्यर्थः, दुर्भिषण्णा पुरुषशुक्रपुद्गलान् कथञ्चित् पुरुषनिसृष्टान् आसनस्थानधितिष्ठेत् -योन्याकर्षणेन सङ्गृह्णीयात् ( १ ) तथा शुक्र पुद्गलसंसृष्टं 'से' तस्याः स्त्रिया वस्त्रमन्तः - मध्ये योनावनुप्रविशेद्, इह च वस्त्रमित्युपलक्षणं तथाविधमन्यदपि अनुप्रविशेदिति २ स्वयमिति पुत्रार्थिनीत्वाच्छीलरक्षकत्वाच्च 'से'त्ति सा शुक्रपुद्गलान् योनावनुप्रवेशयेत् ३ परो वत्ति श्वश्रूमभृतिकः पुत्रार्थमेव ' से' तस्या योनाविति ४ शीतोदकलक्षणं यद् विकटं पल्वलादिगतमित्यर्थः तेन वा 'से' तस्याः आचमन्त्याः पूर्वपतिता - उदकमध्यवर्त्तिनः शुक्रपुद्गलाः अनुप्रविशेयुरिति ५ ॥ ११ ॥ अथाध्वस्तध्वस्तयोनि कालमानं जीवसङ्ख्यापरिमाणं चाह बारस चे मुहुत्ता उवरिं विद्धंस गच्छई सा उ । जीवाणं परिसंखा लक्खपिहृत्तं च उक्कोसं ॥ १२ ॥ पण पन्नाय परेण जोणी पमिलायए महिलियाणं । पणसत्तरिह परओ पाएण पुमं भवेऽबीओ ॥ १३ ॥ “बारस०” सा पुरुषवीर्यसंयुक्ता योनिर्द्वादशैव मुहूर्त्तान् यावदध्वस्ता भवति, तथा 'उवरि'न्ति द्वादशमुहूर्त्ता - नन्तरं सा योनिर्विध्वंसं गच्छति प्राप्नोतीत्यर्थः, अयमाशयः ऋत्वन्ते स्त्रीणां नरोपभोगेन द्वादश मुहूर्त्त मध्य एव गर्भभावः, तदनन्तरं वीर्यविनाशात् गर्भाभाव इति, तथा मनुष्यगर्भे जीवानां - गर्भजजन्तूनां परिसङ्ख्या -मानं लक्षपृथक्त्वमुत्कृष्टतो भवति, सिद्धान्तभाषया पृथक्त्वं द्विप्रभृतिरा नवभ्यः सङ्ख्या कथ्यते इति ॥ १२ ॥ अथ गर्भस्वरूपं ९-११ ध्वस्तयो न्यादि १२-१३ ॥ ४ ॥ w.jainelibrary.org Page #13 -------------------------------------------------------------------------- ________________ है कियद्भ्यो वर्षेभ्यः पुनरूच गर्भ स्त्रियो न धारयन्ति पुमांश्चाबीजो भवति इति प्रसङ्गतो निरूपयितुमाहDI"पणप०” महिलानां-स्त्रीणां प्रायः प्रवाहेण 'पणपन्नाय'त्ति पञ्चपञ्चाशद्वर्षेभ्यः परेणं ति ऊर्ध्व योनिः प्रम्ला यति-गर्भधारणसमर्था न भवतीत्यर्थः, भावार्थोऽयं निशीथोक्तः-यथा “इत्थीए जाव पणपन्ना वासा न पूरति ताव अमिलाया जोणी-आर्तवं स्यात् गर्भ च गृह्णातीत्यर्थः 'पणपन्नवासाए पुण कस्सवि आर्तवं भवति न पुण गन्भं गिण्हइ, पणपनाए परओ नो अत्तवं नो गन्भं गिण्हई" इति, तथा चोक्तं स्थानाङ्गटीकायाम्-"मासि मासि रजः स्त्रीणामजनं श्रवति व्यहम् । वत्सरात् द्वादशादूर्व, याति पञ्चाशतः क्षयम् ॥१॥ पूर्णषोडशवर्षा स्त्री, पूर्णविंशेन संगता । शुद्धे गर्भाशये१, मार्गे २, रके ३ शुक्रे ४ ऽनिले ५ हृदि ६॥२॥ वीर्यवन्तं सुतं सूते, ततो न्यूनाब्दयोः पुनः। रोग्यल्पायुरधन्यो वा, गर्भो भवति नैव वा ॥३॥” इति । शुद्धे-निर्दोषे गर्भाशयादिषट्ठू इत्यर्थः। तथा च "ऋतुस्तु द्वादश निशाः, पूर्वास्तिसोऽत्र निन्दिताः। एकादशी च युग्मासु, स्यात्पुत्रोऽन्यासु कन्यका ॥४॥ पद्मं सङ्कोचमायाति, दिनेऽतोते तथा यथा । ऋतावतीते योनिः सा, शुक्रं नैव प्रतीच्छति ॥५॥ मासेनोपचितं रक्तं, धमनीभ्यामृतौ पुनः । ईषत् कृष्णं विगन्धं च, वायुर्योनिमुखात्तुदेत् ॥ ६॥" तथा चाविध्वस्ता योनिरविध्वस्तं बीजं १ अविध्वस्ता योनिर्विध्वस्तं बीजं २ विध्वस्ता योनिरविध्वस्तं बीजं ३ विध्वस्ता योनिर्विध्वस्तं बीजं ४चतुषु भङ्गेषु आधे भङ्ग एवोत्पत्तेरवकाशः, न शेषेषु त्रिष्विति, तत्र पञ्चपञ्चाशिका नारी विध्वस्तयोनिः, सप्तसप्ततिकः पुमानिति, "द्वादश मुहूर्तान यावद् बीजं न विध्वस्तं स्यात्तत ऊर्ध्व SOURCECAUSAMACACCOCALCk Jain Educat i onal For Private & Personel Use Only Page #14 -------------------------------------------------------------------------- ________________ तं. वै. प्र. 114 11 Jain Educatio विध्वस्त" मिति द्वितीयाङ्गवृत्ताविति । तथा पुमान् - पुरुषः प्रायः पञ्चसप्ततिवर्षेभ्यः परत ऊर्ध्वमबीजो भवेत्, गर्भाधानयोग्यबीजविवर्जित इत्यर्थः ॥ १३ ॥ कियत्प्रमाणायुषामेतन्मानं द्रष्टव्यमित्याह वासस्याउयमेयं परेण जा होइ पुढकोडीओ । तस्सद्धे अमिलाया सवाउयवीसभागो य ॥ १४ ॥ “वास "० वर्षशतायुषामिदंयुगीनानामेतद् गर्भधारणादिकालमानमुक्तं, परेण तर्हि का वार्त्तेत्याह- 'परे०' वर्षशतात् परतो वर्षद्वयं त्रयं चतुष्टयं चेत्यादि यावन्महाविदेहमनुष्याणां या पूर्वकोटिः सर्वायुषि स्यात् तस्य - सर्वायुषोऽर्धं तदर्ध यावदम्लाना - गर्भधारणयोग्या स्त्रीणां योनिः द्रष्टव्या, ततोऽपि परतः सकृत्प्रसवधर्माणोऽम्लानयो नयोऽवस्थितयौवनत्वात्, पुंसां पुनः सर्वस्यापि पूर्वकोटिपर्यन्तस्यायुषोऽन्त्यो विंशतिमो भागोऽबीज इति ॥ १४ ॥ "3 अथ कियन्तः पुनर्जीवाः एकस्याः स्त्रियाः गर्भे एकहेलयैवोत्पद्यन्ते, कियतां च पितॄणां एकः पुत्रो भवति इत्याहरन्तुक्कडा उ इत्थी लक्खपुहुत्तं च बारसमुहुत्ता । पिअसंख सयपुहुत्तं बारसवासा उ गन्भस्स ॥ १५ ॥ " रत्तु० ' अत्रान्यत्राप्यार्षत्वाद् विभक्तीनां वैचित्र्यं ज्ञातव्यमिति, मासान्ते त्रीणि दिनानि यावत् स्त्रीणां यन्निरन्तरमजनं श्रवति तदत्र रक्तमुच्येत, तेन रक्तेन - रुधिरेण उत्कटायाः पुरुषवीर्ययुक्तयोन्याश्च एकस्याः स्त्रियाः गर्भे जघन्यतः एको द्वौ वा त्रयो वा उत्कृष्टतस्तु 'लक्खपुहुत्तं'ति लक्षपृथक्त्वं नवलक्षगर्भजजीवा उत्पद्यन्ते इत्यर्थः, निष्पत्तिं च प्रायः एको द्वौ वाssगच्छतः, शेषास्त्वल्पजीवितत्वात्तत्रैव म्रियन्ते, एको द्वौ वेत्युक्तं व्यवहारापेक्षया निश्चयापेक्षया तु ततोऽधिकं न्यूनं वा भवतीति द्रष्टव्यमिति, चशब्दात् स्त्रियाः संसक्तायां योनौ द्वीन्द्रिया जीवा जघन्यतः एको द्वौ वा त्रयो वोत्कृ tional पितृपुत्रसंख्या १५ ॥ ५ ॥ ww.jainelibrary.org Page #15 -------------------------------------------------------------------------- ________________ Jain Educatio ष्टतो नवलक्षप्रमाणा उत्पद्यन्ते, तप्तायः शलाकान्यायेन पुरुषसंयोगे तेषां जीवानां विनाशो भवति, स्त्रीपुरुषमैथुने मिथ्यादृष्टयः अन्तर्मुहूर्त्तायुषः अपर्याप्तावस्थाकालकारिणः नवप्राणधारकाः नारकदेवयुगलवर्जितशेषजीव स्थानगमनशीलाः | नारकदेव युगला ग्निवायुवर्जितशे षजीवस्थानागमनस्वभावाः मुहूर्त्त पृथक्त्वकायस्थितिकाः असङ्ख्येयाः संमूच्छिममनुष्या उत्पद्यन्ते चेति, तथा 'बारसमुहुत्त 'ति पुरुषवीर्यस्य कालमानं द्वादश मुहूर्त्तानि, एतावत्कालमेव शुक्रशोणिते अविध्वस्तयोनि के भवत इति, 'पिअ'त्ति पितॄणां पितृसंख्या तस्याः शतपृथक्त्वं भवति, अयमाशयः - उत्कृष्टतो नवानां पितृशतानामेकः पुत्रो जायते, एतदुक्तं भवति - कस्याश्चिद् दृढसंहननायाः कामातुरायाश्च योषितो यदा द्वादशमुहूर्त्तमध्ये उत्कृष्टतो नवभिः पुरुषशतैः सह सङ्गमो भवति तदा तद्बीजे यः पुत्रो भवति स नवानां पितृशतानां पुत्रो भवतीति, उपलक्षणत्वातिरश्चां च बीजं द्वादशमुहूर्त्तान् यावद्योनिभूतं भवति, ततश्च गवादीनां शतपृथक्त्वस्यापि बीजं गवादियोनिप्रविष्टं बीजमेव, तत्र च बीजसमुदाये एको जीव उत्पद्यमानस्तेषां सर्वेषां बीजस्वामिनामुत्कर्षतः पुत्रो भवति, मत्स्यादीनामेकसंयोगेऽपि शतसहस्रपृथक्त्वं गर्भे उत्पद्यते निष्पद्यते चेत्येकस्मिन्नपि गर्भे लक्षपृथक्त्वं पुत्राणां स्यादिति । ननु देवानां शुक्रपुद्गलाः किं सन्ति उत न ?, उच्यते, सन्त्येव, परं ते वैक्रियशरीरान्तर्गता इति न गर्भाधानहेतव इति, यदुक्तं श्रीप्रज्ञापनायां - "अत्थि णं भंते ! तेसिं देवाणं सुकपुग्गला ?" हंता अस्थि, ते णं भंते ! तेसिं अच्छराणं की सत्ताए भुज्जो २ परिण मंति ?, गो० ! सोइंदियत्ताए चक्खिदियत्ताए घाणिंदियत्ताए रसनिंदियत्ताए फासिंदियत्ताए इट्ठत्ताए कंतत्ताए मणुन्नत्ताए | मणामन्ताए सुभगताए सोहग्गरूवजोषणगुणलावन्नत्ताए एयासिं भुज्जो २ परिणमंति जाव तत्थ णं जे ते मणपरियारगा Page #16 -------------------------------------------------------------------------- ________________ तं. वै.प्र. जह इच्छामो णं माणीओ अणुता चेव जाव SCIRCLEARCOACARAKASAR देवा तेसिं इच्छामणे समुप्पज्जइ इच्छामो णं अच्छराहिं सद्धिं मणपरियारणं करेत्तए, तओ णं तेहिं देवेहिं मणसीकए समाणे गर्भपत्राखिप्पामेव ताओ अच्छराओ तत्थगयाओ चेव समाणीओ अणुत्तराई उच्चावयाई मणाई पहारेमाणीओरचिटुंति,तओ णं दिस्थानं ते देवा ताहिं अच्छराहिं सद्धिं मणपरियारणं करेंति सेसं निरवसेसं तं चेव जाव भुजो २ परिणमंति'त्ति ॥ अथ कियन्तं कालं भवस्थित्या जीवो गर्भे वसतीत्याह-"बारस." गर्भस्य स्थितिः द्वादशवर्षप्रमाणा भवति, एतदुक्तं भवति-कोऽपि पापकारी वातपित्तादिदूषिते देवादिस्तम्भिते वा गर्भे द्वादश संवत्सराणि निरंतरं तिष्ठति उत्कृष्टतः, जघन्यतस्त्वन्तर्मुहू-16 तमेव तिष्ठति, भवस्थित्या गर्भाऽधिकारात् 'उदगगन्भेणं भंते! कालओ केवचिरं होइ ?, गो०! जहण्णेणं एक समयं उक्कोसेणं छ मासा" उदकगर्भ:-कालान्तरे वृष्टिहेतुपुद्गलपरिणामः तस्य समयानन्तरं षण्मासानन्तरं च वर्षणात्, अयं च ||मार्गशीर्षादिषु वैशाखान्तेषु सन्ध्यारागादिलिङ्गो भवतीति, तुशब्दात् मनुष्यतिरश्चां कायस्थितिः चतुर्विंशतिवर्षप्रमाणात अवगन्तव्या, यथा कोऽपि स्वीकार्य द्वादश वर्षाणि जीवित्त्वा तदन्ते च मृत्वा तथाविधकर्मवशात् तत्रैव गर्भस्थिते कलेहावरे समुत्पद्य पुनः द्वादश वर्षाणि जीवतीत्येवं चतुर्विशतिवर्षाण्युत्कर्षतो गर्ने जन्तुरवतिष्ठते, केचिदाहुः-द्वादश वर्षाणि स्थित्वा पुनः तत्रैवान्यजीवस्तच्छरीरे उत्पद्यते तावस्थितिरिति ॥१५॥ अथ कुक्षौ पुरुषादयः कुत्र परिवसन्तीत्याह दाहिणकुच्छी पुरिसस्स होइ वामा उ इत्थीयाए य । उभयंतरं नपुंसे तिरिए अट्टेव वरिसाई ॥१६॥ __ 'दाहिणे'ति पुरुषस्य दक्षिणकुक्षिः स्यात् , दक्षिणकुक्षौ वसन् जीवः पुरुषः स्यादिति भावः १, स्त्रिया वामकुक्षिः स्यात्,131 | वामकुक्षौ वसन् जीवः स्त्री भवतीति भावः २, नपुंसकः उभयान्तरं स्यात्, कुक्षिमध्यभागे वसन् जीवो नपुंसको जायते ॥ ६ ॥ Jain EducatHISK For Private Personel Use Only Flaw.jainelibrary.org Page #17 -------------------------------------------------------------------------- ________________ इति भावः ३, स्त्रीपुरुषनपुंसकलक्षणानि यथा - "यो निर्मृदुत्वमस्थैर्य, मुग्धता चलता स्तनौ । पुंस्कामितेति लिङ्गानि, सप्त स्त्रीत्वे प्रचक्षते ॥ १ ॥ मेहनं खरता दार्थ, शौण्डीर्य श्मश्रु धृष्टता । स्त्रीकामितेति लिङ्गानि सप्त पुंस्त्वे प्रचक्षते ॥ २ ॥ स्तनादिश्मश्रु केशादिभावाभावसमन्वितम् । नपुंसकं बुधाः प्राहुर्मोहानलसुदीपितम् ॥ ३ ॥” इति ॥ अथ तिरश्चां गर्भे भवस्थितिमाह - ' तिरिए 'त्ति तिरश्चां गर्भस्थितिरुत्कृष्टतः अष्टौ वर्षाणि, ततः परं विपत्तिः प्रसवो वेति, जघन्यतः अन्तमुहूर्त्तमाना भवस्थितिरिति ॥ १६ ॥ अथ जीवो गर्भे उत्पद्यमानः किमाहारमाहारयति ततश्च किंस्वरूपो भवतीत्याह - इमो खलु जीवो अम्मापि संयोगे माउउयं पिउसुक्कं तं तदुभयसंसहं कलसं किञ्चिसं तप्पढमयाए आहारं आहारिता गन्मत्ताए वक्कम (सूत्रं १ ) 'सत्ताहं कललं होई, सत्ताहं होइ अब्बुयं । अब्बुधा जायए पेसी, पेसीओ य घणं भवे ॥ १ ॥ ( १७ ) तो पढमे मासे करिणं पलं जायइ १ बीए मासे पेसी संजायए घणा २ तइए मासे माउए दोहलं जणइ ३ चउत्थे मासे माउए अंगाई पीणेइ ४ पंचमे मासे पंच पिंडियाओ पाणि पायं सिरं चैव निव्वत्तेइ ५ छडे मासे पित्तसोणियं उवचिणेइ ६ सत्तमे मासे सत्त सिरासयाई ७०० पंच पेसीसयाई ५०० नवधमणीओ नवनउईं च रोमकूवसय सहस्साइं निवत्तेइ ९९००००० विणा केसमंसुणा सह केसमंसुणा अट्ठाओ रोमकूवकोडीओ निवत्तेह ३५००००००, अट्ठमे मासे वित्तीकप्पो हवइ ८ ( सू २ ) 'इमो खलु'ति यावत् 'वक्कमइ'ति मुत्कलं, अयं जीवः खलु इति निश्चितं मातापित्रोः संयोगे 'माउउयं' ति मातुरोजो जनन्या आर्त्तवं शोणितमित्यर्थः 'पिउसुकंति' पितुः शुक्रं, इह यदिति शेषः 'तं' ति तदाहारं तस्य- गर्भव्युत्क्र तं. वै. प्र. २ ainelibrary.org Page #18 -------------------------------------------------------------------------- ________________ ॐॐॐॐॐॐ * मणस्य प्रथमता तत्प्रथमता तया 'आहारित्त'त्ति तैजसकार्मणशरीराभ्यां भुक्त्वा गर्भतया-गर्भत्वेन 'वक्कमई'त्ति व्युत्क्रा गर्भ मासामति उत्पद्यत इत्यर्थः, किंभूतमाहारं -'तदुभयसंसिर्ल्ड'ति तयो-शुक्रशोणितयोरुभयं तच्च तत् संसृष्टं च-मिलितं ष्टकावस्था हाच तदुभयसंसृष्टं, कलुष-मलिनं 'किब्बिसं ति कर्बुरमिति, ततः केन क्रमेण शरीरं निष्पाद्यते इत्याह-'सत्ताह' मित्यादि० यावद् भवेत्तिपा, सप्ताहोरात्राणि यावत् शुक्रशोणितसमुदायमात्रं कललं भवति १ ततः सप्ताहोरात्राणि | अर्बुदो भवति, ते एव शुक्रशोणिते किञ्चित् स्त्यानीभूतत्वं प्रतिपद्येते इति २ ततोऽपि चार्बुदात् पेसी-मांसखण्डरूपा भवति ३ ततश्चानन्तरं साधनं-समचतुरस्रं मांसखण्डं भवति ॥ १७॥ 'तो पढमे' ततः-इह च तच्छुक्रशोणितमुत्तरो-४ त्तरपरिणाममासादयत् प्रथमे मासे कर्जेनं पलं जायते, पञ्चगुञ्जाभिर्माषः षोडशभिर्माणैः कर्षः चतुर्भिः कः पल मिति | वचनात् त्रयः कर्षाः स्युरिति भावः १ द्वितीये तु मासे मांसपेसी घना-घनस्वरूपा भवति, समचतुरस्रं मांसखण्डं जायत इत्यर्थः २ तृतीये मासे तु मातुर्दोहदं जनयतीत्यर्थः ३ चतुर्थे मासे मातुरङ्गानि प्रीणयति-पुष्टानि करोतीत्यर्थः | ४ पञ्चमे मासे पाणिद्वयपादद्वयमस्तकरूपाः पञ्च पिण्डिकाः-पञ्चाङ्करान् निर्वतयति निष्पादयतीत्यर्थः ५ षष्ठे मासे पीयते| जलमनेनेति पित्तं पित्तं च शोणितं च पित्तशोणितं तत् उपचिनोति-पुष्टं करोतीत्यर्थः ६ सप्तमे मासे सप्त शिराश-| तानि ७०० पञ्च पेशीशतानि ५०० नव धमन्यो-नव नाड्यः ९ नवनवति रोमकूपशतसहस्राणि निवर्त्तयति, रोम्णां-तनुरहाणां कूपा इव कूपा रोमकूपा रोमरन्ध्राणीत्यर्थः तेषां नवनवतिलक्षा इति केशश्मश्रुभिर्विना, तत्र केशाः-शिरोजाः श्मश्रूणि-कूर्चकेशाः ९९०००००, केशश्मश्रुभिः सह 'अछुट्ठा'त्ति सार्धाः तिस्रो रोमकूपकोटीः निवर्तयतीति ३५००००००, IT Jain Education .jainelibrary.org For Private Personal Use Only a l Page #19 -------------------------------------------------------------------------- ________________ नऊ%A5-A5-%A4%5E अष्टमे मासे तु शरीरमाश्रित्य 'वित्तीकप्पे' त्ति निष्पन्नप्रायो जीवो भवतीति ८॥ अत्राधिकारे इन्द्रभूतिः जनोपकाराय त्रैशलेयं सर्वज्ञं सर्वभूतदयैकरसं प्रश्नयति यथा जीवस्स णं भंते ! गभगयस्स समाणस्स अस्थि उच्चारेइ वा पासवणेइ वा खेलेइ वा सिंघाणेइ वा वंतेइ वा पित्तेइ वा सुक्केइ वा सोणिएइ वा?, नो इणढे समढे, से केणतुणं भंते! एवं वुच्चइ जीवस्स णं गभगयस्स समाणस्स नत्थि उच्चारेइ वा जाव सोणिएइ वा?, गोयमा ! जीवे णं गम्भगए समाणे जं आहारं आहारेइ तं चिणाइ सोइंदियत्ताए १ चक्खुरिंदियत्ताए २ घाणिदियत्ताए ३ जिभिदियत्ताए ४ फासिंदियत्ताए ५ अहिअद्विमिंजकेसमंसुरोमनहत्ताए, से एएणं अटेणं गोयमा ! एवं वुचइ जीवस्स णं गभगयस्स |समाणस्स नत्थि उच्चारेइ वा जाव सोणिएइ वा (सूत्रं ३) | 'जीवस्स णं भंते !' इत्यादि, हे भदन्त ! जीवस्य-जन्तोः 'ण' वाक्यालङ्कारे गर्भगतस्य-गर्भत्वं प्राप्तस्य 'समाणस्स'त्ति |सतः अस्ति-विद्यते वर्तत इत्यर्थः उच्चारो-विष्ठा 'ई' इति उपप्रदर्शने अलङ्कारे पूरणे वा वेति विकल्पार्थे 'प्रश्रवणं' मूत्रं 'खेलो' निष्ठीवनं 'सिंघाणेति नासिकाश्लेष्म 'वंत' वमनं 'पित्तं' मायुः शुक्र-वीर्य शोणितं-रुधिरं 'सुक्के इ वा सोणिए इवा' इति पदद्वयं भगवत्यादिसूत्रे न दृश्यते आगमज्ञैर्विचार्यमिति, 'नो इणढे समढे' नो-नैव 'इणढे'त्ति अयमनन्तरोक्तत्वेन प्रत्यक्षोऽर्थो-भावः समर्थों-बलवान्, वक्ष्यमाणदूषणमुद्गरप्रहारजर्जरितत्वात्, गौतमस्वामी प्राह| 'से केणटेणं'ति अथ केन कारणेन इत्यर्थः हे भदन्त ! एवं प्रोच्यते-जीवस्य गर्भगतस्य सतो नास्ति उच्चारो याव Join Education For Private Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ तं. वै. प्र. ॥ ८ ॥ Jain Education च्छोणितमिति ?, भगवान् प्राह- हे गौतम ! जीवः णं वाक्यालङ्कारे गर्भगतः सन् यदाहारमाहारयति तदाहारं श्रोत्रेन्द्रि यतया १ चक्षुरिन्द्रियतया २ प्राणेन्द्रियतया ३ जिह्वेन्द्रियतया ४ स्पर्शनेन्द्रियतया ५ चिनोति पुष्टिभावं नयतीत्यर्थः, इन्द्रियाणि द्वैधानि - पुद्गलरूपाणि द्रव्येन्द्रियाणि १ लब्ध्युपयोगरूपाणि तु भावेन्द्रियाणि २, पुनर्निर्वृत्युपकरणलक्षणभेदात् द्वैधानि द्रव्येन्द्रियाणि तत्र निर्वृत्तिर्द्विधा - अन्तो १ बहिश्च २, तत्र अन्तः - श्रोत्रेन्द्रियस्य अन्तः- मध्ये नेत्रगोचरातीता केवलिदृष्टा कदम्ब कुसुमाकारा देहावयवरूपा का चिन्निर्वृत्तिरस्ति या शब्दग्रहणोपकारे वर्तते १ चक्षुरिन्द्रि यस्यान्तः - मध्ये केवलिगम्या धान्यमसूराकारां देहावयवरूपा काचिन्निर्वृत्तिरस्ति या रूपग्रहणोपकारे वर्त्तते २ घ्राणेन्द्रियस्य अन्तः - मध्ये केवलिदृश्या अतिमुक्तककुसुमाकारा देहावयवरूपा काचिन्निर्वृत्तिरस्ति या गन्धग्रहणोपकारे वर्त्तते ३ रसनेन्द्रि यस्य अन्तः - मध्ये जिनगम्या क्षुरप्राकारा देहावयवरूपा काचिन्निर्वृत्तिरस्ति या रसग्रहणोपकारे वर्त्तते ४ स्पर्शनेन्द्रियस्य अन्तः- मध्ये केवलिदृष्टा देहाकार । काचिन्निर्वृत्तिरस्ति या स्पर्शग्रहणोपकारे वर्त्तते ५-१ बहिर्निर्वृत्तिस्तु या सर्वेषामपि श्रोत्रादीनां कर्णशष्कुलिकादिका दृश्यते सैव मन्तव्या २, उपकरणेन्द्रियं तु तेषामेव कदम्बगोलकाकारादीनां खड्गस्य छेदनशतिरिव ज्वलनस्य दहनशक्तिरिव वा या स्वकीय२विषयग्रहणशक्तिस्तत्स्वरूपं द्रष्टव्यम् २, तथा ज्ञानावरणकर्मक्षयोपशमाज्जीवस्य शब्दादिग्रहणशक्तिरूपं लब्धिभावेन्द्रियं १ यत्तु शब्दादीनामेव ग्रहणपरिणामलक्षणं तदुपयोगभावेन्द्रियमिति २, तत्र यानि द्रव्येन्द्रियाणि तानि जीवानामिन्द्रियपर्याप्तौ सत्यां भवन्ति, यानि च भावेन्द्रियाणि तानि संसारिणां सर्वावस्थाभावीनीति, तथा नयनस्य विषयोऽप्रकाशकवस्तु पर्वताद्याश्रित्यात्माङ्गुलेन सातिरेकं योजन गर्भे उच्चा राद्यभावः सू. ३ ॥ ८ ॥ jainelibrary.org Page #21 -------------------------------------------------------------------------- ________________ लक्षं स्यात् , प्रकाशके त्वादित्यचन्द्रादावधिकमपि विषयपरिमाणं स्यात्, नात्र विषये नियमः कोऽपि निर्दिष्टोऽस्ति सिद्धान्ते, यतः पुष्करवरद्वीपार्द्ध मानुषोत्तरपर्वतसमीपे कर्कसङ्क्रान्ती मनुष्याः प्रमाणाङ्गलभवैः सातिरेकैरेकविंशतियोजनलक्षैः व्यवस्थितं रविं पश्यन्तः प्रोच्यन्ते शास्त्रान्तरे इति, जघन्यतस्त्वत्यासन्नरजोमलादेरग्रहणादङ्गलसङ्ख्येयभागात् परतः स्थितं वस्तु चक्षुषो विषयः १ श्रोत्रस्य द्वादश योजनान्युत्कृष्टविषयो मेघगर्जितादौ २ घाणरसनस्पर्शनानां तूत्कृष्ट नव योजनानि ३-४-५ जघन्यतस्तु चतुर्णामप्यनुलासङ्ख्येयभागादागतं गन्धादिकं विषयः, मनसस्तु केवलज्ञानस्येव |समस्तमू मूर्तवस्तुविषयत्वेन क्षेत्रतो नास्ति विषयप्रमाणं मनसोऽप्राप्यकारित्वादिति, विषयप्रमाणं चात्र इन्द्रियविचारे |आत्माङ्गलेनैव ज्ञेयमिति, तथा-'अहिअद्विमिंज०'अस्थ्यस्थिमिञ्जकेशश्मश्रुरोमनखतया चिनोतीति, तत्रास्थि-हड्डु अस्थिमिजा-अस्थिमध्यावयवः केशाः-शिरोजाः इमभूणि-कूर्चकेशाः रोमाणि-कक्षादिकेशा इति, से' अथ अनेना-15 थेन-अनेन कारणेन हे गौतम! हे इन्द्रभूते! एवं-पूर्वोक्तं प्रोच्यते-प्रकर्षेण प्रतिपाद्यते जीवस्य गर्भगतस्य सतो नास्ति |उच्चारो यावच्छोणितमिति ॥ पुनगौतमो ज्ञातनन्दनं प्रश्नयतिना जीवे णं भंते! गभगए समाणे पहू मुहेणं कावलियं आहारं आहारित्तए?, गोयमा! नो इणढे समढे, से केणटेणं भंते ! एवं वुचइ ?-गोयमा! जीवे णं गभगए समाणे नो पह मुहेणं कावलियं आहारं आहारित्तए ?, गोयमा! जीवे णं गभगए समाणे सवओ आहारेइ सवओ परिणामेइ सबओ ऊससेइ सबओ नीससेइ अभिक्खणं आहारेइ अभिक्खणं परिणामेइ अभिक्खणं उससेइ अभि० नीससेइ OCTOCOCALCROCOCALCASSADOCTOR Jain Educational For Private Personel Use Only T w .jaineiorary.org Page #22 -------------------------------------------------------------------------- ________________ तं. वै. प्र. ॥९॥ Jain Education आहच आहारेह आहच परिणामेह आहच ऊससेइ आ० नीससह, माउजीवरसहरणी पुत्तजीवरसहरणी माउजीवपडिबद्धा पुत्तजीवं फुडा तम्हा आहारेइ तम्हा परिणामेइ अवरावि णं पुत्तजीवपडिबद्धा माउ - जीवफुडा तम्हा चिणाइ, से एएणं अद्वेणं गोयमा ! एवं बुच्चइ-जीवे णं गन्भगए समाणे नो पहू मुहणं कावलियं आहारं आहरित्तए । (सूत्रं ४ ) 'जीवे ०' हे भदन्त ! हे भवान्त ! हे दयैकरसकृतवाग्वृष्ट्याद्रींकृतभव्यहृदयवसुंधर ! जीवो गर्भगतः सन् प्रभुः समर्थः मुखेन वक्त्रेण कवलैर्भवं कावलिकं आहारं - अशनादिकं 'आहारितए'त्ति आहर्त्तु अदनं कर्तुमिति ?, आह जगदीश्वरःहे गौतम! नायमर्थः समर्थः, श्रीगौतमः प्राह - 'से' अथ केनार्थेन एवं प्रोच्यते ?, विश्वैकवत्सलो वीरः प्राह - हे गौतम! जीवो गर्भगतः सन् 'सङ्घउ 'त्ति सर्वात्मना - सर्वप्रकारेण आहारयति, आहारतया गृह्णातीत्यर्थः, सर्वात्मना परिणामयति, | शरीरादितया गृह्णातीत्यर्थः, सर्वतः - सर्वात्मना 'उच्छ्रसिति' सर्वप्रकारेण ऊर्ध्वश्वासं गृह्णातीत्यर्थः, सर्वतः - सर्वात्मना निःश्वसिति - श्वासमोक्षणं करोतीत्यर्थः, अभीक्ष्णं - पुनः पुनः आहारयति अभीक्ष्णं परिणामयति अभीक्ष्णमुच्छ्रसिति अभीक्ष्णं निःश्वसिति, 'आहच'त्ति कदाचिदाहारयति कदाचिन्नाहारयति तथास्वभावत्वात् कदाचित् परि| णामयति कदाचिन परिणामयति कदाचिदुच्छसिति कदाचिन्नोच्छ्रसिति कदाचिन्निःश्वसिति कदाचिन्न निःश्वसिति अपर्याप्तावस्थायां । अथ कथं सर्वतः आहारयतीत्याह- 'माउजीवर'० रसः हियते - आदीयते यया सा रसहरणी नाभिनालमित्यर्थः मातृजीवस्य रसहरणी मातृजीवरसहरणी, किमित्याह - पुत्रजीवरसहरणी, पुत्रस्य रसोपादाने कारणत्वात्, गर्भे आ हारपरि णामादि सू. ४ ॥ ९ ॥ w.jainelibrary.org Page #23 -------------------------------------------------------------------------- ________________ NARAYA5ग लाकथमेवमित्याह-मातृजीवप्रतिबद्धा सती सा यतः पुत्रजीवं 'फुडा' इति पुत्रजीवं स्पृष्टवती, इह प्रतिबद्धता-गाढस म्बन्धस्तदंशत्वात् स्पृष्टता च-सम्बन्धमात्रं अतदंशत्वात् , अथवा मातृजीवरसहरणी १ पुत्रजीवरसहरणी २ चेति द्वे नाड्यौ स्तः, तयोश्चाद्या मातृजीवप्रतिबद्धा पुत्रजीवं स्पृष्टेति, 'तम्हा' इति यस्मादेवं तस्मान्मातृजीवप्रतिबद्धया रसहरण्या पुत्रजीवस्पर्शनात् आहारयति तस्मात् परिणमयति, 'अवरावि य' त्ति पुत्रजीवरसहरण्यपि च पुत्रजीवप्रतिबद्धा सती मातृजीवं स्पृष्टवती, यस्मादेवं तस्माच्चिनोति शरीरं, उक्तञ्च तन्त्रान्तरे-"पुत्रस्य नाभौ मातुश्च, हृदि नाडी निबध्यते । | ययाऽसौ पुष्टिमामोति, केदार इव कुल्यया ॥१॥” इति, 'से' अथ अनेनार्थेन हे गौतम ! एवं प्रोच्यते-जीवो गर्भगतः सन् न प्रभुः-न समर्थः मुखेन कावलिकं आहारमाहर्तुमिति ॥ पुनः गौतमो वीरं प्रश्नयति जीवे णं गब्भगए समाणे किमाहारं आहारेइ ?, गोयमा जं से माया नाणाविहाओ नव रसविगइओ ४ातित्तकडुयकसायंबिलमहराई दवाई आहारेइ तओ एगदेसेणं ओयमाहारेइ, तस्स फलबिंटसरिसा उप्पल-18 नालोवमा भवइ नाभिरसहरणी जणणीए सया इं नाभीए पडिबद्धा नाभीए तीए गम्भो ओयं आइयइ का अण्हयंतीए ओयाए तीए गम्भो विवडूइ जाव जाउत्ति (सू०५) . __ जीवो गर्भगतः सन् किमाहारमाहारयति ?, गौतम! 'जं से'त्ति या से-तस्य गर्भसत्त्वस्य माता गर्भधारिणी 'नाणा नानाविधाः-विविधप्रकाराः रसरूपा रसप्रधाना वा विकृतयो-दुग्धाद्या रसविकारास्ताः आहारयति, तथा यानि तिक्तकटुककषायाम्लमधुराणि द्रव्याणि चाहारयति, तत्र तिक्तानि-निम्बचिर्भटादीनि कटुकानि-आर्द्रकतीमनादीनि | Jain Educator W w .jainelibrary.org Page #24 -------------------------------------------------------------------------- ________________ तं. वै. प्र. ॥ १० ॥ कषायाणि - बल्लकादीनि आम्लानि - तक्रारनालादीनि मधुराणि - क्षीरदध्यादीनि ५, 'तओ एगदेसेणं'ति तासां -रसविकृत्यादीनामेकदेशस्तेन सह 'ओयं'ति ओजसं - शुक्रशोणितसमुदायरूपं आहारयति, यद्वा त्वगेकदेशेन मातुराहारमिश्रं ओजः शोणितं आहारयति । कथमित्याह 'तस्स फल' इत्यादि यावत् 'जाउ'ति, तस्य - गर्भजीवस्य 'जणणीए 'त्ति जनन्या - मातुः नाभिरसहरणी - नाभिनालमस्ति, किम्भूता ? - फलवृन्तसदृशी - उत्पलनालोपमा च पुनः किंभूता ? - 'पडिबडा' गाढलग्ना, क ? - नाभौ कथं ? - सदा 'ई' इति वाक्यालङ्कारे 'ती 'ति तया 'नाभीए'ति जननीनाभिप्रतिबद्धया रसहरण्या 'गन्भो ओयंति गर्भः - उदरस्थः जन्तुः ओजः - मातुराहारमिश्रं शुक्रशोणितरूपं 'आइय'त्ति आददाति गृह्णातीति, 'अण्हयंतीए ओपाए तीए'ति तस्यां 'अशश् भोजने' अश्नत्यां यद्वा 'भुज पालनाभ्यवहारयोः ' भुंजानायांभोजनं कुर्वत्यां वा ओजसा - मातुराहारमिश्रेण शुक्रशोणितरूपेण गर्भो विवर्धते - वृद्धिं याति यावज्जात इति । 'भुजो भुंजजिमजेमकम्माण्हं समाणचमढचट्टा' इति ( श्री सिद्ध० अ० ८ पा० ४ सू० ११०) प्राकृतसूत्रेण भुजधातोः अण्ह इत्यादेश इति । पुनर्गौतमो वीरदेवं प्रश्नयति — कइ णं भंते! माउअंगा पण्णत्ता ?, गोयमा ! तओ मा अंगा पण्णत्ता, तंजहा- मंसे १ सोणिए २ मत्थुलुंगे ३, कइ णं भंते ! पिउअंगा पण्णत्ता ?, गोयमा ! तओ पिउअंगा पन्नत्ता, तंजहा - अट्ठि १ अट्टिमिंजा २ केसमंसुरोमनहा ३ ( सूत्रं ६ ) 'कइ णं भंते !' हे भदन्त ! णं इति वाक्यालङ्कारे कति मातुरङ्गानि आर्त्तवबहुलानीत्यर्थः प्रज्ञप्तानि ?, जगदीश्वरो गर्भे आ हारपोष - णादि सू. ५ मातापित्रं गानि सू. ६ ॥ १० ॥ Page #25 -------------------------------------------------------------------------- ________________ जगत्राता जगद्भावविज्ञाता वीर आह-हे गणधर ! गौतम ! त्रीणि मातुरङ्गानि प्रज्ञप्तानि मया अन्यैश्च जगदीश्वरैः. तद्यथा-मांसं-पललं १ शोणितं-रुधिरं २ मत्थुलुंगेति-मस्तकभेजकं, अन्ये त्वाहुः-मेदःफिप्फिसादिः मस्तुलुंगमिति ३॥ 'कइ णं भंते !' कति हे भदन्त ! पैतृकाङ्गानि शुक्रविकारबहुलानीत्यर्थः प्रज्ञप्तानि ?, हे गौतम ! त्रीणि पैतृकाङ्गानि प्रज्ञप्तानि, तद्यथा-अस्थि-हडुं १ अस्थिमिञ्जा-अस्थिमध्यावयवः २ केशश्मश्रुरोमनखाः३, तत्र केशाः-शिरोजाः इमश्रूणिकूर्चकेशाः रोमाणि-कक्षादिकेशाः नखाः-करजा इति, केशादिकं बहुसमानरूपत्वादेकमेव, उभयव्यतिरिक्तानि तु शुक्रशोणितयोः समविकाररूपत्वात् मातापित्रोः साधारणानीति ॥ गर्भस्थोऽपि किं कश्चिद् जीवो नरकं देवलोकं वा गच्छहैतीति गौतमो वीरं प्रश्नयति जीवे णं भंते ! गभगए समाणे नेरइएसु उववजिजा?, गोयमा! अत्थेगइए उववजिज्जा अत्थेगइए णो |उववजिजा, से केणटेणं भंते ! एवं वुच्चइ-जीवे णं गन्भगए समाणे नेरइएसु अत्थेगहए उववजिजा अत्थेगइए नो उववजिजा?, गोयमा! जे णं जीवे गभगए समाणे सन्नी पंचिंदिए सवाहिं पजत्तीहिं पजत्तए वीरियलदीए विभंगनाणलद्धीए विउवियलद्धीए विउवियलद्धीपत्ते पराणीयं आगयं सुच्चा निसम्म पएसे निच्छुहइ |निच्छुहित्ता विउवियसमुग्घाएणं समोहणइ समोहणित्ता चाउरंगि]ि सिन्नं सन्नाहेइ सन्नाहित्ता पराणीएणं सद्धिं संगामं संगामेइ, से णं जीवे अत्थकामए १ रज्जकामए २ भोगकामए ३ कामकामए ४ अत्थकंखिए १ रजकंखिए २ भोगकंखिए ३ कामकंखिए ४ अत्थपिवासिए १ भोग० २ रज्ज. ३ काम० ४, तच्चित्ते १] Jain Education a nal For Private & Personel Use Only R w.jainelibrary.org Page #26 -------------------------------------------------------------------------- ________________ तं. वै. प्र. तम्मणे २ तल्लेसे ३ तदज्झवसिए ४ तत्तिवज्झवसाणे ५ तयट्ठोवउत्ते ६ तदप्पियकरणे ७ तब्भावणाभा गर्भस्थस्यैविए ८ एयंसिं च णं (चे) अंतरंसि कालं करिजा नेरइएसु उववजिज्जा, से एएणं अटेणं एवं बुच्चइ वनरकगजीवे णं गभगए समाणे नेरइएसु अत्थेगइए उववजेजा अत्थेगइए नो उववजेजा गोयमा! (सूत्रं ७) तिः सू.७ | 'जीवे णं गभग' हे भदन्त ! जीवो गर्भगतः सन् मृत्वेति शेषः नरकेषु उत्पद्यते?, हे गौतम ! अस्ति-विद्यते 'एगइए'त्ति एककः कश्चित् सगर्वराजादिगर्भरूपः उत्पद्यते अस्त्ययं पक्षः यदुत एककः कश्चिन्नोत्पद्यते, 'से' अथ केनार्थेन हे भदन्त ! एवं प्रोच्यते-जीवो गर्भगतः सन् नरकेषु अस्त्येककः उत्पद्यते अस्त्येकको नोत्पद्यते ?, हे गौतम ! 'जे णं'ति यो जीवः 'णं' इति वाक्यालङ्कारे गर्भगतः सन् आहारादिका संज्ञा विद्यते यस्य स संज्ञी पञ्च इन्द्रियाणि-श्रवण १ घाण२ रसन ३ चक्षुः ४ स्पर्शन ५ लक्षणानि विद्यन्ते यस्य स पञ्चेन्द्रियः सर्वाभिराहारशरीरेन्द्रियोच्छासभाषामनोलक्षणाभिः षड्रभिः पर्याप्तिभिः पर्याप्तः,मासद्वयोपरिवतीत्यनुक्तमपि ज्ञेयं, यतो मासद्वयमध्यवर्ती मनुष्यो गर्भस्थो नरके देवलोकेऽपि न यातीत्युक्तं भगवत्यामिति, पूर्वभविकवीर्यलब्ध्या पूर्वभविकविभंगज्ञानलब्ध्या विभंगनाणलद्धीएत्ति पदं भगवत्यां नास्ति, पूर्वभविकवैक्रियलब्ध्या वैक्रियलब्धि प्राप्तः सन् यद्वा वीर्यलब्धिकः विभङ्गज्ञानलब्धिकः वैक्रियलब्धिकः वैक्रियलब्धि प्राप्तः सन् परानीकं-शत्रुसैन्यं आगतं-प्राप्तं 'सोचेति श्रुत्वा 'निसम्म'त्ति निशम्य-मनसा अवधार्य 'पएसे निच्छुभई'त्ति स्वप्रदेशान् अनन्तानन्तकर्मस्कन्धानुविद्धान् गर्भदेशाद् बहिः क्षिपति-निष्काशयति निष्काश्य विष्कम्भ-४॥ ११ ॥ बाहल्याभ्यां शरीरप्रमाणं आयामतः सङ्ख्येययोजनप्रमाणं जीवप्रदेशदण्ड निसृजति; वैक्रियसमुद्घातेन 'समोहणइत्ति Jain Education Mal Jainelibrary.org Page #27 -------------------------------------------------------------------------- ________________ समवहन्ति-समवहतो भवति तथाविधपुद्गलग्रहणार्थ, समवहत्य चत्वारि गजाश्वरथपदातिलक्षणानि अङ्गानि विद्यन्ते यस्याः यस्यां वा सा चतुरङ्गिनी तां चतुरङ्गिनीं 'सिन्न'न्ति सेनां कटकमित्यर्थः 'सन्नाहेइ'त्ति सजां करोतीत्यर्थः सजा कृत्वा परानीकेन साध संग्राम संग्रामयति-युद्धं करोतीत्यर्थः 'से णं जीवेत्ति णं इति वाक्यालङ्कारे सः-युद्धकर्ता जीवः 'अत्थकामए'त्ति अर्थे-द्रव्ये कामो-वाञ्छामात्रं यस्यासावर्थकामः एवमन्यान्यपि विशेषणानि, नवरं-राज्यं-नृपत्वं २ भोगाः-गन्धरसस्पर्शाः ३ कामौ-शब्दरूपे ४ 'अत्थकंखिए'त्ति काला गृद्धिरासक्तिरित्यर्थः अर्थे-द्रव्ये काका सञ्जाता अस्येति अर्थकासितः १ एवमन्यानि राज्यकाशितः २ भोगकाशितः ३ कामकाशितः ४ 'अस्थपिवासिए'त्ति पिपासेव पिपासा-प्राप्तेऽप्यर्थेऽतृप्तिः अर्थे अर्थस्य वा पिपासा सञ्जाता अस्येति अर्थपिपासितः १ एवमन्यानि राज्यपिपासितः २ भोगपिपासितः ३ कामपिपासितः ४, 'तचित्तेत्ति तत्र-अर्थराज्यभोगकामे चित्तं-सामान्योपयोगरूपं यस्यासौ तच्चित्तः १'तम्मणे'त्ति तत्रैव-अर्थादौ मनः-विशेषोपयोगरूपं यस्य स तन्मनाः २ 'तल्लेसे'त्ति तत्रैव-अर्थादौ लेश्या-आत्मपरिणामविशेषः यस्यासौ तल्लेश्यः ३ 'तदज्झवसिए'त्ति इह अध्यवसायः-अध्यवसितं तत्र तच्चित्तादिभावयुक्तस्य सतः तस्मिन् अर्थादावेवाध्यवसितं-परिभोगक्रियासम्पादनविषयमस्येति तदध्यवसितः ४ 'तत्तिबज्झवसाणे'त्ति तस्मिन्नेव-अर्थादौ तीव्र-आरम्भकालादारभ्य प्रकर्षयायि अध्यवसानं-प्रयत्नविशेषलक्षणं यस्य स तत्तीव्राध्यवसानः ५ 'तदट्ठोवउत्ते'त्ति तदर्थ-अर्थादिनिमित्तं उपयुक्तः-अवहितः तदर्थोपयुक्तः ६ 'तदप्पियकरणे'त्ति तस्मिन्नेव-अर्थादौ | अर्पितानि-आहितानि करणानि-इन्द्रियाणि कृतकारितानुमतिरूपाणिवा येन स तदर्पितकरणः'तन्भावणाभाविए'त्ति - Inin Educa t ion For Private Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ तं. वै. प्र. ॥१२॥ असकृदनादौ संसारे तद्भावनया-अर्थादिसंस्कारेण भावितो यः स तद्भावनाभावितः८, 'एयंसित्ति एतस्मिन् 'ण' इति गर्भस्थस्यैवाक्यालङ्कारे चेत् यदि 'अन्तरंसित्ति सङ्ग्रामकरणावसरे कालं-मरणं कुर्यात् तदा नरकेषु गाढदुःखाकुलेषु उत्पद्यते, व देवेषूनरभवं त्यक्त्वा महारम्भी मिथ्यादृष्टिः नरके यातीत्यर्थः, 'से' अथ एतेनार्थेनैवं प्रोच्यते-हे गौतम ! जीवो गर्भगतः सन् त्पादः नरकेषु अस्ति एककः कश्चिदुत्पद्यते अस्ति एककः कश्चिन्नोत्पद्यते ॥ पुनर्गौतमो वीर प्रश्नयतीत्याह| जीवेणं भंते! गभगए समाणे देवलोगेसु उववजिज्जा?, गो अत्थेगइए उव० अत्थेगनो उव०, सेकेणटेणं भंते! एवं वुच्चइ-अत्थेगइए उ०अत्थेगइए नोउ०?,गोयमा! जेणंजीवे गभगए समाणे सन्नी पंचिंदिए सबाहिं पज्जत्तीहिं पजत्तए वेउवियलद्धीए ओहिनाणलद्धीए तहारुवस्स समणस्स वा माहणस्स वा अंतिए एगमविला | आयरियं धम्मियं सुधयणं सुच्चा निसम्म तओ से भवइ तिवसंवेगसंजायसद्धे तिवधम्माणुरायरत्ते,से णं जीवे धम्मकामए १ पुषणकामए २ सग्गकामए ३ मुक्खकामए ४ धम्मकंखिए १ पुण्णकंखिए २ सग्गकंखिए |३ मुक्खकंखिए ४ धम्मपिवासिए १ पुण्णपिवासिए २ सग्गपिवासिए ३ मुक्खपिवासिए ४ तच्चित्ते १ तम्मणे ६२ तल्लेसे ३ तदज्झवसिए ४ तत्तिवज्झवसाणे ५ तदप्पियकरणे ६ तयट्ठोवउत्ते ७ तम्भावणाभाविए ८ एयंसि | णं (चे) अंतरंसिकालं करिजा देवलोएसु उधवजिजा, से एएणं अटेणं गोयमा! एवं चुच्चइ अत्थेगइए उवव| जिजा अत्थेगइए नो उववजिज्जा (सूत्रं ८) ॥१२॥ 'जीवे णं भंते !गभगए देवः'जीवो हे भदन्त ! गर्भगतः सन् मृत्वेति शेषः देवलोकेषु उत्पद्यते ?, हे गौतम ! अस्ति -CONCACACANCCCCCCLEASCAM Jain Education Di For Private Personel Use Only HDainelibrary.org Page #29 -------------------------------------------------------------------------- ________________ तं. पै. प्र. ३ Jain Education In | एककः कश्चित् उत्पद्यते अस्त्येककः कश्चिन्नोत्पद्यते, 'से' अथ केनार्थेन हे भदन्त ! एवं प्रोच्यते कश्चिदुत्पद्यते कश्चिन्नोत्पद्यते ?, हे गौतम! यो जीवो गर्भगतः सन् संज्ञी पञ्चेन्द्रियः सर्वाभिः पर्याप्तिभिः पर्याप्तः, मासद्वयोपरिवत्र्त्तीत्यवधार्य मासद्वयमध्यवर्ती तु स्वर्गे न यातीति पूर्वभविकवैक्रियलब्धिकः पूर्वभविकावधिज्ञानलब्धिकः तथारूपस्य - तथाविधस्य उचितस्येत्यर्थः श्रमणस्य - साधोः वाशब्दो देवलोकोत्पादहेतुत्वं प्रति श्रमणमाहनवचनयोस्तुल्यत्वप्रदर्शनार्थः 'माहणस्स'त्ति मा हन २ इत्येवमादिशति स्वयं स्थूलप्राणातिपातादिनिवृत्तत्वाद् यः स माहनः यद्वा ब्रह्मणो-ब्रह्मचर्यस्य देशतः सद्भावात् ब्राह्मणो- देशविरतस्तस्य वा यद्वा श्रमणः - साधुस्तस्य माहनः - परमगीतार्थस्तस्य वा 'अंतिए 'ति समीपे एकमप्यास्तामनेकं आर्य-आराद् यातं पापकर्मभ्य इत्यार्थ अत एव धार्मिकमिति सुवचनं - शोभनवाक्यं श्रुत्वा - आकर्ण्य निशम्य - मनसा अवधार्य 'त'ति तदनन्तरमेव सः - गर्भस्थजन्तुः भवति जायते 'तिघ्वसं०' तीव्रसंवेगेन- भृशं दुःखलक्षाकुलभवभयेन सञ्जाता - सम्यगुत्पन्ना श्रद्धा - श्रद्धानं धर्मादिषु यस्य स तीत्रसंवेगसञ्जातश्रद्धः 'तिवध०' तीव्रो यो धर्मानुरागः - धर्म बहुमानस्तेन रक्त इव-रङ्गित इव यः स तीव्रधर्मानुरागरक्तः स गर्भस्थः वैराग्यवान् जीवः 'णं' वाक्यालङ्कारे 'धम्मकामए 'ति धर्मे - श्रुतचारित्रलक्षणे कामो - वाञ्छामात्रं यस्य स धर्मकामकः १ पुण्ये - तत्फलभूते शुभकर्मणि कामो यस्य स पुण्यकामकः स्थानाङ्गे तु - अन्न १ पान २ वस्त्रा ३ऽऽलय ४ शयनासन ६मनो७वचन ८ काय९लक्षणं नवविधं पुण्यं प्रतिपादितं जगदीश्वरेण भगवतेति २, स्वर्गे-देवलोके कामो यस्य स स्वर्गकामकः ३ मोक्षे-शिवे अनन्तानन्तसुखमये कामो यस्य स मोक्षकामकः ४, एवमग्रेऽपि, नवरं काङ्क्षा-गृद्धिरासक्तिरित्यर्थः, w.jainelibrary.org Page #30 -------------------------------------------------------------------------- ________________ धर्मे काङ्क्षा सञ्जाता अस्येति धर्मकावितः १ पुण्यकाशितः २ स्वर्गकाशितः ३ मोक्षकाशितः ४ पिपासेव पिपासा-प्रा- गर्भगस्योतेऽपि धर्मेऽतृप्तिः धर्मपिपासा सा सञ्जाता अस्येति धर्मपिपासितः १ पुण्यपिपासितः २ स्वर्गपिपासितः३ मोक्षपिपासितः४, त्तानादि 'तचित्ते' इत्यादिअष्टविशेषणानि धर्मपुण्यस्वर्गमोक्षे शुभानि वाच्यानि, तच्चित्तः १ तन्मनाः २ तल्लेश्यः ३ तदध्यवसितः सू. ९-२१ ४ तत्तीव्राध्यवसायः ५ तदर्थोपयुक्तः ६ तदर्पित करणः ७ तद्भावनाभावितः ८, 'एयंसि णंति एतस्मिन्नन्तरे-धर्मध्या-लास्यादित्वं नावसरे कालं-मरणं 'करिज'त्ति कुर्यात् तदा देवलोकेषु उत्पद्यते, 'से' अथैतेनार्थेन हे गौतम ! एवमस्माभिः सू.१०-२३ प्रोच्यते-अस्ति एककः कश्चित् स्वर्गे उत्पद्यते 'अत्थि'त्ति अस्ति एककः कश्चित् नोत्पद्यते इति ॥ गर्भाधिकारे पुन- प्रसवादि गौतमस्वामी श्रीमहावीर प्रश्नयति सू. ११ जीवे णं भंते ! गभगए समाणे उत्ताणए वा पासिल्लए वा अंबखुन्जए वा अच्छिन्न वा चिट्ठिज वा गर्भ || निसीइज्ज वा तुयहिज वा आसइज्ज वा सहज वा माउए सुयमाणीए सुयइ जागरमाणीए जागरइ सुहियाए|४| गा. ३० सुहिओ भवइ दुहियाए दुक्खिओ भवइ ?, हंता गोयमा!जीवे णं गन्भगए समाणे उत्ताणए वा जाव दुक्खिओ भवइ ।-(सूत्रं ९) थिरजायंपिहु रक्खइ सम्म सारक्खई तओ जणणी । संवाहई तुयट्टइ रक्खइ अप्पं च गभं च ॥१॥ (१८)अणुसुयइ सुयंतीए जागरमाणीऍ जागरइ गम्भो । सुहियाए होइ सुहियो दुहियाए १३॥ दुक्खिओ होइ ॥२॥ (१९) उच्चारे पासवणे खेलं संघाणओवि से नस्थि । अट्ठीट्ठीमिंजनहकेसमंसुरोमेसु |परिणामो॥३॥ (२०) एवं बुदिमइगओ गन्भे संवसइ दुक्खिओ जीवो । परमतमिसंधकारे अमिज्झभरिए Jain Education a l For Private & Personel Use Only A ww.jainelibrary.org Page #31 -------------------------------------------------------------------------- ________________ पएसंमि ॥४॥ (२१) आउसो! तओ नवमे मासे तीए वा पडप्पन्ने वा अणागए वा चउण्हं माया अण्णयरं पयायइ, तंजहा-इत्थिं वा इत्थिरूवेणं १ पुरिसंवा पुरिसरुवेणं २ नपुंसगं वा नपुंसगरूवेणं ३ बिंब वा बिंबरूवेणं ४ (सू०१०) अप्पं सुकं बहुं उउयं, इत्थी तत्थ जायइ१।अप्पं उयं बहुं सुक्कं, पुरिसो तत्थ जायइ २॥१॥ (२२) दुण्हंपि रत्तसुकाणं, तुल्लभावे नपुंसओ३ । इत्थिउयसमाओगे, बिंब तत्थ जायइ ४॥२॥ (२३) अह लणं पसवणकालसमयंसिसीसेण वा पाएहिं वा आगच्छइ समागच्छइ तिरियमागच्छइ विणिघायमावजइ (सू०११) कोई पुण पावकारी बारस संवच्छराइं उक्कोसं । अच्छइ उ गम्भवासे असुइप्पभवे असुइयंमि ॥१॥ (२४)। जायमाणस्स जं दुक्खं, मरमाणस्स वा पुणो। तेण दुक्खेण संमूढो, जाई सरह नऽप्पणो ॥२॥ (२५) वीसरसरं रसंतो जो सो जोणीमुहाओ निष्फिडइ । माऊए अप्पणोविय वेयणमउलं जणेमाणो ।। ३॥ (२६) गम्भघर-| सायंमि जीवो कुंभीपागंमि नरयसंकासे । वुत्थो अमिज्झमझे असुइप्पभवे असुइयंमि ॥४॥ (२७) |पित्तस्स य सिंभस्स य सुक्कस्स य सोणियस्स चिय मज्झे । मुत्तस्स पुरीसस्स य जायइ जह वञ्चकिमि-| उच्च ॥५॥ (२८) तं दाणि सोयकरणं केरिसर्य होइ तस्स जीवस्स ? । सुक्करहिरागराओ जस्सुप्पत्ती सरीरस्स ॥६॥ (२९) एयारिसे सरीरे कलमलभरिए अमिज्झसंभूए । निययं विगणितं सोयमयं केरिसं तस्स ? ॥७॥ (३०) 'जीवे णं भंते! ग.' जीवो हे भदन्त! गर्भगतः सन् 'उत्ताणए वे'ति उत्तानको वा सुप्तोन्मुखो वेत्यर्थः 'पासिल्लिए Jain Education For Private & Personel Use Only Diarjainelibrary.org Page #32 -------------------------------------------------------------------------- ________________ तं. वै. प्र. ॥ १४ ॥ Jain Educatio व'त्ति पार्श्वशायी वा 'अंबखुज्जए वत्ति आम्रफलवत् कुब्ज इति 'अच्छित्ति आसीनः सामान्यतः, एतदेव विशेषतः उच्यते- 'चिट्टेज व 'त्ति ऊर्ध्वस्थानेन 'निसीजए वे 'ति निषदनस्थानेन 'तुयट्टेज व 'त्ति शयीत निद्रया इति वेति 'आसइज व'ति आश्रयति गर्भमध्यप्रदेशं 'सहज्ज व'त्ति शेते निद्रां विनेति, मात्रा मातरि वा 'सुयमाणीए'त्ति शयनं कुर्वत्या कुर्वत्यां वा 'सुयह'त्ति स्वपिति निद्रां करोतीत्यर्थः, 'जागरमाणीए' त्ति जाग्रत्या- जागरणं कुर्वत्या कुर्वत्यां वा जागर्त्ति, निद्रानाशं कुरुते इत्यर्थः, सुखितायां सुखितो भवति, दुःखितायां दुःखितो भवति, 'हन्ता गोयम ! त्ति' हन्त इति कोमलामन्त्रणार्थो दीर्घत्वं च मागधदेशीप्रभवं, उभयत्रापि 'जीत्रे णं गब्भगए समाणे' इत्यादेः प्रत्युच्चारणं तु स्वानुमतत्वप्रदर्शनार्थं, वृद्धाः पुनराहुः - 'हंता गोयमा !' इत्यत्र हन्त इति एवमेतदिति अभ्युपगमवचनं, यदनुमतं तत्प्रदर्शनार्थं 'जीवे णं गभगए' इत्यादि प्रत्युच्चारितमिति, हे गौतम! जीवो गर्भगतः सन् उत्तानको वा यावद्दुःखितो भवतीति । अथ पूर्वोक्तं पद्येन गाथाचतुष्टयेन दर्शयन्नाह - 'थिरजा० ' स्थिरजातं स्थिरीभूतं 'रक्खइ' ति रक्षति - सामान्येन पालयति ततः सा जननी तं सम्यग् यत्नादिकरणेन रक्षति 'संवाहइ' त्ति संवहति गमनाऽऽगमनादिप्रकारेण 'तुयट्टइ' त्ति त्वग्वर्त्तयति-स्वापयति रक्षति- आहारादिना पालयति आत्मानं च गर्भं चेति ॥ १ ॥ 'अणु ० ' अनुस्वपिति - अनुशेते 'सुयंतीए' त्ति स्वपत्यां सत्यां जाग्रत्यां जागर्ति गर्भः - उदरस्थजन्तुः जनन्यां सुखितायां सुखितो भवति दुःखितायां दुःखितो भवति ॥२॥' उच्चारो०' उच्चारो - विष्ठा प्रश्रवणं-मूत्रं खेलो - निष्ठीवनं 'सिंघाणं' ति नासिकाश्लेष्मापि 'से' तस्य गर्भस्थस्य नास्तीति, जननीजठरस्थो जीव आहारत्वेन तु यद् गृह्णाति तदस्थ्यस्थिमिंजनखकेशश्मश्रु रोमेषु (मसु) पूर्वव्याख्यातेषु 'परिणामो' त्ति Sational गर्भावस्थादि ॥ १४ ॥ ww.jainelibrary.org Page #33 -------------------------------------------------------------------------- ________________ SSAGAROGROGRAMSACCORDC परिणामयतीत्यर्थः ॥३॥ एवं बु०' एवमुक्तप्रकारेण 'बुदि'मिति शरीरं अतिगतः-प्राप्तः सन् गर्भ-जननीकुक्षौ संवसतिसंतिष्ठते चारकगृहे चौरवत्, 'दुक्खिओ जीवोत्ति अग्निवर्णाभिः सूचीभिः भिद्यमानस्य जन्तोः यादृशं दुःखं जायते ततोऽप्यष्टगुणं यद् दुःखं भवति तेन सदृशेन दुःखेन दुःखितो भवति जीवः गर्भे, किंभूते गर्ने?-तमसा अन्धकारं यत्र तमोऽन्धकारः परमश्चासौ तमोऽन्धकारश्च परमतमोऽन्धकारः महान्धकारव्याप्त इत्यर्थः तस्मिन्, अमेध्यभृते-विष्ठापूर्णे प्रदेशे-जीववसनस्थानके ॥ ४॥ इति। 'आउसो! तओ' इत्यादि, हे आयुष्मन् !-हे इन्द्रभूते ! ततः-अष्टमासानन्तरं नवमे मासे अतीते वा-अतिक्रान्ते वा प्रत्युत्पन्ने वा-वर्तमाने वा अनागते वा-अप्राप्ते वा 'चउण्हं' चतुर्णा स्यादिरू|पाणां वक्ष्यमाणानां माता-जननी अन्यतरत्-चतुर्णा मध्ये एकतरं 'पयायइत्ति प्रसूते 'तंजह'त्ति तत् पूर्वोक्तं यथास्त्रियं वा स्त्रीरूपेण-ख्याकारेण प्रसूते १ पुरुषं वा पुरुषरूपेण-पुरुषाकारेण २ नपुंसकं वा नपुंसकरूपेण-नपुंसकाकारेण ३ बिम्बं वा विम्बरूपेण-बिम्बाकारण, बिम्बमिति गर्भप्रतिबिम्ब गर्भाकृतिरार्त्तवपरिणामो नतु गर्भ एव ४, एते कथं जायन्त ? इत्याह-'अप्पं अल्पं शुक्रं 'बहुउउय'त्ति बहुक-प्रभूतं 'उयंति ओजः-आर्तवं स्त्री तत्र गर्भाशये| जायते-उत्पद्यते १, अल्प-ओजः बहु शुक्रं पुरुषस्तत्र जायते २, द्वयोरपि रक्तशुक्रयोः-रुधिरवीर्ययोः तुल्यभावे-समत्वे सति नपुंसको जायते ३, 'इत्थी'त्ति स्त्रियाः-नार्या 'ओय'त्ति ओजसः 'समाओगे'त्ति समायोगः-वातवशेन तस्थिरीभवनलक्षणं रुयोजःसमायोगस्तस्मिन् सति बिम्बं तत्र-गर्भाशये प्रजायते ४ इति । 'अह ण' मित्यादि, अथानन्तरं 'ण' वाक्यालङ्कारे प्रसवकालसमये-जन्मकालावसरे शीर्षण वा-मस्तकेन वा पादाभ्यां वा-चरणाभ्यांवा आगच्छति 'समागच्छ NDROCALCOCCALCUCAUCRACT Jain Educati o nal For Private & Personel Use Only A w .jainelibrary.org Page #34 -------------------------------------------------------------------------- ________________ तं. वै. प्र. ॥ १५ ॥ Jain Education इ'त्ति समम् - अविषममागच्छति' सम्मं आगच्छति पाठे सम्यक् - अनुपघातहेतुना आगच्छति-मातुरुदरात् योन्यानिष्क्रामति, 'तिरियमागच्छद्द'त्ति तिरचीनो भूत्वा जठरान्निर्गन्तुं प्रवर्त्तते यदि तदा विनिर्घातं - मरणमापद्यते निर्गमा| भावादिति । 'कोइ पुण०' कोऽपि पुनः पापकारी - ग्रामघातरामाजठरविदारण जिनमुनिमहाशातनाविधायी वातपित्तादिदूषितो देवादिस्तम्भितो वेति शेषः, द्वादश संवत्सराणि उत्कृष्टतः 'अच्छइ'त्ति तिष्ठति, तुशब्दात् गर्भोक्तं प्रबलं दुःखं सहमानोऽवतिष्ठते गर्भवासे - गर्भगृहे, किम्भूते ? - अशुचिप्रभवे अशुचिके - अशुच्यात्मके इति ॥ १ ॥ ननु नवमासमात्रान्तरितमपि प्राक्तनं भवं सामान्यजीवः किं न स्मरतीत्याह - 'जायमा ० ' गाथा, जायमानस्य - गर्भान्निःसरतः तत्र उत्पद्यमानस्य वा यद्दुःखं भवति वा - अथवा पुनम्रियमाणस्य यद्दुःखं भवति तेन दारुणदुःखेन संमूढो - महामोहं प्राप्तः जातिं - प्राक्तनभवं आत्मीयं - स्वकीयं मूढात्मा प्राणी न स्मरति - कोऽहं पूर्वभवे देवादिकोऽभवमिति न जानातीति ॥ २ ॥ 'वीसर' गाथा, 'वीसर'त्ति परम करुणोत्पादकं ' सरं'ति' स्वरं ध्वनिं 'रसंतो' त्ति भृशं कुर्वन् स गर्भस्थ जीवः योनिमुखात् 'निष्फिडइ' त्ति निष्क्रामति मातुः आत्मनोऽपिच वेदनामतुलां जनयन् - उत्पादयन् ॥ ३ ॥ 'गग्भत्थ' गाथा, गर्भगृहे जीवः कुंभीपाके - कोष्ठिका कृतितप्त लोह भाजनसदृशे नरकसदृशे - नारकोत्पत्तिस्थानतुल्ये 'वुच्छो' त्ति उषितः- स्थितः, अमेध्यं - गूथं मध्ये यस्य गर्भगृहस्य सः अमेध्यमध्यस्तस्मिन् अशुचिप्रभवे - जम्बालाद्युद्भवे अशुचिके - अपवित्रस्वरूपे ॥ ४ ॥ 'पित्त०' पित्तस्य 'सिंभस्य' श्लेष्मणः शुक्रस्य शोणितस्य मूत्रस्य पुरीषस्य - विष्ठायाः मध्ये - मध्यभागे जायते - उत्पद्यते, क इव ? - ' वच्चकिमिउच' त्ति वर्चस्वकृमिवत्- विष्ठानीलंगुवत्, यथा कृमि:- द्वीन्द्रियजन्तुविशेषः उदरमध्यस्थविष्ठायामुत्पद्यते तथा जीवोs गर्भाव स्थादि. ॥ १५ ॥ jainelibrary.org Page #35 -------------------------------------------------------------------------- ________________ 454 पीति ॥५॥'तं दाणि' तत् 'दाणिति इदानीं-साम्प्रतं शौचकरणं-शरीरसंस्कारकरणं कीदृशं भवति तस्यगर्भनिर्गतस्य जीवस्य ?, यस्य भङ्गरशरीरस्योत्पत्तिः-प्रादुर्भावः शुक्ररुधिराकरात्-वीर्यरुधिरखनेः वर्तत इति ॥६॥ 'एया०' एतादृशे शरीरे कलमलभृते-उदरस्थजलबटकदमादिपूर्णे अमेध्यसम्भूते-विष्ठाकीर्णोदरसम्भूते 'निययं विग|णिजंत' मिति पदद्वये 'सप्तम्या द्वितीये' (श्रीसि. अ. पा. ३ सू. १३७ ) ति सप्तम्यर्थे द्वितीया, निजके-आत्मीये |'विगणिजंत'मिति आत्मपरेषां जुगुप्सायोग्ये शौचमतं-पवित्रत्वाङ्गीकारलक्षणं, यथा मयाऽस्य स्नानचन्दनादिना पवित्रत्वं विधेयमिति, यद्वा शौचेन-वस्त्रचन्दनाभरणादिना मदो-गों यत्र सनत्कुमारचक्रिवत् तत् शौचमदं यथा कीदृशं मम शरीरं शोभतेऽलङ्कारादिनेति, यदिवा एवंविधे शरीरे कुत्रापि रोगादिना विनष्टे शोकमतं-शोकाङ्गी-13 कारकरणं यथा-हा मम सुन्दरं शरीरं स्फोटकादिना विनष्टमिति, कीदृशं तस्य जीवस्येति ॥ ७॥ अथ जीवानां ग्रन्थमुखे द्वितीयगाथया सूचिता दश दशाः निरूप्यन्ते| आउसो ! एवं जायरस जंतुस्स कमेण दस दसा एवमाहिति तंजहा-बाला १किडा २ मंदा ३ बला य ४ पण्णा य ५ हायणि ६ पवंचा ७ । पन्भारा ८ मुम्मुही ९ सायणी य दसमा य १० काल| दसा ॥१॥ (३१) जायमित्तस्स जंतुस्स, जा सा पढमिया दसा । न तत्थ सुहं दुक्खं वा, नहु जाणंति बालया ॥१॥ (३२) बीईयं च दसंपत्तो, नाणाकीलाहिं कीडइ । न य से कामभोगेसु, तिचा उप्पजई रई ॥२॥ (३३) तइयं च दसं पत्तो, पंचकामगुणे नरो । समत्थो भुंजिउं भोए, जइ से अत्थि घरे JanEducati For Private Personal use only KUw.jainelibrary.org Page #36 -------------------------------------------------------------------------- ________________ तं. वै. प्र. दशदशा: सू. १२ गा. ४१ ARMACROGRAMGARCASALA धुवा ॥३॥ (३४) चउत्थी उ बला नाम, जं नरो दसमस्सिओ । समत्थो बलं दरिसेउं, जह भवे निरुवद्दवो ॥४॥ (३५) पंचमी उ दसं पत्तो, आणुपुवीऍ जो नरो। समत्थोऽत्थं विचिंते, कुडंबं चाभिगच्छइ ॥५॥ (३६) छट्ठीओ हायणी नामा, जं नरो दसमस्सिओ। विरजइ उ कामेसुं, इंदिएस य| हायइ ॥ ६॥ (३७) सत्तमी य पवंचा ओ, जं नरो दसमस्सिओ । निच्छुभइ चिक्कणं खेलं, खासई य दाखणे खणे ॥७॥ (३८) संकुइयवलीचम्मो, संपत्तो अट्ठमीदसं । नारीणं च अणिट्ठो य, जराए परिणा मिओ॥८॥(३९) नवमी मुम्मुही नाम, जं नरो दसमस्सिओ। जराघरे विणस्संते, जीवो वसइ अका-10 ४/मओ॥९॥ (४०) हीणभिन्नसरो दीणो, विवरीओ विचित्तओ । दुब्बलो दुक्खिओ सुयई, संपत्तो दसमी दसं ॥१०॥(४१) __'आउसो ए.' हे आयुष्मन् ! एवम्-उक्तप्रकारेण जातस्य-उत्पन्नस्य जन्तोः-जीवस्य क्रमेण-अनुक्रमेण दश दशा-दशा४] वस्थाः, दशवर्षप्रमाणा प्रथमा दशा-अवस्था १ दशवर्षप्रमाणा द्वितीया दशाऽवस्था २ इत्येवं दश दशाः, एवं-वक्ष्य-18 है|माणप्रकारेण 'आहिजंतीति आख्यायन्ते-कथ्यन्ते, तद्यथा-'बाला १ किड्डा २' इत्यादिगाथा, बालस्येयमवस्था धर्मधर्मिणोरभेदात् बाला १, क्रीडाप्रधाना दशा क्रीडा २, मन्दो-विशिष्टबलबुद्धिकार्योपदर्शनासमर्थो भोगानुभूतावेव समर्थो यस्यां दशायां सा मन्दा ३, यस्यां पुरुषस्य बलं स्यात् सा बलयोगात् बला ४, प्रज्ञा-वाञ्छितार्थसम्पा-15 दनकुटुम्बाभिवृद्धिविषया बुद्धिः तद्योगात् दशा प्रज्ञा ५, हापयति पुरुषस्येन्द्रियाणि मनाक् स्वार्थग्रहणाप्रभूणि करोतीति Jain Education i n For Private Personel Use Only jainelibrary.org Page #37 -------------------------------------------------------------------------- ________________ Jain Educatio | हापनी ६, प्रपञ्चयति - विस्तारयति खेलकासादि इति प्रपञ्चा ७, प्राग्भारं - ईषदवनतमुच्यते तदिव गात्रं यस्यां सा - प्राग्भारा ८, मोचनं मुक् जराराक्षसी समाक्रान्तशरीरगृहस्य मोचनं तं प्रति मुखं - आभिमुख्यं यस्यां सा मुन्मुखी ९, स्वापयति-निद्रायत्तं करोति सा शायिनी दशमी १०, एताः कालोपलक्षिताः दशाः कालदशाः उच्यन्ते इति ॥ १॥ अथ सूत्रेणैव दश दशा दर्शनन्नाह' - 'जायमि० ' श्लोकः, जातमात्रस्य जन्तो:- जीवस्य या सा प्रथमिका दशा-दशवर्षप्रमाणावस्था 'तत्थ'त्ति तस्यां प्रथमदशायां प्रायेण सुखं दुःखं वा नेति - नास्ति, तथाऽऽत्मपरेषां सुखदुःखं नैव जानंति बालकाः - जातिस्मरणादिज्ञानविकला इति ॥ १ ॥ 'बीईयं च द्वितीयां दशां प्राप्तो जीवो नानाक्रीडाभिः क्रीडति-क्रीडां करोतीत्यर्थः, 'से' तस्य द्वितीयाऽवस्थावर्त्तिनो जीवस्य कामौ च - शब्दरूपे भोगाश्च - गन्धरसस्पर्शाः कामभोगास्तेषु तीव्रा - प्रबला रतिः - मन्मथवाञ्छा नोत्पद्यते न प्रकटीभवतीत्यर्थः ॥ २ ॥ 'तइयं च' तृतीयां दशां प्राप्तः पञ्चकामगुणे - शब्दरूपरसगन्धस्पर्शलक्षणे नरो-मनुष्यः आसक्तो भवति, तथा तदा भोगान् भोक्तुं समर्थो भवति यदि 'से' तस्य जीवस्य अस्तीति - सत्तारूपतया वर्त्तते गृहे स्वावासे 'धुवे'ति राजाद्युपद्रवाभावेन निश्चला समृद्धिरिति | शेषः ॥ ३ ॥ 'चउ०' चतुर्थी बलानाम्नी दशा वर्तते यां बलानाम्नीं दशामाश्रितो नरः समर्थो भवति बलं स्ववीर्य द्रष्टुं ( दर्शयितुं ) फलिमल्लवत्, यदि भवेत् निरुपद्रवो - रोगादिक्केशरहितः, अन्यथा मात्स्यिकमल्लवत् विनाशं यातीति ॥ ४ ॥ 'पंचमी उ' पञ्चर्मी दशां प्राप्तः आनुपूर्व्या-परिपाठ्या यो नरः स समर्थो भवति अर्थं विचिन्तयितुं - द्रव्यचिन्तां कर्तुं च पुनः कुटुम्बं प्रति अभिगच्छति - कुटुंब चिन्तायां प्रवर्त्तते इत्यर्थः ॥५॥ 'छुट्टी उ' षष्ठी हापनीनाम्नी दशा वर्त्तते, tional ww.jainelibrary.org Page #38 -------------------------------------------------------------------------- ________________ तं. वै. प्र. ॥ १७ ॥ Jain Educatio यां हापन दशां नर आश्रितः 'विरज्जइ'त्ति प्रवाहेण विरक्तो भवति, केभ्यः ? - काम्यंत इति कामाः - कन्दर्पाभिलाषास्तेभ्यः इन्द्रियेषु श्रवणघ्राणचक्षुर्जिह्वास्पर्शनलक्षणेषु हीयते - हानिं गच्छतीत्यर्थः ॥ ६ ॥ 'सत्तमी ० ' सप्तमी प्रपञ्चा दशा यां दशां आश्रितः 'निच्छु भइ 'त्ति बहिर्निक्षिपति यत्र कुत्रापि बहिर्निस्सारयति चिक्कणं- पिच्छिलं चेपकतुल्यमित्यर्थः 'खेल' श्लेष्माणं च पुनः क्षणं २ - वारं २ 'खासइ'त्ति-खासितं करोतीत्यर्थः ॥ ७ ॥ 'संकुइ०' अष्टमीं दशां प्राप्तो जीवः | सङ्कुचितवलिचर्मा भवति, च पुनः जरया परिणमितो - व्याप्तः स्यात्, नारीणां स्वपरस्त्रीणां अनिष्टो भवति, श्रावस्ती - | रीवास्तव्यजिनदत्तश्राद्धवदिति ॥ ८ ॥ नवमी मुन्मुखी नाम्नी वर्त्तते, यां मुन्मुखीं दशां नरः आश्रितः 'जराघरे' जरागृहे शरीरे विनश्यति सति जीवोऽकामको विषयादिवाञ्छा रहितो वसति ॥ ९ ॥ 'हीण०' हीनस्वरः - लघुध्वनिः | भिन्नस्वरः - स्वभावस्वरादन्यस्वरः दीनः - दीनत्वं गतः विपरीतः - पूर्वावस्थातः विचित्तः विचित्रो वा नानास्वरूपः | दुर्बलः - कृशाङ्गः दुःखितो- रोगादिपीडालक्षव्याप्तः एवंविधो जीवः स्वपिति स्वशरीरे स्वगृहे वा संप्राप्तः, कां ? -दशमीं दशामिति १० ॥ यस्यां यद् भवति तदाह दसगस्स उवकखेवो वीसइवरिसो उ गिण्हई विजं । भोगा य तीसगस्स य चत्तालीसस्स विन्नाणं ॥ ११॥ (४२) पण्णासगस्स चक्खू हायइ सक्कियस्स बाहुबलं । भोगा य सत्तरिस्स य असीइगस्सा य विन्नाणं ॥ १२ ॥ (४३) नउई नमइ सरीरं वाससए जीवियं चयइ । कित्तिओऽत्थ सुहो भागो दुहो भागो य कित्तिओ ॥ १३॥ (४४) (सूत्रं १२) जो वाससयं जीवह, सुही भोगे पर्भुजइ । तस्सावि सेवि सेओ, धम्मो य जिणदेसिओ । १४ । (४५) किं पुण tional : प्रतिदशकं हानिः गा. ४४ पुण्यकर्त्त व्यता गा. ४९ ॥ १७ ॥ Page #39 -------------------------------------------------------------------------- ________________ FASHRASEASEASSASSES सपञ्चवाए, जो नरो निच्चदुक्खिओ?। सुट्टयरं तेण कायद्यो, धम्मो य जिणदेसिओ॥१५॥ (४६) नंदमाणो चरे धम्म, वरं मे लट्ठतरं भवे । अनंदमाणोऽवि चरे, मा मे पावतरं भवे ॥१६॥(४७)नवि जाई कुलं वावि, विजा वाऽवि सुसिक्खिया। तारे नरं व नारिं वा, सत्वं पुन्नेहि वड्डई ॥१७॥ (४८) पुन्नेहिं हीयमाणेहिं, पुरिसागारोऽवि हायई । पुन्नेहिं वह्रमाणेहिं, पुरिसगारोऽवि वडई॥ १८॥ (४९) | "दसग' दशकस्य-दशवर्षप्रमाणस्य जीवस्य 'उवक्खेवो' त्ति वालोत्पाटनं मुण्डनमिति लोकोक्तिः, उपलक्षणत्वादन्यदपि प्रथमावस्थाभवो महोत्सव विशेषो ज्ञेय इति १, विंशतिवर्षको-द्वितीयावस्थावर्ती विद्यां गृह्णातीति २, त्रिंशतकस्य भोगा भवन्ति ३ चत्वारिंशत्कस्य विज्ञानं भवति ४ ॥११॥ 'पन्ना' पञ्चाशत्कस्य जीवस्य 'चक्खु'त्ति चक्षुर्बलं । हीयते ५, षष्टिकस्य बाहुबलं हीयते ६, सप्ततिकस्य भोगा हीयन्ते ७, अशीतिकस्य विज्ञानं हीयते ८ ॥१२॥ 'नउइ. नवतिकस्य शरीरं नमति-चक्रं भवतीत्यर्थः ९, वर्षशते सति जीवितं त्यजति जीवः१०॥'कित्तिउऽत्थ' अत्र-शतवर्षे जीवानां : सुखभागः कीर्तितो-निरूपितोऽस्तीति, चशब्दोऽप्यर्थे दुःखभागोऽपि कीर्तितोऽस्तीति, यद्वा अत्र 'कित्तिओत्ति कियान सुखभागो वर्तते कियान् दुःखभागो वर्त्तते ॥ १३ ॥ अथ शतवर्षायुष्कस्य जीवस्यान्यस्यापि उपदेशं ददातीति 'जो वास' यो जीवो वर्षशतं जीवति प्राणान् धारयतीत्यर्थः, च पुनः सुखी भोगान् भुंक्ते तस्यापि जीवस्य सेवितुं-सदा कर्तु श्रेयो-मङ्गलं धर्मो-दुर्गतिपतज्जीवाधारः जिनदेशितः केवलिना भाषितः॥ १४ ॥ 'किं पुण' किं पुनः सप्रत्यवा-IN ये-सकष्टे आयुषि काले वा सति इति शेषः, यो नरो नित्यदुःखितः-सदा दुःखाकुलो भवेत् ?, तेन दुःखितजीवेन जिनद Jan Education For Private Personale Only saneiorary.org, Page #40 -------------------------------------------------------------------------- ________________ तं. वै. प्र. ॥ १८ ॥ Jain Education शिंतो धर्मः सुष्ठुतरं-विशेषतः कर्त्तव्यो नन्दिषेणपूर्व भवब्राह्मणजीववदिति ॥ १५ ॥ 'नंदमा ०' नन्दमानः - सौख्यं भुञ्जानो धर्म जिनोक्तं चरेत् कुर्यादित्यर्थः किंभूतं धर्म ? - वरं श्रेष्ठं शिवप्रापकत्वात् कया भावनया धर्म कुर्यादित्याह- मे मम अत्र भवे परभवे च 'लष्टतरं' अतिकल्याणं भवेदिति भावनयेति, अनन्दमाणोऽवि - अनन्दन्नपि सौख्यमभुञ्जानोऽपि धर्म कुर्यात्, कया भावनयेत्याह - मे - मम पापतरं मा भवतु एकं तावदहं पापफलं भुंजे पुनर्धर्मा करणे मा भवतु मेऽतिपापफलमिति भावनयेति ॥ १६ ॥ किंच - 'नवि जा०' नरं पुरुषं वाशब्दाद् बालादिभेदभिन्नं नारीं स्त्रियं वाशब्दात् क्लीवं जातिः - मातृपक्षः ब्राह्मणादिका जातिर्वा कुलं- पितृपक्षः उग्रभोगादिकं कुलं वा विद्या वा सुशिक्षिता-सदभ्यस्ता वा नापीति-नैव तारयति - भवाब्धितीरं प्रापयति, सर्व स्वर्गापवर्गादिसौख्यं पुण्यै:- संविग्नसाधुदानादिभिर्वर्धते - प्राप्यते इत्यर्थः, अत्रान्यत्रापि वकारचकारापिशब्दाः यथायोगं पूरणसमुच्चयादिकेऽर्थे ज्ञातव्या इति ॥ १७ ॥ 'पुन्नेहिं' पुण्यैः - अन्नपानवस्त्रपीठफलकौषधादिभिः साधुदानादिभिरुपार्जितशुभफलैः हीयमानैः क्षयं गच्छद्भिः पुरुषकारः - पुरुषाभिमानः अपिशब्दादन्यदपि यशःकीर्त्तिस्फीतिलक्ष्म्यादिकं हीयते - शनैः शनैः क्षयं यातीत्यर्थः पुण्यैः वर्द्धमानैः पुरुषकारोऽपि वर्द्धते ॥ १८ ॥ पुन्नाई खलु आउसो ! किच्चाई करणिजाई पीइकराई वन्नकराई धणकराई कित्तिकराई, नो य खलु आउसो ! एवं चिंतियां- एस्संति खलु बहवे समया १ आवलिया २ खणा ३ आणापाणू ४ धोवा ५ लवा ६ मुहुत्ता ७ दिवसा ८ अहोरत्ता ९ पक्खा १० मासा ११ रिक १२ अयणा १३ संवच्छरा १४ जुगा पुण्यकार्येSनालस्य सू. १३ 11 26 11 w.jainelibrary.org Page #41 -------------------------------------------------------------------------- ________________ १५ वाससया १६ वाससहस्सा १७ वाससयसहस्सा १८ वासकोडीओ १९ वांसकोडाकोडीओ २० जत्थ णं अम्हे बहूई सीलाई वयाई गुणाई वेरमणाई पचक्खाणाई पोसहोववासाई पडिवजिस्सामो पट्टविस्सामो करिस्सामो, ता किमत्थं आउसो! नो एवं चिंतेयत्वं भवइ, अंतरायबहुले खलु अयं जीविए, इमे बहवे वाइयपित्तियासिभियसंनिवाइया विविहा रोगायंका फुसंति जीवियं (सूत्रं १३) | 'पुन्नाई.' इत्यादि गद्यं, खलु निश्चये हे आयुष्मन् ! पुण्यानि-शुभप्रकृतिरूपाणि कृत्यानि-कार्याणि करणीयानि-कर्तुं योग्यानि प्रीतिकराणीति-मित्रादिना सह स्नेहोत्पादकानि वर्णकराणि-एकदिग्व्यापिसाधुवादकराणीत्यर्थः, धनकराणि-सद्रत्नसमृद्धिकराणि कीर्तिकराणि-सर्वदिग्यापिसाधुवादकराणीत्यर्थः, नैव च खलु एवार्थत्वात् हे आयुष्मन् ! एवं-वक्ष्यमाणं चिन्तितव्यं-मनसा विकल्पनीयं 'एस्संती'ति एण्यन्ति-आगमिष्यन्ति खलु निश्चये बह्वः समयाः, 'बहव' इत्यग्रेऽपि योज्यं, सर्वनिकृष्टः कालः समयः १, असवातैः समयैरावलिका, जघन्ययुक्तासययसमयरा. शिमाना इत्यर्थः २, अष्टादशनिमेषैः काष्ठा, काष्ठाद्वयं लवः, लवैः पञ्चदशभिः कला, कलाइयं लेशः, पञ्चदशभिर्लेशै: क्षणः ३, सङ्ख्येया आवलिका आनः एकः उच्छास इत्यर्थः ता एव सङ्ख्येया निश्वासः द्वयोरपि कालः प्राणः ४, सप्तभिः प्राणैः स्तोकः ५ सप्तभिः स्तोकैलवः ६ सप्तसप्तत्या लवैः मुहूर्तः ७ पञ्चदशमुहूत्तैर्दिवसः ८ त्रिंशन्मुहूर्तेरहोरात्रः ९ तैः पञ्चदशभिः पक्षः १० ताभ्यां द्वाभ्यां मासः ११ मासद्वयन ऋतुः १२ ऋतुत्रयमानमयनं १३ अयनद्वयन संवत्सरः है १४ पञ्चभिस्तैर्युगं १५ विंशत्या युगैर्वर्षशतं १६ तैर्दशभिर्वर्षसहस्र १७ तेषां शतेन वर्षशतसहस्र लक्षमित्यर्थः १८ शतल तं.वै.प्र.४ Jain Educat onal For Private Personal Use Only Www.jainelibrary.org Page #42 -------------------------------------------------------------------------- ________________ तं. वै. प्र. ॥ १९ ॥ 7661 क्षैर्वधैर्वर्षकोटि १९ वर्षकोटिः वर्षकोटिभिः गुण्यते वर्षकोटीकोटिः भवति १०००००००००००००० इति २० ॥ यत्र समयावलिकादौ 'णं' वाक्यालङ्कारे 'अम्हे'त्ति वयं बहूनि - प्रभूतानि शीलानि - समाधानानि व्रतानि - महाव्रतानि 'गुणा' इति गुणान् - विनयादीन्, अत्र 'गुणाद्याः क्लीवे वे' (श्रीसि. अ. ८ पा. १ सू. २४ ) ति क्लीवत्वं, 'वेरमणाई' ति असंय| मादिभ्यो निवर्त्तनानि प्रत्याख्यानानीति - नमस्कारसहित पौरुण्यादीनि पौषधः - पर्वदिनमष्टम्यादि तत्रोपवासा - अभक्तार्थकरणानि पौषधोपवासास्तान् प्रतिपद्यामहे - आचार्यादिपार्श्वेऽङ्गीकरिष्यामः 'पट्टविस्सामो'त्ति प्रस्थापयिष्यामः अङ्गीकरणानन्तरं प्रथमतया कर्त्तुमारप्स्यामः करिष्याम इति-साक्षात्कारेण सततं निष्पादयिष्यामः, 'त'त्ति तावदादौ किमर्थं नैव चिन्तयितव्यं ?, हे आयुष्मन् ! त्वं शृणु यतो भवति अन्तरायबहुलं - विघ्नप्रचुरमिदं खलु निश्चये जीवितं - आयुर्जीवानां, | तथा इमे - प्रत्यक्षा: बहवः वातिका - वातरोगोद्भवाः पैत्तिकाः- पित्तरोगजाः 'सिंभिय'त्ति श्लेष्मभवाः सान्निपातिकाः| सन्निपातजन्याः विविधाः - अनेकप्रकारा रोगा- व्याधयस्ते च ते आतङ्काश्च- कृच्छ्रजीवितकारिणः इति रोगातङ्काः जीवितं | स्पृशंतीति । अथ सर्वान् अपि मनुजान् एते रोगाः स्पृशन्ति न वा ? इति दर्शयन्नाह आसी य खलु आउसो ! पुत्रिं मणुया ववगयरोगायंका बहुवाससय सहस्सजीविणो, तंजहा - जुयलधम्मिया अरिहन्ता वा चकवट्टी वा बलदेवा वा वासुदेवा वा चारणा विज्जाहरा । ते णं मणुया अणइवरसोमचारुरूवा भोगुत्तमा भोगलक्खणधरा सुजायसवंगसुन्दरंगा रतुप्पलपउमकरचरणकोमलंगुलितला नगनगर मगरसागरचकंकघरं कलक्खणंकियतला सुप्पइडियकुम्मचारुचलणा आणुपुत्रिं सुजायपीवरंगुलिया उन्नयतणुतंब - Jain Education onal | पुण्यकार्येSनालस्यं सू. १३ ॥ १९ ॥ Ixr! w.jainelibrary.org Page #43 -------------------------------------------------------------------------- ________________ निद्धनहा संठियसुसिलिट्ठगूढगुप्फा एणीकुरुविंदावत्सवट्टाणुपुत्वजंघा समुग्गनिमग्गगूढजाणू गयससणसुजायसन्निभोरू वरवारणमत्ततुल्लविक्कमविलासियगई सुजायवरतुरयगुज्झदेसा आइण्णहयव निरुवलेवा पमुइयवरतुरयसीहअइरेगवद्वियकडी साहयसोणंदमुसलदप्पणनिगरियवरकणगच्छरुसरिसवरवइरवलियमज्झा गंगावत्तपयाहिणावत्ततरंगभंगुररविकिरणतरुणबोहियविकोसायंतपउमगंभीरवियडनाभी उजुयसमसहियसुजायजायजच्चतणुकसिणनिद्धआइन्जलडहसुकुमालमउयरमणिजरोमराई झसविहगसुजायपीणकुच्छी झसोयरा पउमवियडनाभा संगयपासा सन्नयपासा सुंदरपासा सुजायपासा मियमाइयपीणरईयपासा अकरंड्यकणयरुयगनिम्मलसुजायनिरुवहयदेहधारी पसत्थवत्तीसलक्खणधरा कणगसिलायलुजलपसत्थसमतलउवचियविच्छिन्नपिहुलवच्छा सिरिवच्छंकियवच्छा पुरवरफलिहवहियभुया भुयगीसरविउलभोगआयाणफलिहउच्छूढदीहबाहू जुगसंनिभपीणरइयपीवरपउट्ठा संठियउवचियघणथिरसुबद्धसुवहसुसिलिट्ठलट्ठपञ्चसंधी रत्ततलोवचियमउयमंसलसुजायलक्खणपसत्थअच्छिद्दजालपाणी पीवरवट्टियसुजायकोमलवरंगुलिया तंबतलिणसुइरुइरनिद्धनक्खा चंदपाणिलेहा सूरपाणिलेहा संखपाणिलेहा चक्कपाणिलेहा सुत्थियपाणिलेहा ससिरविसंखचक्कसुत्थियसुविभत्तसुविरइयपाणिलेहा वरमहिसवराहसीहसहूलउसभनागवरविउलउन्नयमउयक्खंधा चउरंगुलसुप्पमाणकंबुवरसरिसगीवा अवडियसुविभत्तचित्तमंसू मंसलसंठियपसत्थसहूलविउलहणुया ओयवियसिलप्पवालबिंबफलसन्निभाधरुट्ठा पंडरससिसगलविमलनिम्मलसंखगो Jain Educator For Private Personel Use Only Dhaw.jainelibrary.org Page #44 -------------------------------------------------------------------------- ________________ तं. वै. प्र. ॥२०॥ १४ क्खीरकुंददगरयमणालियाधवलदंतसेढी अखंडदंतां अफुडियदंता अविरलदंता सुनिद्धदंता सुजायदंता युगलिकदाएकदंता सेढीविव अणेगदंता हुयवहनिद्धतधोयतत्ततवणिज्जरत्ततलतालुजीहा सारसनवथणियमहुरगभी-II स्वरूपं स. रकुंचनिग्घोसदुंदुहिसरा गरुलाययउज्जुतुंगनासा अवदारियपुंडरीयवयणा कोकासियधवलपुंडरीयपत्तलच्छा ४ आनामियचावरुइलकिण्हचिहुरराईसुसंठियसंगयआययसुजायभुमया अल्लीणपमाणजुत्तसवणा सुसवणा पीणमंसलकवोलदेसभागा अइरुग्गयसमग्गसुनिद्धचंदद्धसंठियनिडाला उडुवइपडिपुन्नसोमवयणा छत्तागारुत्तमंगदेसा घणनिचियसुबद्धलक्खणुन्नयकूडागारनिभनिरुवमपिडियग्गसिरा हुयवहनितधोयतत्ततवणिज्जकेसंतकेसभूमी सामलीबोंडघणनिचियच्छोडियमिउविसयसुहमलक्खणपसत्थसुगंधिसुन्दरभुयमोयगभिंगनीलकजलपहढभमरगणनिद्धनिउरंबनिचियकुंचियपयाहिणावत्तमुद्धसिरया लक्खणवंजणगुणोववेया माणुम्माणपमाणपडिपुन्नसुजायसवंगसुंदरंगा ससिसोमागारकंतपियदसणा सम्भावसिंगारचारुरूवा पासाईया दरिसणिज्जा अभिरूवा पडिरूवा, ते णं मणुया ओहस्सरा मेहस्सरा हंसस्सरा कोंचस्सरा नंदिस्सरा नंदिघोसा सीहस्सरा सीहघोसा मंजुस्सरा मंजुघोसा सुस्सरा सुस्सरघोसा अणुलोमवाउवेगा कंकग्गहणी कवोयपरिणामा सउणीप्फोसपिटुंतरोरुपरिणया पउमुप्पलसुगंधिसरिसनीसाससुरभिवयणा छवी निरायंका उत्तमपसत्था अइसेसनिरुवमतणू जल्लमल्लकलंकसेयरयदोसवल्जियसरीनिरुवलेवा छायाउज्जोविअंगमंगा Bा॥२०॥ वजरिसहनारायसंघयणा समचतुरंससंठाणसंठिया छधणुसहस्साई. उई उच्चत्तेणं पण्णत्ता ते णं मणुया दो ". SAKARACHAROSAROKAR Jan Educatio n III al For Private Personale Only jainelibrary.org Page #45 -------------------------------------------------------------------------- ________________ Jain Education छप्पण्णगपिट्टिकरंडयसया पण्णत्ता समणाउसो ! ते णं मणुया पगइभदया पगइविणीया पगइउवसंता पगइपयशुकोह माणमायालोभा मिउमद्दवसंपन्ना अल्लीणा भद्दया विणीया अपिच्छा असंनिहिसंचया अचंडा असिमसिकिसिवाणिज्जविवज्जिया विडिमंतरनिवासिणो इच्छिय कामकामिणो गेहागाररुक्खकयनिलया पुढविपुष्पफलाहारा ते णं मणुयगणा पण्णत्ता (सूत्रं १४ ) 'आसीय खलु' आसन् - चशब्दात् संति भविष्यन्ति च खलु निश्चये हे आयुष्मन् ! - हे गणिगुणगणधर ! पूर्व - पूर्वस्मिन् काले प्रथमद्वितीयतृतीयचतुर्थारकेषु यथासम्भवं मनुजाः - नराः रोगो - व्याधिः स चासावातङ्कश्च रोगातंकः व्यपगतो रोगातङ्के येषां ते व्यपगतरोगातङ्काः यद्वा रोगश्च ज्वरादिः आतङ्कश्च - सद्यः प्राणहारी शूलादी रोगातङ्कौ तौ व्यपगतौ येषां ते तथा, बहुवर्षशतसहस्रजीविनः, तद्यथा - युगलधार्मिकाः अर्हन्तः - तीर्थङ्कराश्चक्रवर्त्तिनः बलदेवा - वासुदेवज्येष्ठबान्धवः वासुदेवाः- बलदेवलधुबान्धवा स्त्रिखण्डभोक्तारः चारणाः - जङ्घाचारणविद्याचारणलक्षणाः विद्यां धारयन्तीति विद्याधराः नमिविनम्याद्याः । 'ते ण'मिति णं वाक्यालङ्कारे ते युगलधार्मिका अर्हदादयो मनुजाः - मनुष्याः 'अणइवरे 'ति अतीव - अतिशयेन 'सोमं' दृष्टिसुभगं चारु रूपं येषां ते तथा यद्वा 'अणवइरसोमचारुरूव'त्ति अतीति अव्ययमतिक्रमार्थे न अति अनति सौम्यं च तच्चारु च सौम्यचारु सौम्यचारु च तद्रूपं च सौम्यचारुरूपं वरं च | तत्सौम्यचारुरूपं च वरसौम्यचारुरूपं अनतीति - अनतिक्रान्तं वरसौम्यचारुरूपं येषां ते अन तिवर सौम्यचारुरूपाः, | देवैरपि स्वलावण्यगुणादिभिरजितरूपा इत्यर्थः, भोगैरुत्तमाः भोगोत्तमाः सर्वोत्तमभोगभोकार इत्यर्थः, भोगसूच ional w.jainelibrary.org Page #46 -------------------------------------------------------------------------- ________________ तं. वै. प्र. ॥ २१ ॥ कलक्षणानि - स्वस्तिकादीनि धारयन्तीति भोगलक्षणधराः सुजातानि - सुनिष्पन्नानि सर्वाणि अङ्गानि - अवयवाः यत्र तदेवंविधं सुन्दरं अङ्गं शरीरं येषां ते सुजातसर्वाङ्गसुन्दराङ्गाः, 'रत्तुप्पल पउमकर चरण कोम लंगुलितल' त्ति रक्तोत्पलवत् करचरणानां कोमला अङ्गुल्यो येषां ते तथा, तथा पद्मवत् करचरणानां कोमलानि तलानि - अधोभागा येषां ते तथा, नगः- पर्वतः नगरं प्रतीतं मकरो - मत्स्यः सागरः- समुद्रः चक्रं प्रतीतं अङ्कधरः- चन्द्रः अङ्कः- तस्यैव लाञ्छनं मृगः एवंरूपैर्लक्षणैरङ्कितानि तलानि - पादाघोभागाः येषां ते तथा, सुप्रतिष्ठिताः - सत्प्रतिष्ठानवन्तः कूर्मवत्- कच्छपवत् चारवः चरणा येषां ते तथा, आनुपूर्व्या परिपाट्या वर्द्धमाना हीयमाना वा इति गम्यते, सुजाताः - सुनिष्पन्नाः पीवराः अङ्गुलिकाः - पादाग्रावयवाः येषां ते तथा, उन्नताः तुङ्गाः तनवः - प्रतलाः ताम्रा - अरुणाः स्निग्धाः - कान्ति मन्तो नखा येषां ते तथा, संस्थितौ - संस्थानविशेषवन्तौ सुश्लिष्टौ - मांसलौ गूढौ - मांसलत्वादनुपलक्ष्यौ गुल्फौ -घुटकौ येषां ते तथा, आनुपूर्व्येण परिपाव्या वर्धमाना हीयमाना वा इति गम्यते, एणी-हरिणी तस्याश्चेह जङ्घा ग्राह्या, कुरुविन्दं-तृणविशेषः वत्ता च -सूत्रवलनकं एतानीव वृत्ते वर्तुले आनुपूर्व्येण स्थूलस्थूलत्वेनेति गम्यं, ज-प्रसृते येषां ते तथा समुद्गस्येव-समुद्गकपक्षिण इव निमग्ने - अन्तः प्रविष्टे गूढे - मांसलत्वादनुपलक्ष्ये जानुनी - अष्ठीवन्तौ येषां ते तथा, गजो-हस्ती 'ससण'त्ति श्वसिति - प्राणिति अनेनेति श्वसनः - शुण्डादण्डः गजस्य श्वसनः गजश्वसनस्तस्य सुजातस्य- सुनिष्पन्नस्य सन्निभे-सदृशे ऊरू येषां ते तथा, वरवारणस्य-प्रधानगजेन्द्रस्य तुल्यः सदृशो विक्रमः - पराक्रमो विलासिता - सञ्जातविलासा च गतिर्येषां ते तथा, सुजातवरतुरगस्येव सुगुप्तत्वेन गुह्यदेशो लिङ्गलक्षणोऽवयवो येषां Jain Educational युगलिकस्वरूपं सू. १४ ॥ २१ ॥ jainelibrary.org Page #47 -------------------------------------------------------------------------- ________________ ते तथा, आकीर्णहय इव-जात्याश्व इव निरुपलेपाः-तथाविधमलविकलाः, प्रमुदितो-हृष्टो यो वरतुरगः सिंहश्च ताभ्यां सकाशादतिरेकेण-अतिशयेन वर्तिता-वर्तुला कटिर्येषां ते तथा, 'साहय'त्ति संहृतं-संक्षिप्तं यत् सोणंद त्रिकाष्ठिकामध्य मुशल-प्रतीतं दर्पणो-दर्पणगण्डो विवक्षितः 'निगरिय'त्ति सर्वथा शोधितं सारीकृतमित्यर्थः यद् वरकनकं तस्य यत् 'छरुत्ति खड्गादिमुष्टिः स च (ततः) एतद्वन्द्वस्तैः सदृशो यः, वरवज्रवद्वलितःक्षामो-वलित्रयोपेतो मध्यभागो येषां ते तथा, गङ्गावर्तक इव प्रदक्षिणावर्ती-दक्षिणावर्ती तरङ्गैरिव तरङ्गैः-तिसृभिर्वलिभिर्भरा तरङ्गभङ्गरा रविकिरणैस्तरुणंअभिनवं तत्प्रथमतया तत्कालमित्यर्थः बोधितं-विकासितं 'विकोसायंत'त्ति विगतकोशं कृतं यत् पङ्कजं तद्वत् गम्भीरा विकटा चनाभिर्येषां ते तथा, 'उजुय' ऋजुकानां-अवक्राणां समानानामायामादिप्रमाणतः 'सहिय'त्ति संहितानाम्-अविरलानां सुजातानां जात्यानां-स्वाभाविकानां तनूना-सूक्ष्माणां कृष्णानां-कालवर्णानां अथवा कृत्स्नानां-अभिन्नानां स्निग्धानां-कान्तानां आदेयानां-सौभाग्यवतां लडहानां-मनोज्ञानांसुकुमारमृदूनां-अत्यंतकोमलानां रमणीयानां च रोम्णांतनुरुहाणां राजिः-आवलिर्येषां ते तथा, झषविहगयोरिव-मत्स्यपक्षिणोरिव सुजाती-सुभूतौ पीनौ-उपचितौ कुक्षी-जठरदेशौ येषां ते तथा, 'झपोदरा' इति प्रतीतं पद्मवद् विकटा नाभिर्येषां ते तथा, इदं च विशेषणं न पुनरुक्तं पूर्वोक्तस्य नाभिविशेषणस्य बाहुल्यन पाठादिति, सङ्गतपा:-युक्तपार्धाःसन्नतौ-अधोऽधोनमन्तौ पाश्वौं येषां ते सन्नतपार्धाः अत एव सुन्दरपार्थाः सुजातपाः पार्श्वगुणोपेतपाः इत्यर्थः मितौ-परिमितौ मातृकौ-मात्रोपेतौ एकार्थपदद्वययोगादतीव मानान्वितौ नोचितप्रमाणाधीनाधिको पीनौ-उपचितौ रतिदौ-रमणीयौ पाश्वौं येषां ते मितमातृकपीनरतिदपार्था इत्यर्थः Jain Educatio n al For Private & Personel Use Only Www.jainelibrary.org Page #48 -------------------------------------------------------------------------- ________________ तं. वै. प्र. ॥२२॥ CASNA 'अकरंडय'त्ति मांसोपचितत्वादविद्यमानपृष्ठिपार्धास्थिकमिव कनकरुचकं-काश्चनकान्ति निर्मलं-स्वाभाविकमलरहित युगलिकआगन्तुकमलरहितं च सुजातं-सुनिष्पन्नं निरुपहतं-रोगादिभिरनुपहतं देह-शरीरं धारयन्ति येते तथा, 'पस-दास्वरूपं सू. स्थवत्तीस.' छत्रं १ ध्वजः २ यूपः ३ स्तूपः ४ दामिणी रूढिगम्यं ५ कमण्डलु ६ कलशः ७ वापी८ स्वस्तिकः |९ पताका १० यवः ११ मत्स्यः १२ कूर्मः १३ रथवरः १४ मकरध्वजः१५ अङ्को-मृगः १६ स्थालं १७ अङ्कशः १८चूतफलक १९ स्थापन २० अमरः २१ लक्ष्म्या अभिषेकः २२ तोरणं २३ मेदिनी २४ समुद्रः २५ प्रधानमन्दिरं २६ गिरिवरः२७ वरदर्पणः२८ लीलायमानगजः२९ वृषभः ३० सिंहः३१ चामरं ३२, एतानि प्रशस्तानि द्वात्रिंशलक्षणानि धारयन्ति येते तथा, कनकशिलातलमिव उज्ज्वलं प्रशस्तं समतलं-अविषमरूपं उपचितं-मांसलं विस्तीर्णपृथुल-अतिविस्तीर्ण वक्षोहृदयं येषां ते तथा, श्रीवत्सेन अङ्कितं वक्षो येषांते तथा, पुरवरस्य परिघा-अबद्धा अर्गला तद्वत् वर्तितौ-वृत्तौ भुजौ-बाहू येषां ते तथा, भुजगेश्वरो-भुजगराजः तस्य विपुलो-महान् यो भोगः-शरीरं तद्वत् आदीयत इत्यादान:-आदेयो रम्यो यः परिघ:-अर्गला उच्छृढ'त्ति स्वस्थानाद् अवक्षिप्तो-निष्काशितः तद्वच्च दीघौ बाहू येषां ते तथा,युगसन्निभौ-यूपसदृशौ पीनौमांसलो रतिदौ-रमणीयौ पीवरौ-महान्तौ प्रकोष्ठौ-कलाचिकादेशी, तथा संस्थिताः-संस्थान विशेषवन्तः उपचिताः-सुनिचिताः घनाः-बहुप्रदेशाः स्थिराः-सुबद्धा स्नायुभिः सुष्टु बद्धाः सुवृताः-अतिशयेन वर्तुलाः सुश्लिष्टाः-सुघनाः लष्टाः-मनोज्ञाः पर्वसन्धयश्च-पर्वास्थिसंधानानि येषां ते तथा, रक्ततलो-लोहिताधोभागी 'उबचिय'त्ति औपचयिको उपचयनिवृत्तौ उपचितौ वा मृदुकौ-कोमलौ मांसवन्तौ सुजाती-सुनिष्पन्नौ लक्षणप्रशस्तौ-प्रशस्तस्वस्तिकचक्रगदाशंखकल्पवृक्ष Jain Educate For Private Personel Use Only PMw.jainelibrary.org Page #49 -------------------------------------------------------------------------- ________________ चन्द्रादित्यादिचिहौ अच्छिद्रजालौ-अविरलाङ्गलिसमुदायौ पाणी-करौ येषां ते तथा, पीवराः-उपचितां वृत्ताः-वर्तुलाः सुजाता:-सुनिष्पन्नाः कोमलाः वराः अङ्गल्यः-करशाखा येषां ते तथा, ताम्रा:-अरुणाः तलिना:-प्रतला: शुचयः-पवित्रा रुचिरा-दीप्ताः स्निग्धा-अरूक्षाः नखा-नखराः येषां ते तथा, चन्द्र इव पाणिरेखा-हस्तरेखा येषां ते चन्द्रपाणिरेखाः, एवं सूर्यपाणिरेखाः शंखपाणिरेखाः स्वस्तिकपाणिरेखाः चक्रपाणिरेखाः, एतदेवानन्तरोक्तं विशेषणपञ्चकं तत्प्रशस्तता. प्रकर्षप्रतिपादनाय सङ्ग्रहवचनेनाह-शशिरविशङ्खचक्रस्वस्तिकरूपाः विभका-विभागवत्यः सुविरचिताः-सुकृताः पाणिषु रेखाः येषां ते तथा, वरमहिषवराहसिंहशार्दूलवृषभनागवरवत् विपुलौ-प्रतिपूर्णी उन्नती-तुगौ मृदुको-कोमलौ द्वौ स्कन्धौ | येषां ते तथा वरमहिषः-सैरभेयावराहः-शूकरः शार्दूलो-व्याघ्रः नागवरो-गजवरः, चत्वार्य झुलानि स्वाङ्गुलापेक्षया सुष्टु प्रमाण यस्याः कम्बुवरेण च-प्रधानशङ्खन सदृशी-उन्नतत्ववलित्रययोगाभ्यां समाना ग्रीवा-कण्ठो येषां ते तथा, अवस्थितानिन हीयमानानि न वर्द्धमानानि सुविभक्कानि चित्राणि च-शोभया अद्भुतभूतानि श्मश्रुणि-कूर्चकेशा येषां ते तथा, मांसलं संस्थितं प्रशस्तं शार्दूलस्येव विपुलं हनु-चिबुकं येषां ते तथा, 'ओयविय'त्ति परिकर्मितं यच्छिलाप्रवाल-विदुमं बिम्बफलं-गोल्हाफलं तत्सन्निभः सदृशोरक्तत्वेन अधरोष्ठः-अधस्तनदन्तच्छदो येषां ते तथा, पाण्डुरं यच्छशिशकलं-चन्द्रखण्डं तद्वत् विमल:-आगन्तुकमलरहितः निर्मलः-स्वाभाविकमलरहितो यः शङ्खः तद्वत् गोक्षीरफेनवत् 'कुंद'त्ति कुन्दपुष्पवत् दकरजोवद् मृणालिकावत्-पद्मिनीमूलवत् धवला दन्तश्रेणिः-दशनपतिर्येषां ते तथा, अखण्डदन्ताः-परिपूर्णदशनाः अस्फुटितदन्ताः-राजिरहितदन्ताः अविरलदन्ताः सुलिग्धदन्ताः-अरूक्षदन्ताः सुजातदन्ताः-सुनिष्पन्नद् NAGARIKAAKAKA4% Jan Education For Private Personel Use Only jainelibrary.org Page #50 -------------------------------------------------------------------------- ________________ तं. वै. प्र. ॥२३॥ शान्ताः, एको दन्तो यस्या श्रेण्या सा एकदन्ता सा श्रेणिः येषां ते तथा ता इव दन्तानामतिघनत्वादेकदन्तश्रेणिस्तेषामितियुगलिक भावः, अनेकदन्ताः द्वात्रिंशद्दन्ता इति भावः, यद्वा एका-एकाकारा दन्तश्रेणियेषां ते एकदन्तश्रेणयः ते इव परस्परं अनुप- स्वरूपं सू. लक्ष्यमाणदन्तविभागत्वात् अनेके दन्ताः येषां ते अनेकदन्ता,एवं नामाविरलदन्ता यथा अनेकदन्ता अपि सन्तः एकाकारदन्तपक्लय इव लक्ष्यते इति भावः, हुतवहेन-अग्निना निर्मातं-निर्दग्धं धौत-प्रक्षालितमलं तप्तं च-उष्णं यत् तपनीयं-सुव-31 विशेषः तद्वत् रक्ततलं-लोहितरूपं तालु च-काकुदं जिह्वा च-रसना येषां ते तथा, 'सर'त्ति अत्र योज्यं सारसवत्-पक्षिविशेषवत् मधुरः स्वरः-शब्दो येषां ते तथा, नवमेघवत् गम्भीरः स्वरो येषां ते तथा, क्रौंचस्य-पक्षिविशेषस्येव निर्घोषो । येषां ते तथा, दुन्दुभिवत्-भेरीवत् स्वरो येषां ते तथा, तत्र स्वर:-शब्दः षड्जः १ ऋषभः२ गान्धार ३ मध्यम४ पञ्चम ५ धैवत ६ निषाद ७ रूपो वा एषां विस्तरस्वरूपं स्थानाङ्गानुयोगद्वारतोऽवगन्तव्यमिति, घण्टानुप्रवृत्तरणितमिव | यः शब्दः स घोष उच्यते, नितरां घोषः निर्घोष इति, गरुडस्येव-सुपर्णस्येव आयता-दीर्घा ऋज्वी-सरला तुङ्गा-उन्नता नासा-घोणा येषां ते तथा, अवदालितं-रविकिरणैः विकाशितं यत् पुण्डरीक-सितपद्मं तद्वद् वदनं-मुखं येषां ते तथा। 'कोकासिय'त्ति विकसिते प्रायः प्रमुदितत्वात्तेषां धवले-सिते पुण्डरीके 'पत्रले' पक्ष्मवती अक्षिणी-लोचने येषां ते| तथा, आनामितं-ईषन्नामितं यच्चापं-धनुः तद्वद् रुचिरे-शोभने कृष्णचिकुरराजिसुसंस्थिते कुत्रापि कृष्णा धूराजिः सुसंस्थिते संगते आयते-दीचे सुजाते-सुनिष्पन्ने भ्रुवो येषां ते तथा, आलीनौ नतुटप्परौ प्रमाणयुक्तौ-उपपन्नप्रमाणौ श्रवणौ-18 कौँ येषां ते तथा अत एव सुश्रवणाः सुष्टु श्रवणं-शब्दोपलंभो येषां ते तथा, पीनौ-मांसली कपोललक्षणो देशभागी पार, नितरां घोषः निकिरणः विकाशितं याडरीके 'पत्रले जिसुसंस्थिते कुत्रापि For Private Personal use only How.jainelibrary.org Page #51 -------------------------------------------------------------------------- ________________ Jain Education वदनस्यावयवी येषां ते तथा, अचिरोद्गतः समग्रः- सम्पूर्णः सुस्निग्धः चन्द्रः - शशी तस्यार्द्धवत् संस्थितं - संस्थानं यस्य ललाटस्य तत्तथा तदेवंविधं 'निडाल' त्ति ललाटं - भालं येषां ते अचिरोद्गतसमग्रसुस्निग्धचन्द्रार्धसंस्थितललाटाः, उड्डुपतिरिव - चन्द्र इव प्रतिपूर्ण सौम्यं वदनं येषां ते उडुपतिप्रतिपूर्णसौम्यवदनाः, छत्राकारोत्तमाङ्गदेशा इति कण्ठ्यं, घनो-लोहमुद्गरस्तद्वन्निचितं निबिडं यद्वा घनं अतिशयेन निचितं सुबद्धं स्नायुभिः लक्षणोन्नतं महालक्षणं कूटागारनिभं - सशिखरभवनतुल्यं निरुपमपिण्डिकेव वर्तुलत्वेन पिण्डिकायमानं अग्रशिरः- शिरोऽयं येषां ते घननिचितसुबद्धलक्षणोन्नतकूटागारनिभनिरुपमपिण्डिका ग्रशिरसः, हुतवहेन अग्निना निर्ध्यातं धौतं तप्तं च यत्तपनीयं - रक्तवर्णसुवर्ण तद्वत् ' के संत 'त्ति मध्यकेशाः केशभूमिः - मस्तकत्वग् येषां ते हुतवहनिर्मातधौततप्ततपनीय केशान्त केशभूमयः, शाल्मली - वृक्षविशेषः स च प्रतीत एव तस्य बोर्ड-फलं तद्वत् छोटिता अपि घना निचिता - अतिशयेन निश्चिताः शाल्म लीबोण्डघननिचितच्छोटिताः, ते हि युगलधार्मिकाः केशपाशं न कुर्वन्ति परिज्ञानाभावात् केवलं छोटिता अपि तथा स्वभावतया शाल्मलीबोण्डाकारवत् घननिचिता अवतिष्ठन्ते तत एतद्विशेषणोपादानं, तथा मृदवः - अकर्कशाः विशदानिर्मलाः सूक्ष्माः श्लक्ष्णाः लक्षणा-लक्षणवन्तः प्रशस्ताः - प्रशंसाऽऽस्पदीभूताः सुगन्धयः- परमगन्धकलिताः अत एव सुन्दराः तथा भुजमोचको रत्नविशेषः भृङ्गः- चतुरिन्द्रियपक्षिविशेषः नीलो मरकतमणिः कज्जलं प्रतीतं प्रहृष्टः- प्रमुदितो | यो भ्रमरगणः प्रहृष्ट भ्रमरगणः प्रहृष्टो हि भ्रमरगण तारुण्यावस्थायां भवति तदानीं चातिकृष्ण इति प्रहृष्टग्रहणं तद्वत् स्निग्धाः - कालकान्तयः भुजमोचक भृङ्गनीलकज्जलप्रहृष्टभ्रमरगणस्निग्धाः तथा निकुरम्बा:- निकुरम्बीभूताः सन्तः निचिताः Page #52 -------------------------------------------------------------------------- ________________ ॥२४॥ अविकीर्णाः कुञ्चिताः-ईयत्कुटिलाः प्रदक्षिणावर्ताश्च मूर्धनि शिरोजाः-केशा येषां ते शाल्मलीबोण्डघननिचितच्छो-18| युगलिकटितमृदुविशदप्रस्तसूक्ष्भलक्षणसुगन्धिसुन्दरभुजमो चकभृङ्गनीलकजलप्रहृष्टभ्रमरगणस्निग्धनिकुरम्बनिचितप्रदक्षिणावर्त्त- स्वरूपं सू. मुशरोजसा, लक्षणनि-स्वस्तिकादीनि व्यञ्जनानि-मपतिल कादीनि गुणा:-क्षान्त्यादय तैरुपपेता-शुकाः लक्षणव्यञ्ज. ४|नगुणोपपेताः, तथा मानोन्मानप्रमाणः प्रतिपूर्णानि सुजातानि-जन्मदोषरहितानि सर्वाण्यङ्गानि-अवयवाः यत्र तदेवं-15 हाविधं सुन्दरं अङ्ख-शरीरं येषां ते तथा, तत्र मान-जलद्रोणप्रमाणता, सा चैवं-जलभृतकुम्ने प्रमातव्ये पुरुषे उपवेशिते || यजलं-तोयं निर्गच्छति तद् यदि द्रोणमानं भवति तदा स पुरुषो मानोपपन्न इत्युच्यते, तत्र २५६ पलप्रमाणं द्रोणमा-12 नमिति, उन्मानं-तुलाऽऽरोपितस्यार्द्धभारप्रमाणता, भारमानं यथा-पट्सप्पैर्यवस्त्वेको, गुजैका च यवैत्रिभिः । गुञ्जात्र-181 येण वल्लःस्यात् , गद्याणे ते च षोडश ॥१॥ पलञ्च दश गद्याण तेषां साद्धेशतर्मगं । मणैर्दशभिरेका च, धटिका कथिता बुधैः॥२॥ धटिभिर्दशभिस्ताभिरेको भारः प्रकीर्तितः” इति, प्रमाणं पुनः आत्माङ्गलेन अष्टोत्तरशताङ्गलो|च्छ्रयता, शशिवत् सौम्य आकारः कान्तं-कमनीयं प्रियं-प्रेमावहं दर्शनं च येषां ते तथा, स्वभावत एव शृङ्गार-शृङ्गा-3 दररूपं चारु-प्रधानं रूपं-बेषो येषां ते तथा, 'प्रासादीया' प्रसादाय-मनःप्रसत्तये हिता तत्कारित्वात् प्रासादीयाः-मनः प्रहृत्तिकारिण इति भावः १ दर्शनीयाः-दर्शनयोग्याः यान् पश्यतश्चक्षुषी न श्रमं गच्छत इत्यर्थः २ अभि-सर्वेषां द्रष्ट्रणां ।। मनःप्रसादानुकूलतया अभिमुखं रूपं येषां ते अभिरूपाः अत्यन्तकमनीया इति भावः ३ अत एव प्रतिरूपाः प्रति विशिष्टं ॥ २४ ॥ असाधारणं रूपं येषां ते प्रातरूपाः, यद्वा प्रतिक्षणं नवं नवमिव रूपं येषां ते प्रतिरूयाः, ते मनुष्याः 'णं' वाक्यालङ्कारे RANASAMROSA Jain Education For Private & Personel Use Only jainelibrary.org Page #53 -------------------------------------------------------------------------- ________________ ओघः-प्रवाहः तद्वत् स्वरो येषां ते ओघस्वराः, मेघस्येवातिदीर्घः स्वरो येषां ते मेघस्वराः, हंसस्येव मधुरः स्वरो येषां |ते हंसस्वराः, क्रौंचस्येवाप्रयासविनिर्गतोऽपि दीर्घदेशव्यापी स्वरो येषां ते क्रौंचस्वराः, नन्दिः-द्वादशतूर्यसङ्घातस्तद्वत् स्वरो येषां ते नन्दिस्वराः, नन्द्या इव घोषो-नादो येषां ते नन्दिघोषाः, सिंहस्येव प्रभूतदेशव्यापी स्वरो येषां ते सिंहस्वराः सिंहघोषाः मञ्जः-प्रियः स्वरो येषां ते मञ्जुस्वराः मञ्जः घोषो येषां ते मञ्जघोषाः, एतदेव पदद्वयेन व्याचष्टेसुस्वराः सुस्वरघोषाः, अनुलोमः-अनुकूलो वायुवेगः-शरीरान्तर्वर्तिवातजवो येषां ते अनुलोमवायुवेगाः, वायुगुल्मर-3 हितोदरमध्यप्रदेशा इति भावः, कङ्कः-पक्षिविशेषः तस्येव ग्रहणिः-गुदाशयो नीरोगवर्चस्कतया येषां ते कङ्कग्रहणयः, कपोतस्येव-पक्षिविशेषस्य परिणामः-आहारपाको येषां ते कपोतपरिणामाः, कपोतस्य हि जठराग्निः पाषाणलवानपि जर-12 यतीति श्रुतिः, एवं तेषामपि अत्यर्गलाहारग्रहणेऽपि न जातुचिदप्यजीर्णदोषो भवतीति, शकुनेरिव-पक्षिण इव पुरीपो-| तत्सर्गे निर्लेपतया 'फोसं'ति फोसः-अपानदेशः 'फुस उत्सर्गे' फुसन्ति-पुरीषमुत्सृजन्ति अनेनेति व्युत्पत्तेः, तथा पृष्ठं प्रतीतं अन्तरे च-पृष्ठोदरयोरन्तराले पावित्यर्थः अरू-जड़े चेति द्वन्द्वस्ते परिणता-विशिष्टपरिणामवन्तो येषां ते शकुनिप्फोसपृष्ठान्तरोरुपरिणताः, पग-कमलं उत्पलं-नीलोत्पलं यद्वा पग-पद्मकाभिधानं गन्धद्रव्यं उत्पलं च-उत्पल-18 कुष्ठं तयोः गन्धेन-सौरभेण सदृशः-समो यो निःश्वासस्तेन सुरभि-सुगन्धि वदनं-मुखं येषां ते पद्मोत्पलगन्धसदृशनिःश्वाससुरभिवदनाः 'छवी'ति छविमन्तः उद्दीप्तवर्णया सुकुमालया च त्वचा युक्ता इति भावः, निरातङ्का-नीरोगा इत्यर्थः उत्तमा-उत्तमलक्षणोपेताः प्रशस्ताः अतिशेषा-कर्मभूमिकमनुष्यापेक्षया अतिशायिनी अत एव निरुपमातं.वै.प्र.५ in Education Ilo nal For Private Personal use only R w.jainelibrary.org Page #54 -------------------------------------------------------------------------- ________________ तं. वै. प्र. ॥२५॥ उपमारहिता तनुः-शरीरं येषां ते उत्तमप्रशस्तातिशेषनिरुपमतनवः, एतदेव सविशेषमाह-'जल्लमल'० याति च युगलिकलगति चेति जल्लः पृषोदरादित्वान्निष्पत्तिः स्वल्पप्रयत्नापनेयः स चासौ मलश्च जल्लमलः स च कलङ्क च-दुष्टतिलकादिकं स्वरूपं मू. स्वेदश्च-प्रस्वेदः रजश्च-रेणुः दोषः-मालिन्यकारिणी चेष्टा तेन वर्जितं निरुपलेप च-मूत्रविष्ठाधुपलेपरहितं शरीरं येषां ते है जल्लमलकलङ्कस्वेदरजोदोषवर्जितनिरुपलेपशरीराः, सूत्रे च निरुपलेपशब्दस्य परनिपातः प्राकृतत्वात्, छायया शरीरप्रभया उद्योतितमङ्गं-शरीरं अंगं च-प्रत्यङ्गं येषां ते तथा । वज्रऋषभनाराचं संहननं येषां ते वज्रऋषभनाराच|संहननाः, समचतुरस्रं च तत् संस्थानं च समचतुरस्रसंस्थानं तेन संस्थिताः समचतुरस्रसंस्थानसंस्थिताः, अनयोरग्रे व्याख्या करिष्यामीति, षट् धनुःसहस्राणि अवसर्पिणीप्रथमारकापेक्षया ऊर्ध्वमुच्चत्वेन प्रज्ञप्ता इति, धनुःस्वरूपं जम्बूद्वीप-ली प्रज्ञप्तौ यथा-अणंताणं सुहुमपरमाणुपोग्गलसमुदयसमागमेणं वावहारिए परमाणू णिप्फज्जति, तत्थ णो सत्थं संका मइ, अणंताणं वावहारियपरमाणूणं समुदयसमिइसमागमेणं सा एगा उसण्हसण्हियाति वा अठ्ठ उसण्हसण्हियाउ सा भाएगा सहसण्हिया अट्ठ सहसण्हिया सा एगा उद्धरेणू अट्ट उद्धरेणू सा एगा तसरेणू अठ्ठ तसरेणू सा एगा रहरेणू ४ अट्ठरहरेणूहिं एगे देवकुरुउत्तरकुराणं मणुयाणं वालग्गे अट्ठ देवकुरुउत्तरकुरुवालग्गा से एगे हरिवासरम्मगवासाणं मणु याणं वालग्गे, एवं रम्मयहेरण्णहेमवएरण्णवयाणं मणुस्साणं पुनविदेहअवरविदेहाणं मणुस्साणं, अठ पुबविदेहाणं मणुस्साणं वालग्गा सा एगा लिक्खा अढ लिक्खाओ सा एगा जूया अट्ठ जूआओ से एगे जवमज्झे अह जवमझे से एगे अंगुले ॥२५॥ ४ाएतेणं अंगुलपमाणेणं छ अंगुलाई पाओ बारस अंगुलाई वितत्थी चउवीस अंगुलाई रयणी अडयालीसअंगुलाई कुच्छी हारियपरमाणूण सालसमृदयसमागमेणं वावहारचत्वेन प्रज्ञप्ता इति, धनस्प रिने व्याख्य Jain Education l o cal For Private & Personel Use Only M w .jainelibrary.org Page #55 -------------------------------------------------------------------------- ________________ Jain Education छष्णउअंगुलाई से एगे अक्खेति वा दंडेति वा धणुति वा जुएति वा मुसलेति वा नालियाति वा, एतेणं धणुप्पमाणेणं दो धणुस्सहस्साई गाउयमिति । तथा ते प्रथमारकमनुष्याः षट्पञ्चाशदधिकद्विपृष्ठकरण्डकशताः प्रज्ञप्ताः तीर्थङ्करैरिति, तथा तुवरीप्रमाणाहाराः षण्मासावशेषे आयुषि स्त्रीपुरुषयुगलप्रसवाः एकोनपञ्चाशद्दिनापत्यपालका दिनत्रये | आहारेच्छा : १, द्वितीयारके तु द्विक्रोशोच्चाः १२८ पृष्ठकरण्डकाः चतुःषष्टिदिनापत्यपालकाः बदरप्रमाणाहारकाः दिनद्वये आहारेच्छवः २, तृतीये अरके क्रोशोच्चाः ६४ पृष्ठकरण्डकाः ७९ दिनापत्यपालका : आमलकप्रमाणाहारकाः एकान्तराहारेच्छकाः ३, षट्पञ्चाशदन्तद्वीपे तु मनुष्याः अष्टधनुःशतप्रमाणशरीरोच्छ्रयाः चतुर्थाशिनः | चतुःषष्टिपृष्ठ करण्डकाः एकोनाशीतिदिनानि कृतापत्यरक्षा ः पल्योपमासंख्येयभागायुषः, तथा सर्वेऽपि युगलजीवाः निजायुः समे देवे हीनायुषि देवे वा उत्पद्यन्ते, सर्वयुगलजीवाः हस्त्यश्वकरभगोमहिष्यादीनां सद्भावेऽपि तत्परिभोगपराङ्मुखाः सत्यपि मणिकनकमौक्तिकादिके ममत्वाभिनिवेशरहिताः युगलक्षेत्रे विस्रसात एव शाल्यादीनि धान्यादीन्युपजायन्ते परं न ते मनुष्यादीनां परिभोगाय, दंशमशकयूकादयः चन्द्रसूर्योपरागादयश्च न भवन्तीति । तथा ते मनुष्याः 'णं' वाक्यालङ्कारे प्रकृत्या - स्वभावेन भद्रकाः परानुपतापहेतु कायवाङ्मनश्चेष्टाः प्रकृत्या - स्वभा | वेन न तु परोपदेशतः विनीताः - विनययुक्ताः प्रकृतिविनीताः प्रकृत्या उपशान्ताः प्रकृत्युपशान्ताः प्रकृत्यैव प्रतनव:अतिमन्दीभूताः क्रोधमानमायालोभा येषां ते तथा, अत एव मृदु- मनोज्ञं परिणामसुखावहं यन्मार्दवं तेन| सम्पन्नाः मृदुमार्दवसम्पन्नाः न कपटमार्दवोपेता इत्यर्थः, आ-समन्तात् सर्वासु क्रियासु लीना-गुप्ता आलीनाः - नोल्ब tional Page #56 -------------------------------------------------------------------------- ________________ A तं. वै. प्र. युगलिक स्वरूपं सू १४ AMCNMSACROSAROKSACC- HG 8 णचेष्टाकारिण इत्यर्थः भद्रकाः-सकल तत्क्षेत्रोचितकल्याणभाविनः विनीताः-बृहत्पुरुषविनयकरणशीलाः अल्पेच्छाः मणिकनकादिविषयप्रतिबन्धरहिताः अत एव 'असंनि०' न विद्यते सन्निधिरूपः सञ्चयो येषां ते तथा अचण्डा-न तीवकोपाः असिमषिकृषिवाणिज्यविवर्जिताः, तत्र अस्युपलक्षिताः सेवकाः पुरुषाः असयः मष्युपलक्षिता लेखनजीविनः मषयः कृषिरिति कृषिकर्मोपजीविनः, वाणिज्यमिति-वणिग्जनोचितवाणिज्यकलोपजीविनः एते न भवन्ति, तेषां सर्वेषां अहमिन्द्रत्वात् इति, 'विडिमान्तरेषु' कल्पद्रुमशाखान्तरेषु प्रासादाद्याकृतिषु निवसनं-आकालमावासो येषां ते विडिमान्तरनिवासिनः, ईप्सितान-मनोवाञ्छितान् कामान्-शब्दादीन् कामयन्ते इत्येवंशीलाः ईप्सितकामकामिनः गेहाकारेषु-गृहसदृशेषु वृक्षेषु-कल्पद्रुमेषु कृतो-निष्पादितः निलयः-आवासः यैस्ते गेहाकारवृक्षकृतनिलयाः, गृहाकारकल्पवृक्षसूचनेनान्येऽपि सूचिता द्रष्टव्याः, यदुक्तं प्रवचनसारोद्धारवृत्तौ यथा-मत्ताङ्गदाः १ भृताङ्गाः २ त्रुटिताङ्गाः ३ दीपाङ्गाः ४ ज्योतिरङ्गाः ५ चित्राङ्गाः ६ चित्ररसाः ७ मण्यङ्गाः ८ गेहाकाराः ९ अनग्नाः १०, तत्र मत्ताङ्गदानां फलानि विशिष्टानि विशिष्टबलवीर्यकान्तिहेतुविस्रसापरिणतसरससुगन्धिविविधपरिपाकागतहृद्यमद्यपरिपूर्णानि स्फु|टित्वा २ मद्यं मुश्चन्तीति १, भृताङ्गाः यथेह मणिकनकरजतादिमयविचित्रभाजनानि दृश्यन्ते तथैव विनसापरिणतः | स्थालकच्चोलकंसकरकादिभिर्भाजनैरिव फलैरुपशोभमानाः प्रेक्ष्यन्ते २, त्रुटिताङ्गेषु सङ्गतानि सम्यग् यथोक्तरीत्या | सम्बद्धानि त्रुटितानि-आतोद्यानि बहुप्रकाराणि ततविततघनशुषिरकाहलकादीनि ३, दीपाङ्गाः यथेह स्निग्धं प्रज्व| लन्त्यः काञ्चनमय्यो दीपिका उद्योतं कुर्वाणा दृश्यन्ते तद्वत् दीपाङ्गाः विस्रसापरिणताः प्रकृष्टोद्योतेन सर्वमुद्यो COCALCHALCASEASES Jain Educate national For Private & Personel Use Only C ww.jainelibrary.org Page #57 -------------------------------------------------------------------------- ________________ CASSASSAMACROSCALCOCOGE तयन्तो वर्तन्ते ४, ज्योतिषिकाः सूर्यमण्डलमिव स्वतेजसा सर्वमपि भासयन्तः सन्तीति ५, चित्राङ्गेषु माल्यमनेकप्रकारसरससुरभिनानावर्णकुसुमदामरूपं भवति ६, चित्ररसाः भोजनार्थाय भवन्ति, कोऽर्थः ?-विशिष्टदलिककलमशालिशालनकाः पक्वान्नप्रभृतिभ्योऽतीवापरिमितस्वादुतादिगुणोपेतेन्द्रियवलपुष्टिहेतुस्वादुभोज्यपदार्थपरिपूर्णैः फलमध्यैविराजमानाश्चित्ररसाः संतिष्ठन्ते इति ७ मण्यङ्गेषु वराणि भूषणानि विस्रसापरिणतानि कटककेयूरकुण्डलादीन्याभरणानि भवन्ति ८, गेहाकारनामकेषु कल्पद्रुमेषु विस्रसापरिणामत एव प्रांशुप्राकारोपगूढसुखारोहसोपानपङ्किविचित्रचित्रशालोचितकान्तानि अनेकसमप्रकटापवरककुट्टिमतलाधलङ्कृतानि नानाविधानि निकेतनानि भवन्ति ९, अनग्नेषु कल्पपादपेषु अत्यर्थ बहुप्रकाराणि वस्त्राणि विस्रसात एवातिसूक्ष्मसुकुमारदेवदूष्यानुकाराणि मनोहारीणि निर्मलानि उपजायन्त । इति १०। 'पुढविपुप्फे ति पृथिवीपुष्पफलाहाराः पृथिवी पुष्पफलानि च कल्पद्रुमाणामाहारो येषां ते तथा, 'ते मणुयगणा' ते मनुजगणाः-युगलधार्मिकवृन्दाः 'ण' वाक्यालङ्कारे प्रज्ञप्ता जगदीश्वरैः, यदुक्तं जीवाभिगमवृत्ती हे भगवन् ! पृथिव्याः कीदृशः आस्वादः?, भगवानाह-हे गौतम ! यथा गोक्षीरं चातुरक्यं-चतुःस्थानपरिणामपर्यन्तं, तच्चैवं-गवां पुण्डूदेशोद्भवेक्षुचारिणीनां अनातङ्कानां कृष्णानां यत्क्षीरं १ तदन्याभ्यः कृष्णगोभ्य एव यथोक्तगुणाभ्यः पानं दीयते २ तत्क्षीरमप्येवंभूताभ्योऽन्याभ्यः ३ तत्क्षीरमप्यन्याभ्यः ४ इति चतुःस्थानपरिणामपर्यन्तं, अन्ये त्वेवमाहुः-पुण्ड्रेक्षुचारिणीनां गवां लक्षस्य क्षीरमद्धार्द्धक्रमेण दीयते यावदेकस्याः क्षीरं तच्चातुरक्यमिति, एवंभूतं यच्चातुरक्यं गोक्षीरं खण्डगुडमत्स्यण्डिकोपनीतं मन्दाग्निकथितं, इतोऽपि पृथिव्याः आस्वादः इष्टतर इति, कल्पपादपसत्कानां पुष्पफलानां तु कीदृश आस्वादः, ACCAUCAUNCACLOSUGARCASTOCOM JainEducational For Private Personel Use Only ww.jainelibrary.org Page #58 -------------------------------------------------------------------------- ________________ मखावह भोजनं लक्षनिष्पन्न एवास्वाद इति। बरिसहनारायसंघयणे १ मणयाणं छेवढे । संहननसंस्थाने उपदेशश्च सू. १५गा.५४ यथा चक्रर्तिनः एकान्तसुखावहं भोजनं लक्षनिष्पन्नं शुभवर्णरसगन्धस्पर्शयुक्तं आस्वादनीयं अग्निवृद्धिकरं उत्साहवृ|द्धिकरं मन्मथजनकं, इतोऽपि चक्रवर्तिभोजनादिष्टतर एवास्वाद इति । है। आसी य समणाउसो! पुश्विं मणुयाण छविहे संघयणे, तंजहा-वजरिसहनारायसंघयणे १ रिसहनारायसं० २ नाराय०३ अद्धनारायसं०४ कीलियसं०५ छेवट्ठसंघयणे ६, संपइ खलु आउसो! मणुयाणं छेवढे संघयणे वइ आसी य आउसो ! पुष्विं मणुयाणं छबिहे संठाणे, तंजहा-समचतुरंसे १ नग्गोहपरिमडले २ सादि ३ खुजे ४ वामणे ५ हुंडे ६, संपइ खलु आउसो! मणुयाणं हुंडे संठाणं वइ । (सू० १५) संघयणं संठाणं उच्चत्तं आउयं च मणुयाणं । अणुसमयं परिहायइ ओसप्पिणिकालदोसेणं ॥१॥ (५०) कोहमयमायलोभा उस्सन्नं वडए य मणुयाणं । कूडतुलकूडमाणा तेणऽणुमाणेण सर्वति ॥२॥ (५१) विसमा अज तुलाओ विसमाणि य जणवएसु माणाणि । विसमा रायकुलाइं तेण उ विसमाई वासाइं ॥३॥ (५२) विसमेसु य वासेसुं हुंति असाराई ओसहिबलाई । ओसहिदुब्बल्लेण य आउं परिहायइ नराणं ४॥४॥ (५३) एवं परिहायमाणे लोए चंदुव कालपक्खम्मि । जे धम्मिया मणुस्सा सुजीवियं जीवियं तसिं ॥५॥ (५४) तथा 'आसी य समणा' आसन हे श्रमण! हे गौतम ! हे आयुष्मन् ! पूर्व मनुजानां षविधानि 'संघयणे'त्ति संहननानि दृढदृढतरादयः शरीरबन्धा इत्यर्थः, तद्यथा-वज्रर्षभनाराचं १ ऋषभनाराचं २ नाराचं ३ अर्द्धनाराचं ४ ॥ २७॥ Jain Educatio n al For Private & Personel Use Only dow.jainelibrary.org Page #59 -------------------------------------------------------------------------- ________________ कीलिका ५ सेवाः ६, वज्रादीनां कोऽर्थः?-ऋषभः-अस्थिद्वयस्यावेष्टकः पट्टः १ वज्रमिव वज्र-कीलिका २ नाराचंउभयतो मर्कटबन्धः ३ ततो द्वयोरस्नोरुभयतो मर्कटबन्धेन बद्धयोः पट्टाकृतिना तृतीयेनास्ना वेष्टितयोरुपरि तदस्थि त्रयभेदि कीलिकाकारं वज्राख्यमस्थियन्त्रं तद्वज्रर्षभनाराचं १ कीलिकारहितं ऋषभनाराचं २ पट्टरहितं केवलमर्कटबन्धं & नाराचं ३ यत्रैकपाधै मर्कटबन्धोऽपरपार्थे च कीलिका तदर्धनाराचं ४ यत्रास्थीनि च कीलिकामात्रबद्धानि तत्कीलि काख्यं ५ यत्र चास्थीनि परस्परपर्यन्तसंस्पर्शरूपसेवामात्रेण व्याप्तानि नित्यं स्नेहाभ्यङ्गादिपरिशीलनमपेक्षन्ते तत् सेवया ऋतं-व्याप्तं सेवातं ६, सम्प्रति-इदानीं पञ्चमारके खलु-निश्चये हे आयुष्मन् ! मनुजाना सेवा संहननं वर्तते, तत्र श्रीवीरात्सप्तत्यधिकशत १७० वर्षे श्रीस्थूलभद्रे स्वर्ग गते चरमाणि चत्वारि पूर्वाणि आद्यसंस्थानमाद्यसंहननं महाप्राणध्यानं च गतं, तथा श्रीवीरात् ५८४ वर्षे श्रीवले दशमं पूर्व संहननचतुष्कं च गतमिति । तथा आसन हे आयुष्मन् ! पूर्व मनुजानां षविधानि 'संठाणे'त्ति सन्तिष्ठन्ति प्राणिन एभिराकारविशेषैरिति संस्थानानि, तद्यथा-'समचतुरंसे'त्ति समं-नाभेरुपर्यधश्च सकलपुरुषलक्षणोपेतावयवतया तुल्यं तच्च तच्चतुरस्रं च-अन्यूनाधिकाश्चतस्रोऽप्यस्रयो यस्य तत्समचतुरस्र, अस्रयश्च पर्यङ्कासनोपविष्टस्य जानुनोरन्तरमासनस्य ललाटोपरिभागस्य चान्तरं दक्षिणस्कन्धवामजानुनोरन्तरं वामस्क-12 न्धदक्षिणजानुनोश्चान्तरमिति संस्थानं-आकारः समचतुरस्रसंस्थानं १ न्यग्रोधवत् परिमण्डलं यस्य यथा न्यग्रोध उपरि | सम्पूर्णप्रमाणोऽधस्तु हीनस्तथा यत् संस्थानं नाभेरुपरि सम्पूर्णमधस्तु न तथा तत् न्यग्रोधपरिमण्डलमुपरिविस्तारबहुलमिति भावः २ आदिरिहोत्सेधाख्यो नाभेरधस्तनो देहभागो गृह्यते ततः सह आदिना-नाभेरधस्तनभागेन यथोक्तप्रमा Jain Education in For Private & Personel Use Only Mainelibrary.org Page #60 -------------------------------------------------------------------------- ________________ 484-800 तं. वै. प्र. ॥२८॥ संहननसस्थाने उपदेशश्च सू. १५गा.५४ AGROCCASSROOMCOMMOREASONG णलक्षणेन वर्तते इति सादि उत्सेधबहुल मिति भावः, इदमुक्तं भवति-यत् संस्थानं नाभेरधः प्रमाणोपपन्नमुपरि हीनं तत् सादीति ३ यत्र शिरोग्रीवाहस्तपादादिकं यथोक्तप्रमाणलक्षणोपेतं न पृष्ठयुदरादि तत् कुब्जं ४ यत्र पुनरु| रउदरपृष्ट्यादिप्रमाणलक्षणोपेतं शिरोग्रीवाहस्तपादादिकं च हीनं तद् वामनं ५ यत्र तु सर्वेऽप्यवयवाः प्रमाणलक्षहाणपरिभ्रष्टास्तत् हुंडं ६, सम्प्रति खलु-निश्चये हे आयुष्मन् ! मनुजानां हुण्डं संस्थानं वर्तते, अथोपदेशं ददातीत्याह 'संघयण' संहननं संस्थानं शरीरादेरुच्चत्वम्-उच्छ्यमानं आयुश्च मनुजानां चकारादन्येषां अपि अनुसमय-समयं समय प्रति परिहीयते अवसर्पिणीकालदोषेणेति ॥१॥'कोहमा०' क्रोधमानमायालोभाश्च उस्सन्नं-प्रवाहेण वर्धन्ते-पूर्वमनुष्या|पेक्षया विशेषतो वर्धन्ते, मनुष्याणां कूटतुलानि-कूटतोलनाद्युपकरणानि कूटमानानि-कूटकुडवप्रस्थादिमानानि च वर्द्धन्ते तेन कूटतुलादिनाऽनुमानेन-अनुसारेण 'सवं'ति क्रयाणकवाणिज्यादिकं कूटं वर्द्धते इति ॥ २॥ 'विस' विषमाः अर्पणायान्याः ग्रहणायान्याश्च अद्य दुष्पमाकाले तुला तथा जनपदेषु-मगधादिदेशेषु मानानि-कुडवसेतिकादिप्रमाणानि विषमाणि-असमानि जातानि, चशब्दादनेकप्रकारवञ्चनानि, तथा विषमाणि-अनेकान्यायकारकाणि राजकुलानि वर्तन्ते, अथ तेन कारणेन तुशब्दोऽप्यर्थः वर्षाण्यपि-संवत्सराण्यपि विषमाणि-दुःखरूपाणि जातानीति ॥३॥ 'विसमे' विषमेषु वर्षेषु सत्सु भवन्ति असाराणि-सारवर्जितानि औषधिवलानि-गोधूमादिवीर्याणि, औषधिदुर्बलत्वेन है|नराणामन्येषामपि आयुः-जीवितं परिहीयते-शीघ्र क्षीयते इति ॥४॥'एवं' एवमुक्तप्रकारेण परिहीयमाने लोके कृष्ण JainEducation For Private & Personal use only w.jainelibrary.org Page #61 -------------------------------------------------------------------------- ________________ * ARRANG पक्षे चन्द्रवत् ये धार्मिकाः-धर्मयुक्ताः मनुष्यास्तेषां जीवितं-जीवितकालः सुजीवितं-सुष्टु जीवितं ज्ञातव्यमिति ॥५॥ अथ शतवर्षायुःपुरुषत्य कियंतो युगायनादयो भवन्तीति दर्शयन्नाह___ आउसो ! से जहा नाम ए केइ पुरिसे पहाए कयवलिकम्मे कयकोऊयमंगलपायच्छित्ते सिरसि पहाए कंठेमालाकडे आविद्धमणिमुवन्ने अयसुमहग्यवत्थपरिहिए चंदणोक्किन्नगायसरीरे सरससुरहिगंधगोसीसचंदणाणुलित्तगत्ते सुइमालावन्नगविलेवणे कप्पियहारद्धहारतिसरयपालंबपलंबमाणे कडिसुत्तयसुकयसोहे पिणद्धगेविजअंगुलिज्जगललियंगयललियकयाभरणे नाणामणिकणगरयणकडगतुडियथंभियभुए अहियरुवसस्सिरीए कुंडलुजोबियाणणे मउडदिन्नसिरए हारुत्थयसुकयरइयवच्छे पालंबपलंबमाणसुकयपडउत्तरिजे मुद्दियापिंगलंगुलिए नाणामणिकणगरयणविमलमहरिहनिउणोवियमिसिमिसंतविरइयसुसिलद्वविसिहलहआविद्धवीरवलए, किं बहुणा ? कप्परुक्खोविव अलंकियविभूसिए सुइपयए भवित्ता अम्मापियरो अभिवाद विजा ॥ तए णं तं पुरिसं अम्मापियरो एवं वइज्जा-जीव पुत्ता ! वाससयंति, तंपियाई तस्स नो बहुयं भवइ, कम्हा ?, वाससयं जीवंतो वीसं जुगाइं जीवइ, वीसई जुगाई जीवंतो दो अयणसयाई जीवइ, दो अयणसयाई जीवंतो छ उउसयाई जीवइ, छ उऊसयाई जीवंतो बारस माससयाई जीवइ, बारस माससयाई जीवंतो चउवीसं पक्खसयाई जीवइ, चउवीसं पक्खसयाई जीवन्तो छत्तीसं राइंदियसहस्साई जीवइ, छत्तीसं राईदियसहस्साई जीवंतो दस असीयाई मुहुत्तसयसहस्साई जीवइ, दस असीयाइं मुहुत्त *********** Jain Education For Private Personal Use Only jainelibrary.org Page #62 -------------------------------------------------------------------------- ________________ तं. वै. प्र. तन्दुलादिगणना सू. ॥२९॥ सयसहस्साई जीवंतो चत्तारि उस्सासकोडीसए सत्त य कोडीओ अडयालीसं च सयसहस्साई चत्तालीसं च सहस्साई जीवइ, चत्तारि ऊसासकोडीसए जाव चत्तालीसं च ऊसाससहस्साई जीवंतो अद्धतेवीसं तंडुलबाहे भुंजइ ॥ कहमाउसो! अद्धतेवीसं तंदुलवाहे भुंजइ ।, गोयमा! दुब्बलाए खंडियाणं बलियाए छडियाणं खयरमुसलपञ्चायाणं ववगयतुसकणियाणं अखंडाणं अफुडियाणं फलगसरियाणं एक्ककबीयाणं अद्धतेरसपलियाणं पत्थएणं, सेवियणं पत्थए मागहए कल्लं पत्थो सायं पत्थो चउसट्ठी तंदुलसाहस्सीओ मागहओ पत्थओ बिसाहस्सिएणं कवलेणं बत्तीसं कवला पुरिसस्स आहारो अट्ठावीसं इत्थीयाए चउवीसं पंडगस्स, एवामेव आउसो! एयाए गणणाए दो असइओ पसई दो पसईओ सेहआ होइ चत्तारि सेइआ कुलओ चत्तारि कुलया पत्थो चत्तारि पत्था आढगं सट्टीए आढयाण जहण्णए कुंभे असीइए आढयाणं मज्झिमे कुंभे आढयसयं उक्कोसए कुंभे अट्ठेव आढगसयाणि बाहो, एएणं बाहप्पमाणेणं अद्धतेवीसं तंदुलबाहे भुंजइ॥ 'आउसो! से जहां' हे आयुष्मन् ! स यथानामको-यत्प्रकारनामा देवदत्तादिनामेत्यर्थः, अथवा 'से' इति सः यथेति दृष्टान्तार्थः नामेति सम्भावनायां ए इति वाक्यालङ्कारे कश्चित् पुरुषः स्नातः-कृतस्नानः स्नानानन्तरं कृतं-निष्पा४दितं बलिकर्म-स्वगृहदेवतानां पूजा येन सः कृतबलिका, तथा कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तार्थ-दुःस्वमादि विघातार्थमवश्यकरणीयत्वाद्येन स तथा, तत्र कौतुकानि-मषीतिलकादीनि मङ्गलानि तु-सिद्धार्थकदध्यक्षतदूर्वाकरा Jan Educatie Dtional For Private Personel Use Only How.jainelibrary.org Page #63 -------------------------------------------------------------------------- ________________ दीनि, शिरसि-उत्तमाङ्गे स्नातः-कृतस्नानः, पूर्व देशस्नानमुक्तमिह तु सर्वस्नानमिति न पौनरुक्त्यं, कण्ठे-ग्रीवायां 'मालकडे'त्ति कृता माला-पुष्पमाला येन स कृतमालः प्राकृतत्वात् 'मालकडे'त्ति, आविद्धानि-परिहितानि मणिसुवर्णानि । येन स तथा, तत्र 'मणि'त्ति मणिमयानि भूषणानि एवं सुवर्णमयानीति, अहर्त-मलमूषकादिभिरनुपहतं प्रत्यग्रमि-|| त्यर्थः सुमहायं-बहुमूल्यं वस्त्रं परिहितं येन स तथा, चन्दनेन-श्रीखण्डेनोत्कीर्ण-चर्चितं गात्रं-शरीरं येन स तथा, सरसेन-रसयुक्तेन सुरभिगन्धेन-सुष्ठ गन्धयुक्तेन गोशीर्षचन्दनेन-हरिचन्दनेन 'अन्विति' अतिशयेन लिप्तं-विलेपनरूपं कृतं गात्रं-शरीरं यस्य स तथा, शुचिनी-पवित्रे माला-पुष्पमाला वर्णकं विलेपनं च-मण्डनकारि कुङ्कुमादि | विलेपनं यस्य स तथा, कल्पितो-विन्यस्तो हारः-अष्टादशसरिकोऽर्धहारो-नवसरिकः त्रिसरक-प्रतीतमेव यस्य स तथा, प्रालंबो-झुम्बनकं प्रलम्बमानो यस्य स तथा, कटिसूत्रेण-कट्याभरणविशेषेण सुष्टु कृता शोभा यस्य स तथा, ततः पदत्रयस्य कर्मधारयः, अथवा कल्पितहारादिभिः सुष्टु कृता शोभा यस्य स तथा, पिनद्धानि-परिहितानि ग्रैवेयकाङ्गलीयकानि कण्ठकाख्योर्मिकाख्यानि येन स तथा, तथा 'ललियंगय'त्ति ललिताङ्गके-शोभमानशरीरे अन्यान्यपि ललितानि-शोभनानि कृतानि-न्यस्तानि आभरणानि-सारभूषणानि यस्य स तथा, ततः पदद्वयस्य कर्मधारयः, नानामणिकनकरत्नानां कटकत्रुटिकैः-हस्तबाह्वाभरणविशेषैः बहुत्वात् स्तम्भिताविव स्तम्भितौ भुजौ यस्य स तथा, अधिकरूपेण सश्रीकः-सशोभो| यः स तथा, कुण्डलाभ्यां-कर्णाभरणाभ्यामुद्योतितं-उद्योतं प्रापितमाननं-मुखं यस्य स तथा, मुकुटदीप्तशिरस्कः, हारेणावस्तृत-आच्छादितं तेनैव सुष्टु कृतं रतिदं च वक्षः-उरो यस्यासौ हारावस्तृतसुकृतरतिदवक्षाः (क्षसः), प्रलम्बेन-दीर्पण Jain Education sa For Private & Personel Use Only Galiww.jainelibrary.org Page #64 -------------------------------------------------------------------------- ________________ तं. वै.प्र. ॥३०॥ -CONGRECAR १६ प्रलम्बमानेन च सुष्ठ कृतं पटेन तु उत्तरीयं-उत्तरासङ्गो येन स तथा, मुद्रिकाः-अङ्गल्याभरणानि ताभिः पिङ्गलाः-कपिला तन्दुलादिअङ्गलयो यस्य स तथा, नानामणिकनकरलैर्विमलानि-विगतमलानि महाहाणि-महार्णणि निपुणेन शिल्पिना 'उविय'त्तिाद गणना सू. परिकमितानि 'मिसिमिसिंत'त्ति दीप्यमानानि यानि विरचितानि-निवृत्तानि सुश्लिष्टानि-सुसन्धीनि विशिष्टानि-IN अन्येभ्यो विशेषवन्ति लष्टानि-मनोहराणि आविद्धानि-परिहितानि वीरवलयानि येन स तथा, सुभटो हि यदि कश्चिद-15 न्योऽप्यस्ति वीरव्रतधारी तदा असौ मां विजित्य मोचयत्वेतानि वलयानीति स्पर्धयन यानि कटकानि परिदधाति तानि वीरवलयानीत्युच्यन्ते, किंबहुना वर्णितेनेति शेषः, कल्पवृक्ष इवालङ्कृतो दलादिभिर्विभूषितश्च फलादिभिः एवमसावपि । मुकुटादिभिरलङ्कतो विभूषितश्च भवति वस्त्रादिभिरिति, शुविपदं-पवित्रस्थानमित्यर्थः, भूत्वा भूयः अम्बापितरौ-मातापि-13 तरावभिवादयते-पादयोः प्रणिपातं करोतीत्यर्थः। ततः-अभिवादनानन्तरं 'ण'मिति वाक्यालङ्कारे तं पुरुषं-स्वपुत्रलक्षणं मातापितरौ एवं वदेतां-कथयतां इत्यर्थः-हे पुत्र! त्वं जीव वर्षशतमिति, अथ यदि तस्य पुत्रस्य वर्षशतप्रमाणमायुः स्यात् तदास जीवति नान्यथेति, तदपिच आयुः 'आईति अलङ्कारे तस्य-वर्षशतायुःपुरुषस्य न बहुकं-वर्षशताधिकं भवति, कस्मात् ?, यस्माद् वर्षशतं जीवन् विंशतियुगान्येव जीवति निरुपक्रमायुष्कत्वात् , तत्र युगं-चन्द्रादिवर्षपश्चात्मकमिति १विंशतियुगानि जीवन् पुरुषः द्वे अयनशते जीवति, तत्रायनं षण्मासात्मकमिति २ द्वे अयनशते जीवञ्जीवः पडू ऋतुशतानि जीवति, तत्रतुः मासद्वयात्मकः ३ पडू ऋतुशतानि जीवन् जन्तुादश मासशतानि जीवति द्वादश 3॥३० मासशतानि जीवन् प्राणी चतुर्विंशतिपक्षशतानि जीवति २४०० चतुर्विंशतिपक्षशतानि जीवन् षट्त्रिंशदहो । NAGARIMARCH R OCALGCRECORICADER JainEducation For Private Personel Use Only M ainelibrary.org Page #65 -------------------------------------------------------------------------- ________________ | CASCARSCOCCARKESTROGRECENERA रात्रसहस्राणि जीवति सत्त्वः ३६०००,६ षट्त्रिंशदहोरात्रसहस्राणि जीवन् असुमान दश मुहूर्तलक्षाण्यशीतिमुहर्तसहस्राणि १०८०००० (च) जीवति ७ दशलक्षमुहूर्ताण्यशीतिमुहूर्त सहस्राणि (च) जीवन् देहधारी चत्वार्युच्छ्वासकोटिशतानि सप्तकोटीः अष्टचत्वारिंशच्छतसहस्राणि चत्वारिंशत्सहस्राणि च जीवति देहभृत् ४०७४८४००००, ८ चत्वार्युच्छासकोटिशतानि यावच्चत्वारिंशदुच्छ्वाससहस्राणि जीवन् सार्धद्वाविंशतिं तन्दुलवाहान् वक्ष्यमाणस्वरूपान् भुनक्ति। कथम् ?-हे आयुष्मन् !-हे सिद्धार्थनन्दन ! सार्धद्वाविंशतितन्दुलवाहान भुनक्ति संसारीति ?, हे गौतम ! दुर्बलिकया स्त्रिया खण्डितानां बलवत्या रामया छटितानां सूर्यादिना खदिरमुशलप्रत्याहतानामपगततुषकणिकानामखण्डाना-सम्पू वयवानामस्फुटितानां-राजिरहितानां 'फलगसरियाणं ति फलकविनीतानां कर्करादिकर्षणेनैकैकबीजानां वीननार्थ पृथक् पृथकृतानामित्यर्थः, एवंविधानां सार्धद्वादशपलानां तन्दुलानां प्रस्थ को भवति, 'ण' वाक्यालङ्कारे, पलमानं यथापञ्चभिर्गुञ्जाभिर्माषः षोडशमाषैः कर्षः अशीतिगुञ्जाप्रमाण इत्यर्थः स यदि कनकस्य तदा सुवर्णसंज्ञः नान्यस्य रजतादेरिति, चतुर्भिः कः पलमिति विंशत्यधिकशतत्रयगुञ्जाप्रमाणमित्यर्थः ३२०, सोऽपि च प्रस्थकः मगधे भवो मागध इत्युच्यते, 'कलंति श्वः प्रातःकाल इत्यर्थः, प्रस्थो भवति भोजनायेति १ 'साय'मिति सन्ध्यायां प्रस्थो भोजनायेति २। एकस्मिन् मागधके प्रस्थके कति तन्दुला भवन्तीत्याह-'चउसट्टि' चतुःषष्टितन्दुलसाहनिको मागधः प्रस्थो भवत्येका, एकः कवलः कतिभिः तन्दुलैः स्यादित्याह-'बिसाहस्सिएणं कवलेणं ति द्विसाहस्रिकेण तन्दुलेन कवलो भवति, तत्र गुञ्जाः कति भवन्ति ?, यथा-एकविंशत्यधिकशतप्रमाणाः किञ्चिन्यूना एका गुञ्जा चेति, अनेन कवलमानेन पुरुषस्य द्वात्रिंशत्क Jnin Educatio n al For Private & Personal use only Tww.jainelibrary.org Page #66 -------------------------------------------------------------------------- ________________ तं. वै. प्र. ॥ ३१ ॥ Jain Education | वलरूप आहारो भवति १ स्त्रिया अष्टाविंशतिकवलरूप आहारः २ पण्डकस्य नपुंसकस्य चतुर्विंशतिकवलरूप आहारः ३ 'एवामेव'त्ति उक्तप्रकारेण वक्ष्यमाणप्रकारेण च हे आयुष्मन् ! एतया गणनया एतत्पूर्वोक्तं मानं भवति ॥ अथासत्यादिमानपूर्वकमष्टाविंशतिसहस्राधिकलक्षतन्दुलमानं चतुःषष्टिकवलप्रमाणं एवंविधं प्रस्थद्वयं प्रतिदिनं भुञ्जन् शतवर्षेण कति तन्दुलवाहान् कति तन्दुलांश्च भुनक्तीत्याह- 'दो असईउ पसई' इत्यादि, धान्यभृतोऽवाखीकृतो हस्तोऽसतीत्युच्यते द्वाभ्यामसतीभ्यां प्रसृतिः १ द्वाभ्यां प्रसृतिभ्यां सेतिका भवति २ चतसृभिः सेतिकाभिः कुडवः ३ चतुर्भिः कुडवैः प्रस्थः ४ चतुर्भिः प्रस्थैराढकः ५ पष्ट्याssढकैर्जघन्यकुम्भः ६ अशीत्याऽऽढकैर्मध्यम कुम्भः ७ आढकशतेनोत्कृष्टः कुम्भः ८, अष्टभिराढकशतैर्वाहो भवति ९, अनेन वाहप्रमाणेन सार्धद्वाविंशतिं तन्दुलवाहान् भुनक्ति वर्षशतेनेति । तन्दुलादिगणना सू. १६ गणियनिट्ठिा - 'चत्तारि य कोडिसया सट्ठि चैव य हवंति कोडीओ । असीई च तंदुल सय सहस्सा हवंतित्तिमक्खायं ४६०८००००००||१||५५॥ तं एवं अद्धतेवीसं तंदुलबाहे भुंजतो अछट्टे मुग्गकुंभे भुंजइ, अद्धछट्टे मुग्गकुंभे भुंजतो चउवीसं नेहाढगसयाई भुंजइ, चउवीसं नेहाढगसयाई भुंजतो छत्तीसं लवणपलसहस्साइं भुंजइ, छत्तीसं लवणपलसहस्साई भुंजतो छप्पडगसाङगसयाइं नियंसेइ दोमासिएण परियहणं मासिएण वा परियहेणं बारस पडसाडगसयाई नियंसेइ, एवामेव आउसो ! वाससयाउयस्स सर्व्वं गणियं । तुलियं मवियं नेहलवण भोयणच्छायपि ॥ एवं गणियप्पमाणं दुविहं भणियं महरिसीहिं, जस्सत्थि । ॥ ३१ ॥ तस्स गुणिज्जइ जस्स नत्थि तस्स किं गणिज्जइ ? ॥ jainelibrary.org Page #67 -------------------------------------------------------------------------- ________________ Jain Education तांश्च वाप्रमाणतन्दुलान् गणयित्वा - सङ्ख्यां कृत्वा निर्दिष्टाः - कथिताः, यथा - चत्वारि कोटिशतानि षष्टिश्चैत्र कोटयः अशीतिस्तन्दुलशतसहस्राणि भवन्तीत्याख्यातं कथितं १, कथं, एकेन प्रस्थेन चतुःषष्टितन्दुलसहस्राणि भवन्ति, प्रस्थद्वयेनाष्टाविं | शतिसहस्राधिकं लक्षं भवति, प्रतिदिनं द्विभजनेन उक्तप्रमाणान् तन्दुलान् भुंक्ते इति, कथं अष्टाविंशतिसहस्राधिकलक्षं ? वर्षशतस्य पत्रिंशद्दिनसहस्रमानत्वात् पत्रिंशत्सहस्रैर्गुण्यन्ते ४६०८ शून्यानि पञ्च भवन्ति, चत्वारि कोटिशतानि | षष्टिः कोटयः अशीतिर्लक्षाणि तन्दुलानामिति । 'तं एवं ति तदेवं सार्धद्वाविंशतिं तन्दुलवाहान् भुञ्जानः सार्धपञ्चमुद्गकुम्भान् भुंक्ते सार्धपञ्चं मुद्रकुंभान् भुञ्जन् चतुर्विंशतिं स्नेहाढकशतानि भुंक्ते चतुर्विंशतिस्नेहाढकशतानि भुञ्जन् पत्रिंशलवणपलसहस्राणि भुनक्ति, पत्रिंशलवणपरसहस्राणि भुञ्जन् षट् पट्टकशाटकशतानि 'नियंसेइ'त्ति परिदधाति, द्वाभ्यां मासाभ्यां 'परियहणं' ति परावर्त्तमानत्वेनेति वा अथवा मासिकेन परावर्त्तनेन द्वादश पट्टशाटकशतानि 'नियंसेइ 'त्ति | परिदधाति, 'एवामेवे 'ति उक्तप्रकारेण हे आयुष्मन् ! वर्षशतायुषः पुरुषस्य सर्वं गणितं तन्दुलप्रमाणादिना तुलितं पलप्रमाणादिना मवितमसतिप्रसृत्यादिना प्रमाणेन, तत् किमित्याह ? - स्नेहलवणभोजनाच्छादनमिति । एतत् पूर्वोक्तं गणितप्रमाणं | द्विधा भणितं महर्षिभिः, यस्य जन्तोरस्ति तन्दुलादिकं तस्य गुण्यते, यस्य तु नास्ति तस्य किं गुण्यते ?, न किमपीति । ववहारगणियदि सुमं निच्छयगयं मुणेयवं । जइ एयं नवि एवं विसमा गणणा मुणेया ॥ १ ॥ | (५६) कालो परमनिरुडो अविभज्जो तं तु जाण समयं तु । समया य असंखिज्जा हवंति उस्सासनिस्सासे ॥ २ ॥ ( ५७ ) हट्ठस्स अणवगल्लस्स, निरुवट्ठिस्स जंतुणो । एगे ऊसासनीसासे, एस पाणुन्ति jainelibrary.org Page #68 -------------------------------------------------------------------------- ________________ तं. वै. प्र. ॥३२॥ वुच्चइ ॥३॥ (५८) सत्त पाणूणि से थोवे, सत्त थोवाणि से लवे । लवाणं सत्तहत्तरीए, एस मुहत्ते उच्छासावियाहिए ॥ ४॥ (५९) एगमेगस्स णं भंते! मुहुत्तस्स केवइया ऊसासा वियाहिया ?, गोयमा !-तिन्नि | दिगणना सहस्सा सत्त य सयाण तेवत्तरिं च ऊसासा । एस मुहुत्तो भणिओ सवेहिं अणंतनाणीहिं ॥५॥ (६०)। गा.८२ दो नालिया मुहुत्तो सहि पुण नालिया अहोरत्तो । पन्नरस अहोरत्ता पक्खो पक्खा दुवे मासो ॥६॥ (६१) दाडिमपुप्फागारा लोहमई नालिया उ कायवा। तीसे तलंमि छिदं छिद्दपमाणं पुणो वुच्छं ॥७॥ (६२) छन्नउइपुच्छवाला तिवासजायाऍ गोतिहाणीए । असंवलिया उज्जा य नायवं नालियाछिदं ॥८॥ (६३) अहवा उ पुच्छवाला दुवासजाया गयकरेणूए । दो वाला अग्भग्गा नायचं नालियाछिदं ॥९॥ (६४) अहवा सुवन्नमासा चत्तारि सुवटिया घणा सूई । चउरंगुलप्पमाणा नायचं नालियाच्छिदं ॥१०॥ (६५) उदगस्स नालियाए हवंति दो आढयाओ परिमाणं । उदग च भाणियवं जारिसयं तं पुणो वुच्छ ॥११॥ (६६) उदगं खलु नायचं काय, दूसपपरिपूयं । मेहोदगं पसन्नं सारइयं वा गिरिनईए ॥१२॥ (१७) बारसमासा संवच्छरो य पक्खाउ ते उ चउवीसं । तिन्नेव य सढिसया हवंति राइंदियाणं च ॥ १३ ॥ (६८) एगं च सयसहस्सं तेरस चेव य भवे सहस्साई । एगं च सयं नउयं हुंति अहोरत्त ऊसासा ॥१४॥ (६९) तित्तीस सयसहस्सा पंचाणउई भवे सहस्साइं । सत्त य सया अणूणा हवंति मासेण ऊसासा ॥ १५॥ (७०) का॥३२॥ चत्तारि य कोडीओ सत्तेव य हुँति सयसहस्साइं । अडयालीससहस्सा चत्तारि सया य वरिसेण ॥१६॥ in Education Kotional For Private & Personel Use Only jainelibrary.org Page #69 -------------------------------------------------------------------------- ________________ (७१) चत्तारि य कोडिसया सत्त य कोडिओ हुँति अवराओ । अडयाल सयसहस्सा चत्तालीसं सहस्साई ॥ १७॥ (७२) वाससयाउस्सेए उस्सासा इत्तिया मुणेयवा । पिच्छह आउस्स खयं अहोनिसं झिज्झमा-181 णस्स ॥ १८ ॥ (७३) राइंदिएण तीसं तु मुहुत्ता नव सयाई मासेणं । हायंति पमत्ताणं न य णं अबुहा वियाणंति ॥ १९॥ (७४) तिन्नि सहस्से सगले छच्च सए उडुवरो हरइ आउं । हेमन्ते गिम्हासु य वासासु य होइ नायवं ॥ २०॥ (७५) वाससयं परमाऊ इत्तो पन्नास हरइ निदाए । इत्तो वीसइ हावइ बालत्ते वुडभावे य ॥ २१ ॥ (७६) सीउण्हपंथगमणे खुहापिवासा भयं च सोगे य । नाणाविहा य रोगा हवंति तीसाइ पच्छद्धे ॥ २२॥ (७७) एवं पंचासीई नट्ठा पण्णरसमेव जीवंति । जे हुंति वाससइया न य सुलहा |वाससयजीवा ॥ २३ ॥ (७८) एवं निस्सारे माणुसत्तणे जीविए अहिवडते । न करेह चरणधम्मं पच्छा पच्छाणुताहेहा ॥ २४ ॥ (७९) घुटुंमि सयं मोहे जिणेहिं वरधम्मतित्थमग्गस्स । अत्ताणं च न याणह इह जाया कम्मभूमीए ॥ २५ ॥ (८०) नइवेगसमं चंचलं जीवियं जुवणं च कुसुमसमं । सुक्खं च जमनियत्तं तिनिवि तुरमाणभुजाई ॥ २६ ॥ (८१) एयं खु जरामरणं परिक्खिवह वग्गुरा व मयजूहं । न य णं पिच्छह | 8 तापत्तं संमूढा मोहजालेणं ॥ २७ ॥ (८२) 'ववहार'गाथा, व्यवहारगणितं एतद् दृष्टं-स्थूलन्यायमङ्गीकृत्य कथितं मुनिभिः सूक्ष्म-सूक्ष्मगणितं निश्चयगतं ज्ञातव्यं, यद्येतन्निश्चयगतं भवति तदैतद् व्यवहारगणितं नास्त्येव, अतो विषमा गणना ज्ञातव्येति ॥१॥ अथ पूर्वोक्तं समयादि-18 MAXISHAXSOSAAMISHARA KACAX Jan Education For Private Personel Use Only jainelibrary.org Page #70 -------------------------------------------------------------------------- ________________ तं. वै. प्र. व. चशब्दादसङ्ग्यसमयात्मिकाSहितस्य निरुवकिट्ठस्से तिलश मनः स्तोकैः स लयः क उच्छासादिगणना गा.८२ ॥३३॥ स्वरूपमाह-'कालो' यः कालः परमनिरुद्धः-अत्यन्तसूक्ष्मः अविभाज्यो-विभागीकर्तुमशक्यस्तमेव कालं-समयं जानीहि त्वं, चशब्दादसङ्ख्यसमयात्मिकाऽऽवलिकाऽपि ज्ञेया, एकस्मिन्निःश्वासोच्छासेऽसङ्ख्येयाः समया भवन्ति ॥ २॥ 'हट्ट' हृष्टस्य-समर्थस्य 'अणवगल्लस्से'ति रोगरहितस्य 'निरुवकिट्ठस्से ति क्लेशरहितस्य जन्तोः-जीवस्यैको निःश्वासोच्छासः एषः प्राण इत्युच्यते इति ॥ ३ ॥ 'सत्त०' सप्तभिः प्राणैः स स्तोकः कथ्यते, सप्तभिः स्तोकैः स लवः कथ्यते, लवानां सप्तसप्तत्या एष मुहूर्तों व्याख्यातः॥४॥ 'एगमे०' एकैकस्य हे भदन्त ! मुहूर्तस्य कियन्त उच्छासा व्याख्याताः?, हे गौतम! |'तिन्निगाहा. त्रिभिः सहस्रः सप्तभिः शतैः त्रिसप्तत्योच्छासैः ३७७३ एष मुहर्तो भणितः सर्वैरनन्तज्ञानिभिः ॥५॥ 'दो नालि.' द्वाभ्यां नालिकाभ्यां-घटिकाभ्यां मुहूर्तः स्यात्, षष्ट्या नालिकाभिरहोरात्रः, पञ्चदशभिरहोरात्रैः पक्षः, द्वाभ्यां पक्षाभ्यां मास इति भावार्थः ॥६॥ अथ उक्तनालिकायाः-स्वरूपमाह-दाडिमेति दाडिमपुष्पाकारा लोहमयी। नालिका-घटिका कर्त्तव्या भवति, तस्या नालि कायातले-अधोभागे छिद्र-रन्धं कृतं भवति, छिद्रप्रमाणं पुनः वक्ष्ये शिष्यज्ञानायेति ॥७॥'छन्न'त्ति षण्णवतिपुच्छ वाला-लामुलकेशाः, कस्याः-गोतिहाणीए'त्ति गोवच्छिकायाः, किंभू-I तायाः ?-'तिवासजायाए'त्ति त्रिवर्षजातायाः, जन्मतो वर्षत्रयाणि जातानीत्यर्थः, किंभूताः केशाः?-असंवलिताः न * खितानखिटिकाकारा जाताः, अत एव ऋजुकाः-सरलाः एषां वालानां घनमेकीभूतानां यादृशं प्रमाणं भवति तादृशं नालिकाच्छिद्रं ज्ञातव्यमिति ॥ ८ ॥'अहवा' अथवा पुच्छवालौ द्वौ, कस्याः ?-'गयकरेणूए'त्ति गजकलभिकायाः, किंभूताया?-द्विवर्षजातायाः, किंभूतौ वालौ ?-अभग्नौ, अनेन वालद्वयमानेन नालिकाच्छिद्रं ज्ञातव्यमिति ॥९॥'अह या छिद्रं-रन्धं कृतं पाए ति गोवच्छिकावालता न तो वर्षत्रयाणि जातानात्यगोतिहाणीए'त्ति गोवाण पुनः वक्ष्ये । ॥ २३ ॥ ॥ ३३ ॥ Jain Education Monal For Private & Personel Use Only Mw.jainelibrary.org Page #71 -------------------------------------------------------------------------- ________________ वा सु०' अथवा चतुर्णा स्वर्णमाषाणां सूचिर्भवति, किंभूता सूचिः ?-सु-अतिशयेन वर्तिता-वर्नुलीकृता सुवर्तिता घनानिबिडा चतुरङ्गलप्रमाणा, तत्र माषमानं पञ्चगुञ्जाप्रमाणमित्युक्तप्रमाणेन नालिकाच्छिद्रं ज्ञातव्यमिति ॥१०॥ इत्युक्तं |घटिकाच्छिद्रप्रमाणम् । अथ घट्यां जलप्रमाणमाह-उदगस्सनालिकायां-घटिकायामुदकस्य-जलस्य प्रमाणं द्वावाढको भवतः, उदकं यादृशं भणितव्यं भवति तत्तादृशं पुनर्वक्ष्ये इति ॥१॥'जारिसयं तं उदक-जलं खलु-निश्चये ज्ञातव्यं कर्त्तव्यं चेति, कीदृशं कर्त्तव्यमित्याह-'दूसपट्ट०' दृष्यपरिपूर्त,वस्त्रगलितमित्यर्थः, मेघोदकं प्रसन्नमिति निर्मलं,वा-अथवा 'सारय'ति शरत्कालोद्भवं आश्विनकार्तिकोद्भवं यद् गिरिनद्या उदकं ज्ञातव्यं,तच्च स्वभावेन निर्मलं भवतीति ॥ १२ ॥ 'बारस'द्वादशभिर्मासैः संवत्सरस्तस्मिन्संवत्सरे चतुर्विंशतिः पक्षा भवन्ति,तेषु षष्ट्याऽधिकानि त्रीणि शतानि अहोरात्राणि भवन्ति ॥१३॥ 'एगं च' एकं शतसहस्र-लक्ष त्रयोदश सहस्राणि नवत्यधिकं शतं चाहोरात्रेणैतावन्त उच्छासा भवन्ति ११३१९० इति ॥१४॥ 'तित्तिस०'त्रयस्त्रिंशच्छतसहस्राणि लक्षाणि पश्चनवतिः सहस्राणि सप्तशतान्यन्यूनान्येतावन्तो |मासेनोच्छवासा भवन्ति ३३९५७००, इति ॥१५॥ 'चत्तारि०' चतस्रः कोव्यः सप्त लक्षाणि अष्टचत्वारिंशत् सहस्राणि चत्वारि शतानि च ४०७४८४००, इयन्तः वर्षेणोच्छासा भवन्ति ॥ १६ ॥'चत्ता' । 'वासस । चत्वारि कोटिशतानि सप्तकोट्यः अपराण्यष्टचत्वारिंशच्छतसहस्राणि चत्वारिंशत्सहस्राणि च ४०७ ४८४००००॥१७॥ वर्षशतायुषः एते पूर्वोक्ता उच्छासाः 'इत्तिय'त्ति इयन्तो ज्ञातव्या इति, भो भव्याः! यूयं पश्यत-ज्ञानचक्षुषा विलोकयत आयुषः क्षयमहोरात्रं क्षीयमाणस्य-समये २ आवीचीमरणेन त्रुव्यमानस्येति॥१८॥राइ०' अहोरात्रेण त्रिंशन्मुहूर्ता भवन्ति,मासेन नव शतानि Jain Education Glona For Private & Personel Use Only Rajainelibrary.org Page #72 -------------------------------------------------------------------------- ________________ तं. वै. प्र. ॥ ३४ ॥ Jain Education मुहूर्त्तानि तानि प्रमत्तानां - मद्यादिप्रमादयुक्तानां सुभूमब्रह्मदत्तादीनामिव हीयन्ते, न चाबुधा मूर्खा विजानन्तीति ॥ १९ ॥ 'तिन्नि० ' त्रीणि सहस्राणि षट्शताधिकानि सकलानि - सम्पूर्णानि मूहूर्तानि हेमन्ते - शीतकाले भवन्ति, एतत्प्रमाणमा युजवानां हेमन्ते उडुवर :- सूर्यो हरति, एवं ग्रीष्मे वर्षासु च ज्ञातव्यं भवति, अत्र आर्पत्वेन ग्रीष्मशब्दः स्त्रीलिङ्गो बहुवचनान्तश्च वर्षशब्दस्तु आवन्तत्वेन स्त्रीलिङ्गो बहुवचनान्तश्च ॥ २० ॥ 'वासस०' साम्प्रतं जीवानां परमायुः - उत्कृष्टजीवितं वर्षशतं प्रवाहेण ज्ञातव्यम्, इतो वर्षेशतात् पञ्चाशद् वर्षाणि निद्रया हरति-गमयति जीवः, इतःशेषपञ्चाशद्वर्षतः विंशतिर्वर्षाणि हीयन्ते यान्ति प्रमादादिना, कथं ?, वालत्वे दशकं वृद्धत्वे च दशकं चेति ॥ २१ ॥ 'सीउ० ' शीतोष्णपथगमनानि तथा क्षुत्पिपासा भयं च शोकश्च नानाविधा रोगाश्च भवन्ति, त्रिंशतः पश्चार्ध त्रिंशत्पश्चार्ध पञ्चदशवर्षरूपं तस्मिन् को भावः ? - शेपत्रिंशतो मध्यात् पञ्चदश वर्षाणि जीवानां शीतोष्णपथगमनादिभि | मुधा यान्तीति ॥ २२ ॥ एवं०' पूर्वोक्तप्रकारेण पञ्चाशीतिवर्षाणि नष्टानि, धर्म विना विकथानिद्रालस्यवतां मुधा गतानि, कथं ? - निद्रया पञ्चाशद् वर्षाणि ५० बालवे दश १० वृद्धभावे दश १० शीतादिभिः पञ्चदश १५, एवं सर्वाणि ८५ इति, ये जीवाः वर्षशतिकाः- वर्षशतप्रमाणा भवन्ति ते जीवाः पञ्चदश वर्षाणि जीवन्ति, अन्येषां वर्षाणां धर्मत्वेनामृतप्रायत्वात् न च वर्षशतजीविनो जीवाः प्रायः सुलभाः, दुष्प्रापा इत्यर्थः, उक्तं च- 'आयुर्वर्षशतं नृणां परिमितं | रात्रौ तदर्धं गतं, तस्यार्धस्य परस्य चार्धमपरं बाल्ये च वृद्धे गतम् । शेषं व्याधिवियोग दुःखसहितं सेवादिभिनयते, जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनाम् ! ॥ १ ॥ २३ ॥ एवं०' एवमुक्तप्रकारेण निःसारे - असारे मानुषत्वे उच्छ्रासादिगणना गा. ८२ ॥ ३४ ॥ ainelibrary.org Page #73 -------------------------------------------------------------------------- ________________ मनुजत्वे तथा जीविते-आयुषि रत्नकोटिकोटिभिरप्यप्राप्येऽधिपतति-समये २ क्षयं गच्छति सतीत्यर्थः न कुरुत यूयं चरणधर्म-ज्ञानदर्शनपूर्वकं देशसर्वचारित्रं, हा इति महाखेदे, पश्चाद्-आयुःक्षयानन्तरमायुःक्षयचरमक्षणे वा पश्चात्तापं-कायवामनोभिर्महाखेदं करिष्यथ नरकस्थशशिराजवदिति ॥ २४ ॥ भव्याः प्रश्नयन्ति-कथं वयं नात्मस्वरूपं जानीम इत्युक्ते गुरुराह'-'घुटुंमिः' धर्मस्य जिनोक्तरूपस्य तीर्थ-पवित्रकरणस्थानक तस्य मार्गों ज्ञानदर्शनचारित्ररूपः वरश्चासौ धर्मतीर्थमार्गश्च स तथा तस्मिन् , प्राकृतत्वात् विभक्तिपरिणामः, जिनैः-रागादिजेतृभिः स्वयं-आत्मना 'घुटुंमी'ति कथिते-10 निरूपिते सति, आत्मानं न यूयं जानीत, व सति ?-मोहे सति-तीव्रमिथ्यात्वमिश्रमोहनीयकर्मोदये सतीत्यर्थः, इह कर्मभूमौ जाता अपि, अपेर्गम्यमानत्वादिति, अस्या अर्थो अन्योऽपि सद्गुरुप्रसादात्कार्यः इति ॥ २५॥ 'नइ० नदीवेगसमं चपलं जीवितं-आयुः १ यौवनं कुसुमसमं-पुष्पसदृशं क्षणेन म्लानत्वापत्तेः२ च पुनः यत्सौख्यं तत् 'अनियत्तंति अनित्यं ३, एतानि त्रीग्यपि 'तुरमाणभुज्जाईति शीघ्रं भोग्यानि 'भजा'इति पाठे तु शीघ्रं भग्नयोग्यानि शीघ्रं भवा यान्तीत्यर्थः ॥२६॥ 'एयं.' एतज्जरामरणं 'खु' निश्चये जीवलोकं परिक्षिपति-परिवेष्टयति, (व)इवार्थे, यथा वागुरा मृगयूथं परिक्षिपति, न च पश्यत यूयं प्राप्त जरामरणं मोहजालेन सम्मूढाः-मोहं गताः, श्रीगौतमप्रतिबोधितदेवशमेद्विजवदिति ॥ २७ ॥ उक्तमायुष्कापेक्षयाऽनित्यत्वं, अथ शरीरापेक्षया दर्शयन्नाह__ आउसो! जंपिय इमं सरीरं इदं कंतं पियं मणुन्नं मणामं मणभिरामं थिजं वेसासियं संमयं बहुमयं अणुमयं भंडकरंडगसमाणं रयणकरंडओविव सुसंगोवियं चेलपेडाविव सुसंपरिवुडं तिल्लपेडाविव सुसंगो Jain Education For Private & Personel Use Only A jainelibrary.org Page #74 -------------------------------------------------------------------------- ________________ -- - ते.वै. प्र. पृष्ठकरण्ड इत्थिया कुच्छी पावणं अट्ठारस्स य पिक पच्छा व पुरा व अत्तिकडु एवंपियाई वियं मा णं उण्हं मा णं सीयं मा णं वाला मा णं खुहा मा णं पिवासा मा णं चोरा मा णं दंसा मा णं मसगा मा णं वाइ यपित्तियसंभियसंनिवाइयविविहा रोगायंका फुसंतुत्तिकट्ट एवंपियाई अधुवं कादिगणअनिययं असासयं चयावचइयं विप्पणासधम्म पच्छा व पुरा व अवस्सविप्पच्चइयत्वं ॥ एअस्सवि नासू.१६ याई आउसो ! अणुपुवेणं अट्ठारस्स य पिट्टकरंडगसंधिओ बारस पंसलिया करंडा छप्पंसुलिए कडाहे बिहत्थिया कुच्छी चउरंगुलिया गीवा चउपलिया जिम्भा दुपलियाणि अच्छीणि चउकवालं सिरं बत्तीसं दंता सत्तंगुलिया जीहा अछुट्टपलियं हिययं पणवीसं पलाई कालिज्जं दो अंता पंचवामा |पण्णत्ता, तंजहा-थूलंते य १ तणुयंते य २, तत्थ णं जे से थूलते तेण उच्चारे परिणमइ, तत्थ णं जे से तणुयंते तेणं पासवणे परिणमइ, दो पासा पण्णत्ता, तंजहा-वामे पासे दाहिणपासे य, तत्थ णं जे से वामे पासे से सुहपरिणामे, तत्थ णं जे से दाहिणे पासे से दुहपरिणामे ॥ आउसो ! इमंमि सरीरए । सहि संधिसयं सत्तुत्तरं मम्मसयं तिनि अहिदामसयाई नव पहारुसयाइं सत्त सिरासयाइं पंच पेसीसयाइं नव धमणीओ नवनउई च रोमकूवसयसहस्साई विणा केसमंसुणा सह केसमंसुणा अद्भुट्ठाओ रोमकूवकोडीओ। आउसो! इमंमि सरीरए सट्ठी सिरासयं नाभिप्पभवाणं उड्ढगामिणीणं सिरमुवगयाणं ॥३५॥ जाओ ? रसहरणीओत्ति वुचन्ति जाणंसि निरुवघाएणं चक्खुसोयघाणजीहाबलं च भवइ, जाणं सि उवघाएणं चक्खुसोयघाणजीहावलं उवहम्मद ॥ आउसो ! इममि सरीरए सहिसिरासयं नाभिप्प त्य अहिदामसयाई नव केसमंसुणा सह मणीणं सिरमुवघ्याण in duelan For Private Personal Use Only jainelibrary.org Page #75 -------------------------------------------------------------------------- ________________ भवाणं अहोगामिणीणं पायतलमुवगयाणं जाणं सि निरुवघाएणं जंघाबलं भवइ, ताणं चेव से उवधाएणं सीसवेयणा अद्धसीसवेयणा मत्थयसूले अच्छीणि अंधिजंति । ( सूत्रं २४ ) आउसो ! इमंमि सरीरए सट्ठिसिरासयं नाभिप्पभवाणं तिरियगामिणीणं हत्थतलमुवगयाणं जाणं सि निरुवघाएणं बाहुबलं, हवइ, ताणं चेव से उवग्घाएणं पासवेयणा पुट्टिवेयणा कुच्छिवेयणा कुच्छिसूले हवइ ॥ आउसो ! इमस्स जंतुस्स सहिसिरासयं नाभिप्पभवाणां अहोगामिणीणं गुदप्पविट्ठाणं जाणं सि निरुवघाएणं| मुत्तपुरीसवाउकम्मं पवत्तइ, ताणं चेव उवघाएणं मुत्तपुरीसवाउनिरोहेणं अरिसा खुम्भंतिपंडु रोगो भवइ आउसो ! इमस्स जंतुस्स पणवीसं सिराओ पित्तधारिणीओ पणवीसं सिराओ सिंभधारिणीओ| दस सिराओ सुक्कधारिणीओ सत्त सिरासयाई पुरिसस्स तीसूणाई इत्थियाए वीसूणाई पंडगस्स आउसो! इमस्स जतुस्स रुहिरस्स आढयं वसाए अद्धाढयं मत्थुलुंगस्स पत्थो मुत्तस्स आढयं पुरिसस्स पत्थो है पित्तस्स कुडवो सिंभस्स कुडवो सुक्कस्स अद्धकुडवो, जं जाहे दुटुं भवइ तं ताहे अइप्प माणं भवइ, पञ्चकोढे पुरिसे छकोहा इत्थिया नवसोए पुरिसे इक्कारससोया इत्थिया, पञ्च पेसीसयाई पुरिसस्स तीसूणाई इत्थियाए वीसूणाई पंडगस्स (सूत्रं १६) 'आउसो जं.' इत्याद्यालापकरूपं सूत्रं, हे आयुष्मन् ! यदपिच इदं शरीरं-वपुः इष्टं इच्छाविषयत्वात् कान्तं कमनीयत्वात् प्रियं प्रेमनिबन्धनत्वात् मनसा ज्ञायते-उपादीयत इति मनोज्ञं मनसा अम्यते-गम्यते इति मनोऽमं| Jain Education anal For Private Personal Use Only J w .jainelibrary.org Page #76 -------------------------------------------------------------------------- ________________ तं. पै. प्र. ॥ ३६ ॥ Jain Education | मनसोऽभिरामं मनोऽभिरामं सनत्कुमारचत्रिवत् स्थैर्य - स्थैर्यगुणयोगात् वैश्वासिकं - विश्वासस्थानं संमतं तत्कृतकार्याणां | संमतत्वात् बहुमतं बहुष्वपि कार्येषु बहुर्वाऽनल्पतया - अस्तोकतया मतं बहुमतं अनु - विप्रियकरणात् पश्चान्मतमनुमतं | भाण्डकरण्डकसमानं - आभरणभाजनतुल्यमादेयमित्यर्थः रत्नकरण्डक इव सुसंगोपितं वस्त्रादिभिः 'चेलपेटेव-वस्त्रमञ्जूषेव सुष्ठु संपरिवृतं निरुपद्रवे स्थाने निवेशितं, गृहस्थावस्थास्थशालिभद्रवपुर्वत्, तैलपेटेव-तैलगोलिकेव सुसंगोपितं भङ्गभयात्, 'तेलकेला इव सुसंगोविय'त्ति पाठान्तरं तैलकेला तैलाश्रयो भाजनविशेषः सौराष्ट्रप्रसिद्धः सा च सुष्ठु सोप्यासङ्गोपनीया भवति अन्यथा लुठति ततश्च तैलहानिः स्यादिति, ' मा णं०' माशब्दो निषेधार्थः 'णं' वाक्यालङ्कारे अथवा 'मा णं'ति मा इदं शरीरमिति व्याख्येयं ततः सर्वेऽप्युष्णादयो मा स्पृशन्तु 'छ्यंतु' भवन्त्वित्यर्थः, 'तिकडु' इतिकृत्वा, अथवेत्यभिसन्धाय पालितमिति शेषः, तत्रोष्मत्वं- ग्रीष्मादावुष्णत्वं शीतं - शीतकाले शीतत्वं व्यालाः- श्वापदाः सर्पा वा क्षुद्- बुभुक्षा पिपासा - तृषा चौराः - निशाचराः दंशाः मशकाः एते विकलेन्द्रियजन्तुविशेषाः वातिकपैत्तिकश्लेष्मिकसान्निपातिका विविधरोगातङ्काः रोगाः - कालसहा व्याधयः आतङ्काः -त एव सद्योघातिनः 'एवंपि याइ 'न्ति एव - | मुक्तप्रकारेण अपिचेत्यभ्युच्चये 'आई' इति वाक्यालङ्कारे, इदं शरीरं न ध्रुवमध्रुवं सूर्योदयवत् न प्रतिनियतकालेऽवश्यंभावि अनियतं - सुरूपादेरपि कुरूपादिदर्शनात् हरितिलकराजसुतविक्रमकुमारशरीरवत् अशाश्वतं - क्षणं क्षणं प्रति विनश्व| रत्वात् सनत्कुमारशरीरवत् 'चयावचइयं'ति इष्टाहारोपभोगतया धृत्युपष्टम्भादौदा रिकवर्गण परमाणूपचयाच्चथस्तद| भावे तद्विचटनादपचयः चयापचयौ विद्येते यस्य तच्चयापचयिकं पुष्टिगलनस्वभावमित्यर्थः, करकंडुप्रत्येक बुद्धवैराग्य हेतु पृष्ठकरण्ड कादिगण - ना सू. १६ ॥ ३६ ॥ jainelibrary.org Page #77 -------------------------------------------------------------------------- ________________ वृषभशरीरवत् , विप्रणाशो-विनश्वरो धर्मः-स्वभावो यस्य तद् विप्रणाशधर्म, 'पच्छा वत्ति पश्चाद् विवक्षितकालात् परतः 'पुरा वत्ति विवक्षितकालात् पूर्व च, यद्वा 'पच्छा पुरा यत्ति पाठे तु विवक्षितकालस्य पश्चात्पूर्व च सर्वदेवेत्यर्थः, अवश्यं विप्पचइयत्वं'ति विप्रत्यक्तव्यं त्याज्यमित्यर्थः । 'एयस्सवि याईति एतस्य एतस्मिन्नपि च वा वपुषः वपुषि वा 'आई'ति वाक्यालङ्कारे 'आउसो'त्ति हे आयुष्मन् ! आनुपूर्व्या-अनुक्रमेणाष्टादश पृष्ठिकरण्डकस्य-पृष्ठिवंशस्य सन्धयोग्रन्थिरूपा भवन्ति, यथा वंशस्य पर्वाणि, तेषु चाष्टादशसु सन्धिषु मध्ये द्वादशभ्यः सन्धिभ्यो द्वादश पांशुलिकाः निर्गत्योभयपाङवावृत्य वक्षःस्थलमध्योर्ध्ववर्त्यस्थिनि लगित्वा पल्लकाकारतया परिणमन्ति, अत आह-'बारस' शरीरे द्वादश पांशुलिकारूपाः करण्डका:-वंशका भवन्ति, तथा 'छप्पंसु०' तस्मिन्नेव पृष्ठिवंशे शेषषट्सन्धिभ्यः षट् जापांशुलिका निर्गत्य पार्श्वद्वयमावृत्य हृदयस्योभयतो वक्षःपञ्जरादधस्तात् शिथिलकुक्षेस्तूपरिष्टात्परस्परासंमिलितास्ति-15 ष्ठन्ति, अयं च कटाह इत्युच्यते, द्वे वितस्ती कुक्षिर्भवति, चतुरङ्गुलप्रमाणा ग्रीवा भवति, तौल्येन मगधदेशप्रसिद्धपलेन चत्वारि पलानि जिह्वा भवति, अक्षिमांसगोलकोद्वे पले भवतः, चतुर्भिः कपालैः-अस्थिखण्डरूपैः शिरो भवति, मुखेऽशुचिपूर्णे प्रायो द्वात्रिंशद्दन्ता अस्थिखण्डानि भवन्ति, 'सत्तंगुरू' जिहा-मुखाभ्यन्तरवर्तिमांसखण्डरूपा दैयेणात्माङ्गलतः सप्ताङ्गला भवति 'अछुट्ट' हृदयान्तरवर्ति मांसखण्डं सार्धपलत्रयं भवति, 'पणवी० कालिज' वक्षोऽन्तपेढमांसविशेपरूपं पञ्चविंशतिः पलानि स्युः, द्वे अत्रे प्रत्येकं पञ्चपञ्चवामप्रमाणे प्रज्ञप्ते जिनैः, तद्यथा-स्थूलान्नं १ तन्वन्त्रं २, तत्र यत् तत् स्थूलात्रं तेनोच्चारः परिणमति, तत्र च यत्त वत्रं तेन प्रस्रवणं-मूत्रं परिणमति, 'दो पा' द्वे पार्श्वे प्रज्ञप्ते, तद्यथा तं.वै.प्र.७ Jain Education INTEonal, । T w w.jainelibrary.org Page #78 -------------------------------------------------------------------------- ________________ %- तं वै.प्र. ॥३७॥ वामपा १ दक्षिणपार्च २ च, तत्र-तयोर्मध्ये यत्तत् वामपार्श्व तत् शुभपरिणामं भवति, तत्र च यत्तदक्षिणपार्श्व | पृष्ठकरण ड तहःखपरिणामं भवति । तथा 'आउसो!' हे आयुष्मन् ! अस्मिन् शरीरे षष्टिः सन्धिशतं ज्ञातव्यं, तत्र सन्धयः-अङ्ग- कादिगणस्याद्यस्थिखण्डमेलापकस्थानानि, 'सत्तुत्तरे' सप्तोत्तरं मर्मशतं भवति, तत्र मर्माणि-शङ्खाणिकावियरकादीनि 'तिन्निना सू.१६ त्रीण्यस्थिदामशतानि-हडमालाशतानि भवन्ति, 'नव पहारुसयाईति स्नायूनां-अस्थिबन्धनशिराणां नव शतानि, 'सत्त०' सप्त शिराशतानि-नसाशतानि, पञ्च पेसीशतानि, 'नव ध०' नव धमन्यो-रसवहनाड्यः 'नव०' नवनवतिः रोमकूपशतसहस्राणि रोम्णां-तनुरुहाणां कूपा इव कूपा रोमकूपाः रोमरन्ध्राणीत्यर्थः तेषां नवनवतिर्लक्षा इति, विना | केशश्मश्रुभिः, केशश्मश्रुभिः सह पुनः सार्धास्तिस्रो रोमकूपकोट्यो भवन्ति मनुष्यशरीरे इति ॥ अथ पूर्वोक्तानि शिरा| सप्तशतानि कथं भवन्तीति सूत्रकार एवाह-'आउसो' हे आयुष्मन् ! अस्मिन् शरीरे 'सहि' इह पुरुषशरीरेनाभिप्रभवाणि शिराणां-स्नसानां सप्त शतानि भवन्ति, तत्र षट्यधिकं शतं शिराणां नाभिप्रभवाणामूर्ध्वगामिनीनां शिरस्युपा-|| गतानां भवन्ति, यास्तु रसहरण्य इत्युच्यन्ते, 'जाणं सित्ति यासामूर्ध्वगामिनीनां शिराणां 'से' तस्य जीवस्य निरुपघातेन-अनुग्रहेण चक्षुःश्रोत्ररघाण३जिह्वाबलं भवति, यासां 'से' तस्योपघातेन-विघातेन चक्षुःश्रोत्रघ्राणजिह्वा-|| बलमुपहन्यते, तथा 'आउसो' हे आयुष्मन् ! अस्मिन् शरीरे षष्ट्यधिकं शतं १६० शिराणां नाभिप्रभवाणां नाभेरुत्पन्नानामित्यर्थः अधोगामिनीनां पादतले उपगतानां-प्राप्तानां भवति, यासां निरुपघातेन जवाबलं भवति,FT: ३७ ॥ तासां चैव 'से' तस्य जीवस्योपघातेन-विकारप्राप्लेन शीर्षवेदना-सर्वमस्तकपीडा अर्धशीर्षवेदना मस्तकशूलं च भवति, 1-3 Jan Education For Private Personel Use Only --inw.jainelibrary.org Page #79 -------------------------------------------------------------------------- ________________ है 'अच्छिणित्ति अक्षिणी-लोचने 'अंधिज्जति'त्ति अन्धीभवत इत्यर्थः ॥२॥ तथा 'आउसो' हे आयुष्मन् ! अस्मिन् प्रत्यक्षे शरीरे षट्यधिकं शतं शिराणां नाभिप्रभवाणां तिर्यग्गामिनीनां हस्ततले उपागतानां भवति, यासां निरुपघातेन-निरुपद्रवेण बाहुबलं भवति, तासां चैव 'से' तस्योपघातेन-उपद्रवेण पार्श्ववेदना पृष्ठिवेदना कुक्षिवेदना कुक्षिशूलं ★ च भवति, तथा 'आउ०' हे आयुष्मन् ! अस्य जन्तोः षष्ट्यधिकं शतं शिराणां नाभिप्रभवाणामधोगामिनीनां गुदप्रविष्टानां भवति, यासां निरुपघातेन-उपद्रवाभावेन मूत्रपुरीषवातकर्म-प्रस्रवणकर्म विष्ठाकर्म वायुकर्म प्रवर्त्तते, मूत्रादिकं सुखेन कतुं शक्यत इत्यर्थः, तासां चैव गुदप्रविष्टशिराणामुपघातेन मूत्रपुरीषवातनिरोधो भवति, निरोधेनाीसिगुदाकुराः 'हरस' इति लोकोक्तिः क्षुभ्यन्ति-क्षोभं यान्ति, परमपीडाकरं रुधिरं मुञ्चन्तीत्यर्थः, भवभावनोक्तकालर्षिवत् पाण्डुरोगश्च भवति, तथा 'आउसो' हे आयुष्मन् ! अस्य जन्तोः पञ्चविंशतिः शिराः 'सिंभधारिणी'त्ति श्लेष्मधारिण्यो भवन्ति, 'पंच' पञ्चविंशतिःशिराः पित्तधारिण्यः, दश शिराःशुक्रधारिण्यः, 'सत्तसि.' पुरुषस्योक्तप्रकारेण सप्त शिराशतानि भवन्ति, कथम् ?,शरीरेऊर्ध्वगामिन्यः १६० अधोगामिन्यः १६० तिर्यग्गामिन्यः १६० अधोगामिन्यो गुदप्रविष्टाः १६० श्लेष्मधारिण्यः २५ पित्तधारिण्यः २५ शुक्रधारिण्यः १० एवं सर्वाः ७००शिराः भवन्ति पुरुषाणां शरीर इति । 'तीसू० पुरुषोक्ताः यास्तास्त्रिंशदूनाः स्त्रियाः भवन्ति, सप्तत्यधिकानि षट् शतानि भवन्तीत्यर्थः ६७०, 'वीसू०' पुरुषोक्ता | यास्ताः विंशत्यूनाः पाण्डकस्याशीत्यधिकानि षट् शतानि भवन्तीत्यर्थः ६८०॥ अथ शरीरे रुधिरादिमानमाह-'आउसो' हे आयुष्मन् ! अस्य जन्तोः रुधिरस्याढकं भवति, वसाया अर्धाढकं, 'मत्थुलिंगस्सेति मस्तकभेजकस्य फिप्फिसादेवा Q w w.jainelibrary.org Jain Education Page #80 -------------------------------------------------------------------------- ________________ 1567 तं. वै. प्र. ॥३८॥ शरीरासुन्द रता गा. ८३-८४ सू. १७ प्रस्थः मूत्रस्याढकं पुरीषस्य प्रस्थः पित्तस्य कुडवः श्लेष्मणः कुडवः शुक्रस्यार्धकुडवो भवति, एतच्चाढकप्रस्थादिमानं बाल- कुमारतरुणादीनां 'दो असईओ पसई दो पसईयो य सेइआ होइ चत्तारि सेईया कुलओ चत्तारि कुल ओ पत्थो चत्तारि पत्था आढग'मित्यात्मीयरहस्तेनानेतव्यमिति, 'जं जाहे' यद् रुधिरादिकं यदा दुष्टं भवति तत्तदाऽतिप्रमाणं भवति, अयमाशयः-उक्तमानस्य शुक्रशोणितादेहींनाऽऽधिक्यं स्यात्तत्तत्र वातादिदूषितत्वेनावसेयमिति। 'पंच' पञ्चकोष्ठः पुरुषः, पुरुषस्य पञ्च कोष्ठकाः भवन्ति, षट्कोष्ठा स्त्री, कोष्ठकस्वरूपं सम्प्रदायादवगन्तव्यमिति, नवश्रोत्रः पुरुषः, तत्र कर्णद्वय २ चक्षुर्द्वय २ घ्राणद्वय २ मुख ७ पायू ८ पस्थ ९ लक्षणानि इति, एकादशश्रोत्रास्त्री भवति, पूर्वोक्तानि नव स्तनद्वययुक्तान्ये8 कादश श्रोत्राणि स्त्रीणां भवन्तीत्येतन्मानुषीणामुक्तं, गवादीनां तु चतुःस्तनीनां त्रयोदश १३ शूकर्यादीनामष्टस्तनीनां | सप्तदश १७ निर्व्याघाते एवं, व्याघाते पुनरेकस्तन्या अजाया दश १०, त्रिस्तन्याश्च गोादशेति । 'पंच' पुरुषस्य पञ्च पेसीशतानि भवन्ति ५०० त्रिंशदूनानि स्त्रियाः ४७० विंशत्यूनानि पञ्च पेसीशतानि नपुंसकस्य ४८०॥ उक्तं शरीरस्वरूपं, अथास्यैवासुन्दरत्वं दर्शयन्नाह___ अभितरंसि कुणिमं जो परिअत्तेउ बाहिरं कुज्जा । तं असुई दट्टणं सयावि जणणी दुगुंछिज्जा ॥१॥ (८३) माणुस्सयं सरीरं पूइयमं मंससुक्कटेणं । परिसंठवियं सोहइ अच्छायणगंधमल्लेणं ॥२॥ (८४) इमं चेव य सरीरं सीसघडीमेयमजमंसढियमत्थुलुंगसोणियवालुंडयचम्मकोसनासियसिंघाणयधीमलालयं अमणुनगं सीसघडीभंजियं गलंतनयणं कन्नुढगंडतालुयं अवालुयाखिल्लचिक्कणं चिलिचिलियं दंतमलमइलं बीभ 5944CROSORDEO Jain Education R eal For Private & Personel Use Only DMw.jainelibrary.org Page #81 -------------------------------------------------------------------------- ________________ CCCESSAGAMACAASCALCREAS च्छदरिसणिज्जं अंसलगबाहुलगअंगुलीअंगुढगनहसंधिसंघायसंधियमिणं बहुरसियागारं नालखंधच्छिराअणेगण्हारुबहुधमणिसंधिनद्धं पागडउदरकवालं कक्खनिक्खुडं ककखगकलियं दुरंतं अद्विधमणिसंताणसंतयं सवओ समंता परिसवंतं च रोमकूवेहिं सयं असुइं सभावओ परमदुग्गंधि कालिज्जयअंतपित्तजरहिययफोफसफेफसपिलिहोदरगुज्झकुणिमनवछिडुधिविधिवंतहिययं दुरहिपित्तसिंभमुत्तोसहाययणं सवओ दुरंत गुज्झोरुजाणुजंघापायसंघायसंधियं असुइ कुणिमगंधि, एवं चिंतिजमाणं बीभच्छदरिसणिज्जं अधुवं अनिययं असासयं सडणपडणविर्द्धसणधम्म पच्छा व पुरा व अवस्स चइयवं निच्छयओ सुह जाण एवं आइनिहणं एरिसं सबमणुयाणं देहं एस परमस्थओ सभावो (सूत्रं १७) 'अभितर०' गाथा, "अभितरंसी'ति शरीरमध्यप्रदेशे 'जोत्ति यत् 'कुणिमं' अपवित्रं मांसं वर्तते तन्मांसं 'परियत्त'त्ति परावर्त्य-परावर्त कृत्वा यदि बहिः-बहिर्भागे कुर्यात् तदा तन्मांसं 'असुई' अशुचि-अपवित्रं दृष्ट्वा स्वका अपि आत्मीया अपि अन्या आस्तां स्वजननी-स्वाम्बा 'दुगुंछिज'त्ति जुगुप्सां कुर्यात्-हा! किं मयाऽपवित्रं दृष्टमिति ॥१॥ 'माणुस्सयं' गाथा, मानुष्य-मनुष्यसम्बन्धि शरीरं-वपुः 'पूइयमति पूतिमत् अपवित्रमित्यर्थः, केन ?-मांसशुक्रहड्डेन, हड्डे देश्यमस्थिवाचीति, 'परिसंठवियं'ति विभूषितं सत् 'सोहइ'त्ति शोभते, केन ?-आच्छादनगन्धमाल्येन, तत्राच्छादनं-वस्त्रादि गन्धः-कर्पूरादिः माल्यं-पुष्पमालादि, 'इमं चेव य'इत्यादि गद्यं, इदमेव च मनुजशरीरं-वपुः शीर्षघटीव मस्तकह९ मेदश्च-अस्थिकृत् चतुर्थों धातुरित्यर्थः मजा च-शुक्रकरः षष्ठो धातुरित्यर्थः मांसं च-पललं कृत् चतुर्थो धापमालादि, सोइ'त्ति शाम अपवित्रमित्ययः Jain Educati o nal For Private Personel Use Only Page #82 -------------------------------------------------------------------------- ________________ तं. वै. प्र. ॥३९॥ तृतीयो धातुरित्यर्थः, अस्थि च-कुल्यं पञ्चमो धातुरित्यर्थः मस्तुलुङ्गश्च-मस्तकस्नेहः शोणितं च-रुधिरं द्वितीयो धातु शरीरासुन्द रित्यर्थः वालुण्डकश्च-अन्तरशरीरावयवविशेषः चर्मकोशश्च-छविकोपः नासिकासिङ्घानश्च-याणमलविशेषः धिङ्मलं च रता गा. अन्यदपि शरीरोद्भवं निन्द्यमलं तानि तेषामालयं-गृहमित्यर्थः अमनोज्ञकं-मनोज्ञभाववर्जितं शीर्षघटी-करोटिका है ८३-८४ तया भञ्जितं-आक्रान्तमित्यर्थः, गलनयनं कर्णोष्ठगण्डतालुकं अवालुया इति लोकोत्या अवालुखिल्लश्च खील इति | |जनोक्तिः ताभ्यां चिक्कणं-पिच्छलमित्यर्थः 'चिलिचिलिय'मिति चिगचिगायमानं धर्मावस्थादौ दन्तानां मलं दन्तमलं | तेन 'महल'त्ति मलिनं-मलीमसमित्यर्थः, बीभत्सं-भयङ्करं दर्शन-आकृतिरवलोकनं वा रोगादिना कृशावस्थायां यस्य | | वपुषस्तद् वीभत्सदर्शनं, 'अंसलग'त्ति अंसयोः-स्कन्धयोः 'बाहुलग'त्ति बाह्वोः-भुजयोः अङ्गुलीनां-करशाखानां 'अंगुढग'त्ति अङ्गष्ठयोरङ्गलयोः नखाना-महाराजानां (करजानां) ये सन्धयस्तेषां सङ्घातेन-समूहेन सन्धितमिदं वपुः४ 'बहु' बहुरसिकागारं 'नालखं०' नालेन स्कन्धशिराभिः-अंसधमनीभिः 'अणेगण्हारुत्ति अनेकस्नायुभिः-अस्थिबन्धनशिराभिः बहुधमनिभिः-अनेकशिराभिः सन्धिभिः-अस्थिमेलापकस्थानैश्च 'नई'ति नियन्त्रितं प्रकट-सर्वजनदृश्यमानमुदरकपालं-जठरकडहलकं यत्र तत्प्रकटोदरकपालं, कक्षैव-दोर्मूलमेव निष्कुट-कोटरं जीर्णशुष्कवृक्षवद् यत्र तत् मा॥३९॥ कक्षनिष्कुट कक्षायां गच्छन्तीति कक्षागाः अधिकारात्तद्गतकुत्सितवालास्तैः कलितं-सदा सहितं कक्षागकलितं यद्वा कक्षायां भवाः काक्षिकाः-तद्गतकेशलतास्ताभिः कलितं, 'दुरंतंति दुष्टः अन्तो-विनाशः प्रान्तो वा यस्य तदुरन्तं|दुष्पूरं, अस्थिधमन्योः सन्तानेन-परम्परया 'संतयं ति व्याप्तं यत्तदस्थिधमनिसन्तानसन्ततं, सर्वतः-सर्वप्रकारैः गच्छन्तीति कक्षागाः आभकलितं, 'दुरंत ति दुष्टः शन्नमनिसन्तानसन्ततं, सबै For Private Personal Use Only D Jain Education rainelibrary.org Page #83 -------------------------------------------------------------------------- ________________ 344 -4 -54-4344454 34, No 3 समन्ततः-सर्वत्र रोमकूपै-रोमरन्धैः परिस्रवत्-गलगलत् सर्वत्र सच्छिद्रघटवत् चशब्दादन्यैरपि नासिकादिरन्धैः परिस्रवत् 'सर्य'ति स्वयमेवाशुचि-अपवित्रं 'सभावउत्ति स्वभावेन परमदुष्टगन्धीति 'कालिजयअंतपित्तजरहिययफोप्फसफेफसपिलिह'त्ति प्लीहा-गुल्म 'उदर'त्ति जलोदरं गुह्यकुणिम-मांसं नव छिद्राणि यत्र तत् तथा 'थिविथिवंत'त्ति द्रिद्रिगायमानं 'हिययत्ति हृदयं यत्र तत् परमयावत् हृदयं नव छिद्राणि तु नयनद्वयकर्णद्वयनासिकाद्वयजिह्वाशिश्नापानलक्षणानि 'दुरहित्ति दुर्गन्धानां पित्तसिंभमूत्रलक्षणानामौषधानामायतनं-गृहं सवौंषधायतनं, रोगादावस्मिन् सवौषधप्रक्षेपात्, सर्वत्र-सर्वभागे दुष्टोऽन्तो-विनाशःप्रान्तो वा यस्य तत् सर्वतोदुरन्तं, 'गुह्यो' गुह्योरुजानुजङ्घापादसङ्घातसन्धितं-उपस्थसक्थिनलकीलनलकिनीक्रमणपरस्परमीलनसमूहसीवितं, अशुचिकुणिमस्य-अपवित्रमांसस्य गन्धो यत्र तदशुचिकुणिमगन्धि 'एवं चि०' एवं-पूर्वोक्तप्रकारेण चिन्त्यमानं बीभत्सदर्शनीयं भयङ्कररूपं 'अधुवं अनिययं असासयं'चेति पदत्रयस्य व्याख्या पूर्ववत्, 'सडण' शटनपतनविध्वंसनधर्म, तत्र शटनंकुष्ठादिनाऽङ्गुल्यादेः पतनं बाहादेः खङ्गच्छेदादिना विध्वंसनं-सर्वथा क्षयः एते धर्माः-स्वभावा यस्य तत्तथा, 'पच्छा व पुरा व अवस्स चइयत्वं'त्ति पूर्ववत् 'निच्छ०' निश्चयतः सुष्टु भृशं त्वं 'जाण'त्ति जानीहि एतन्मनुष्यशरीरं 'आइनिहणं ति आदिनिधनं सादिसान्तमित्यर्थः, ईदृशं पूर्ववर्णितं वक्ष्यमाणं वा सर्वमनुजाना-समस्तमनुष्याणां देहः-शरीरं एषः पूर्वोक्तः शरीरस्य परमार्थतः-तत्त्वतः स्वभावः॥ अथ विशेषतः शरीरादेरशुभत्वं दर्शयति| सुकंमि सोणियमि य संभूओ जणणिकुच्छिमझमि । तं चेव अमिज्झरसं नवमासे घुटियं संतो ॥१॥ रादिनिधनं सांति पूर्ववत् 'निच्छादिना विध्वंसनं-सर्वथा सडण भटनपतनाव Jain Education Hall For Private Personel Use Only aw.jainelibrary.org Page #84 -------------------------------------------------------------------------- ________________ तं. वै. प्र. 1180 11 Jain Education (८५) जोणीमुहनिष्फिडिओ थणगच्छीरेण वदिओ जाओ । पगईअमिज्झमइओ कह देहो धोइउं सक्को ? ॥ २ ॥ ( ८६ ) हा अमुइसमुप्पन्ना य निग्गया य जेण चैव दारेणं । सत्ता मोहपसत्ता रमंति तत्थेव असुइदारंमि ॥ ३ ॥ (८७) 'सुकमि' इत्यादि यावदस्थिमलो तावत् पद्यं, 'सुक्कं०' जननी कुक्षिमध्ये - मातृजठरान्तरे शुक्रे - वीर्ये शोणिते - लोहिते चशब्दादेकत्र मिलिते सति प्रथमं सम्भूतः - उत्पन्नस्तदेवामेध्यरसं - विष्ठारसं 'धुंडियं'ति पिवन् सन् नव मासान् यावत् स्थित इति ॥ १ ॥ ' जोणि०' योनिमुखनिस्फिटितः स्मरमन्दिरकुण्डनिर्गतः 'थणगं'ति स्तनकक्षीरेण वर्धितः - पयोधरदुग्धेन वृद्धिं गतः प्रकृत्या अमेध्यमयो जातः, एवंविधो देहः कहं 'धोइ'ति धौतुं - क्षालयितुं शक्यः ? ॥ २ ॥ 'हा अ०' हा इति खेदे अशुचिसमुत्पन्ना - अपवित्रोत्पन्नाः येनैव द्वारेण निर्गताः चशब्दात् यौवनमापन्नाः सत्त्वा जीवाः मोहप्रसक्ताः - विषयरक्ताः - रमन्ति-क्रीडन्ति तत्रैव अशुचिद्वारे छेदोक्तसमुद्र प्रसूतकुमारवदिति ॥ ३ ॥ एवं शरीराशुचित्वे सति शिष्यः प्रश्नयति किताव घरकुडी कईसहस्सेहिं अपरितंतेहिं । वन्निज्जइ असुइबिलं जघणंति सकज्जमूढेहिं ? ॥४॥ रागेण न जाणंति वराया कलमलस्स निद्धमणं । ताणं परिणंदंता फुल्लं नीलुप्पलवणं व ॥ ५ ॥ कित्तियमित्तं वन्ने अमिज्झमइयंमि वच्चसंघाए । रागो हु न कायत्रो विरागमूले सरीरंमि ॥ ६ ॥ किमिकुलसयसंकिण्णे असुइमचुक्खे असासयमसारे । सेयमलपुवडंमी निधेयं वचह सरीरे ॥ ७ ॥ ( ८८ ) ( ८९ ) ( ९० ॥ ( ९१ ) शरीरविशे षासुन्दरता गा. ८५११२ ॥ ४० ॥ w.jainelibrary.org Page #85 -------------------------------------------------------------------------- ________________ Jain Education Inte दंत मल कन्नगृहगसिंघाणमले य लालमलबहुले । एयारिसे बीभच्छे दुर्गुछणिज्जंमि को रागो ? ॥ ८ ॥ (९२) को सडणपडण विकिरिणविद्धंसणचयणमरणधम्मंमि । देहंमि अहीलासो कुहियकडिणकट्टभूमि ॥ ९ ॥ (९३) कागसुणगाण भक्खे किमिकुलभत्ते य वाहिभत्ते य । देहंमि मच्छभत्ते सुसाणभत्तंमि को रागो १ ॥ १० ॥ (९४) असुई अमिज्झपुन्नं कुणिमकलेवरकुडिं परिसवंति । आगंतुयसंठवियं नवच्छिड्डमसासयं जाणे ॥ ११ ॥ ( ९५ ) पिच्छसि मुहं सतिलयं सविसेसं रायएण अहरेणं । सकडक्खं सविआरं तरलच्छि जुवणित्थीए । १२ ।। (९६) पिच्छसि बाहिर महं न पिच्छसी उज्जरं कलिमलस्स । मोहेण नञ्चयंतो सीसघडीकंजियं पियसि ॥ १३ ॥ (९७) सीसघडीनिग्गालं जं निदुहसी दुगुंछसी जं च तं चैव रागरत्तो मूढो अमुच्छिओ पियसि ॥ १४ ॥ (९८) पूइयसीसकवालं पूइयनासं च पूइदेहं च । पूइयछिड्डविधि पूचम्मेण य पिनद्धं ॥ १५ ॥ (९९) अंजणगुणसुविसुद्धं पहाणुवद्दणगुणेहिं सुकुमालं । पुप्फुम्मीसियकेसं जणेइ बालस्स तं रागं ॥ १६ ॥ (१००) जं सीसपूरउत्ति य पुष्फाई भांति मंदविन्नाणा । पुप्फाई चिय ताइं सीसस्स य पूरयं सुणह ॥ १७ ॥ (१०१) मेओ वसा य रसिया खेले सिंघाणए य छुभ एयं । अह सीसपूरओ भे निय गसरीरम्मि साहीणो ॥ १८ ॥ (१०२) सा किर दुप्पडिपूरा वच्चकुडी दुप्पया नवच्छिद्दा । उक्कडगंधविलित्ता बालजणो अइमुच्छियं गिद्धो ॥ १९ ॥ (१०३ ) जं पेमरागरत्तो अवयासेऊण गूढमुत्तोलिं । दंतमलचिक्कणंगं सीसघडीकंजियं पियसि ॥ २० ॥ (१०४) दंतमुसलेसु गहणं गयाण मंसे य ससयमीयाणं । वालेसुं चम + ainelibrary.org Page #86 -------------------------------------------------------------------------- ________________ तं. वै. प्र. ॥ ४१ ॥ Jain Education In रीणं चम्मनहे दीवियाणं च ॥ २१ ॥ (१०५ ) पूइयकाए य इहं चवणमुहे निच्चकालवीसत्थो । आइक्खसु | सन्भावं किम्मिऽसि गिद्धो तुमं मूढ ! ।। २२ ।। ( १०६) दंतावि अकज्जकरा वालाविव वहुमाण बीभच्छा । चम्मंपि य बीभच्छं भण किं तसि तं गओ रागं ? ॥ २३ ॥ (१०७) सिंभे पित्ते मुत्ते गृहंमि य वसाइ दंतकुंडीसु । भणसु किमत्थं तुज्झं असुइंमि विवडिओ रागो ? ॥ २४ ॥ (१०८) जंघडियासु ऊरु पइट्ठिया तट्टिया कडीपिट्ठी । कडियद्विवेढियाई अट्ठारस पिट्ठिअट्ठीणि ॥ २५ ॥ ( १०९) दो अच्छिअट्टियाई सोलस गीवट्टिया मुणेयवा । पिट्टीपट्टियाओ बारस किल पंसुली हुंति ॥ २६ ॥ ( ११० ) अट्टिकढिणे सिरहारुबंधणे मंसचम्मले मि । विद्वाकोद्वागारे को वच्चधरोवमे रागो ? ॥ २७ ॥ ( १११ ) जह नाम वचकूवो निश्च |भिणिभिणभणतकायकली । किमिएहिं सुलुसुलायइ सोएहि य पूइयं वहइ ॥ २८ ॥ (११२) 1 "किह ता०' हे पूज्याः ! कथं तावत् गृहकुड्याः स्त्रीदेहस्येत्यर्थः 'अपरितंते ०' अपरितान्तैः - अश्रान्तैः - परिश्रममगण| यद्भिः स्वकार्यमूढैः - स्वस्वार्थमौढ्यगतैः कवि सहस्रैः 'जघणं' ति स्त्रीकटेरग्रभागं भगरूपमित्यर्थः वर्ण्यते - वचन विस्तरेण विस्तायेते, किंभूतं जघनं ? - 'अशुचिविलं' परमापवित्रं विवरम्, उक्तं च- "चर्मखण्डं सदाभिन्नं, अपानोद्गारवासितम्। तत्र मूढाः क्षयं यान्ति, प्राणैरपि धनैरपि ॥ १ ॥” तत्र प्राणैः सत्यक्यादयः क्षयं गताः धनैर्धम्मिल्लादयः इति ||४|| 'रागे० ' हे शिष्य ! रागेण - तीव्रकामरागेण न जानन्ति हृदये चशब्दादन्येषां न कथयन्ति वराकाः - तपस्विनः कलमलस्य - अपवित्रमलस्य निर्धमनं खालू इति 'ता णं' ति 'णं' वाक्यालङ्कारे तत् - जघनं 'परिणदति'त्ति परमविषयासक्ता वर्णयन्ति, शरीरविशेषासुन्दरता गा. ८५ ११२ ॥ ४१ ॥ jainelibrary.org Page #87 -------------------------------------------------------------------------- ________________ Jain Education कथम् ? - वकार इवार्थे, इवोत्प्रेक्षते, फुलं-प्रफुल्लं विकसितमित्यर्थः नीलोत्पलवनं - इन्दीवर काननम् ॥ ५ ॥ 'कित्तिय०' कियन्मात्रं - कियत्प्रमाणं 'वन्ने'त्ति वर्णयामि शरीरे - वपुषि किंभूते ? - अमेध्यं प्रचुरमस्मिन्नित्यमेध्यमये - गूथात्मके | इत्यर्थः, वर्चस्कसङ्घाते - परमापवित्रविष्ठा समूहे 'विरागमूले' त्ति विरुद्धो रागः विरागः मनोजराग इत्यर्थः तस्य मूलं - कारणं | कामासक्तानामङ्गारवतीरूपदर्शने चन्द्रप्रद्योतनस्येव, यद्वा विगतो-गतो रागो - मन्मथभावो यस्मात्स विरागः वैराग्यमित्यर्थः तस्य मूलं कारणं, काष्ठश्रेष्ठेरिव ( श्रेष्ठिन इव) तस्मिन् विरागमूले हु यस्मादेवं तस्माद्रागो न कर्त्तव्यः, स्थूलभद्रवज्रखामिजम्बूस्वाम्यादिवत् ॥ ६ ॥ 'किमि० ' कृमिकुलशतसङ्कीर्णे 'असुइमचुक्खे' त्ति अशुचिके - अपवित्रमलव्याप्ते अचुक्षे-अशुद्धे सर्वथा पवित्रीकर्तुमशक्यत्वात्, अशाश्वते क्षणं क्षणं प्रति विनश्वरत्वात्, असारे- सारव - जिते 'सेयमलपुवडंमि' त्ति दुर्गन्धस्वेद मलचिगचिगायमाने, एवंविधे शरीरे हे जीवाः ! यूयं निर्वेदं वैराग्यं ब्रजतगच्छत, विक्रमयशोन्नृपस्येवेति ॥ ७ ॥ 'दंतम ०' दन्तमलकर्णमलगूथकसिंघानमले चशब्दः शरीरगतानेकप्रकारमलग्रहणसूचनार्थः लालामलबहुले एतादृशे बीभत्से-जुगुप्सनीये सर्वथा निन्द्ये वपुषि को रागः ? ॥ ८ ॥ ' को सड०' | देहे - शरीरे कः अभिलाषः - वाञ्छा ?, किंभूते ? - शटनपतन विकिरणविध्वंसनच्यवनमरणधर्मे, तत्र शटनं कुष्ठादिनाऽङ्गुल्यादेः पतनं बाह्रादेः खड्गच्छेदादिना विकिरणं-विनश्वरत्वं विध्वंसनं- रोगज्वरादिना जर्जरीकरणं च्यवनं - हस्तपादा||देर्देशक्षयः मरणं सर्वथा क्षयः, पुनः किंभूते ? - कुथित कठिन काष्ठभूते - विनष्टकर्कशदारुतुल्ये ॥ ९ ॥ 'कागसु०' देहे को रागः ?, किंभूते ? - काकश्वानयोः - घूकारिभषणयोः भक्ष्ये - खाद्ये कृमिकुलभते च व्याधिभक्ते च मत्स्यभक्के व वचिन्मन्छु 4514 Page #88 -------------------------------------------------------------------------- ________________ तं. वै.प्र. ॥४२॥ ११२ ACCORRECORREGARCANCE भत्तेत्ति मृत्युभक्तमिति श्मशानभक्ते ॥१०॥'असुई' अशुचि-सदाऽविशुद्धममेध्यपूर्ण-विष्ठाभूतं कुणिमकलेवरकुडिं- शरीरविशेमांसशरीरहडयोहं 'परिसवंति'त्ति परिस्रवत्-सर्वतो गलत् , आगन्तुकसंस्थापित-मातापित्रोः शोणितपुद्गलैर्निष्पादितं पासुन्दरता नवच्छिद्रं-नवरन्ध्रोपेतमशाश्वतं-अस्थिरं एवंविधं वपुस्त्वं जानोहीति ॥११॥ 'पिच्छसि जुवणित्थीए'त्ति यौवन- |गा. ८५स्त्रियाः-तरुण्याः मुख-तुण्डं त्वं पश्यसि नन्दिषेणशिष्य १ अर्हन्नक २ स्थूलभद्रसतीर्थ्यकश्वत्, किंभूतं ?-सतिलकसपुण्ड्रं सविशेष-कुङ्कमकज्जलादिविशेषसहितं, केन सह ?-रागेण-ताम्बूलादिरागवताऽधरेण-ओष्ठेन सह सकटाक्ष-अर्धवीक्षणसहितं सविकारं-धूचेष्टासहितं, यथा तपस्विनामपि मन्मथविकारजनकं, तरले-चपले काकलोचनवत् अक्षिणी यत्र तत्तरलाक्षि इति ॥१२॥ 'पिच्छ०' एवं त्वं बहिर्मुष्टं-बहिर्भागमठारितं पश्यसि-सरागदृष्ट्याऽवलोकयसि, न पश्यसिअन्धवन्न विलोकयसि 'उज्जति मध्यगतं कलिमलं-अपवित्रं यद्वा न पश्यसि कलिमलस्य-अपवित्रस्य 'उजरं'ति निर्जरणं मोहेन-रतिमोहोदयेन नृत्यन्-भूतावेष्टित इव चेष्टां कुर्वन् 'सीसघडीकंजियं पियसित्ति मस्तकघटीरसमपवित्रं पिबसि-पानं करोषि चुम्बनादिप्रकारेणेति ॥१३॥'सीस' मस्तकोद्भवापवित्ररसं यन्निष्ठीवयसि-थूत्करोषि जुगुप्ससे-कुत्सां 5 करोषीत्यर्थः यच्च त्वं तदेव 'रागरत्तो' विषयासक्तः मूढो-महामोहं गतः अतिमूञ्छितः तीव्रगृद्धिं गतः पिबसि ॥१४॥ 'पूइय०' पूतिकशीर्षकपालं-दुर्गन्धिमस्तककपरं पूतिकनासं-अपवित्रनासिकं पूतिदेहं-दुर्गन्धिगात्रं पूतिकच्छिद्रविवृद्धं ॥४२॥ अपवित्रलघुविवरवृद्धविवरं पूतिकचर्मणा-अशुभाजिनेन पिनद्धं-नियन्त्रितम् ॥ १५॥ "अंजण' अञ्जनगुणसुविशुद्धंतत्राञ्जनं-लोचने कजलं गुणा-नाडकगोफणकराखडिकादयः तैः सुष्टु विशुद्धं-अत्यर्थ शोभायमानं स्नानोद्वर्तनगुणैः। Jain Education For Private Personel Use Only DIw.jainelibrary.org Page #89 -------------------------------------------------------------------------- ________________ CAICOSASSROOSTEGHOSSEISHESS सुकुमालं तत्र स्नानमनेकधा क्षालनमुद्वर्त्तनं-पिष्टिकादिना मलोत्तारणं गुणाः-धूपनादिप्रकाराः यद्वा स्नानोद्वर्तनाभ्यां गुणास्तैर्मृदुत्वं गतं, पुष्पोन्मिश्रितकेशं-अनेककुसुमवासितकुन्तलं-एवंविधं तन्मुखं मस्तकं शरीरं वा बालस्य-मन्मथककेशवाणविद्धत्वेन गतसदसद्विवेक(स्य)विकलस्य जनयति-उत्पादयति राग-मन्मथपारवश्यं येन गुर्वादिकमपि न गणयति, नन्दिषेणाऽऽषाढभूतिमुन्यादिवत् ॥ १६ ॥ 'जं सी.' मन्दविज्ञाना-मन्मथग्रहग्रथिलीकृताः 'जंति यानि पुष्पाणिकुसुमानि शीर्षपूरक-मस्तकाभरणमिति भणंति' कथयन्ति पुष्पाण्येव तानि शीर्षस्य पूरकं शृणुत यूयमिति ॥१७॥ 'मेउव' मेदः-अस्थिकृत् वसा-विस्नसा चशब्दोऽनेकशरीरान्तर्गतावयवग्रहणार्थः रसिका-व्रणाद्युत्पन्ना खेले'त्ति कण्ठमुखश्लेष्मा 'सिंघाणए यत्ति नासिकाश्लेष्मा 'एयंति एतन्मेदादिकं 'छुभ'त्ति क्षुपध्वं-मस्तके प्रक्षेपयत अथ शीर्षपूरको 'भे' भवतां निजकशरीरे स्वाधीनः-स्वायत्तो वर्तते ॥ १८॥ "सा किर०' सा वर्चस्ककुटी-विष्ठाकुटीरिका 'किर'त्ति निश्चयेन दुष्प्रतिपूरा पूरयितुमशक्येत्यर्थः, किंभूता ?-द्विपदा नवच्छिद्रा, उत्कटगन्धविलिप्ता-तीव्रदुर्गन्धव्याप्ता, एवंविधा शरीरकुटी वर्तते, तां च बालजनो-मूर्खलोकः अतिमूछितं यथा स्यात् तथा गृद्धो-लम्पटत्वं गतः ॥ १९॥ कथं गृद्ध इत्याह-जं पेम०' यस्मात् प्रेमरागरक्ता-कामरागग्रथिलीकृतो लोकः 'अवयासेऊण'त्ति अवकाश्यप्रकाश्य-प्रकटीकृत्यर्थः 'गूढमुत्तोलिं'ति अपवित्रं रामाभगं पुंश्चिह्न वा जुगुप्सनीयं, दन्तानां मल:-पिप्पिका दन्तमलस्तेन सह 'चिक्कणंग' चिक्कणाझं-चिगचिगायमानमङ्गं-शरीरमालिङ्गय च शीर्षघटीकाञ्जिकं-कपालकपरखट्टरसं चुम्बनादिप्रकारेण 'पियसित्ति पिबसि, अतृप्तवत् धुंटयसि ॥२०॥ 'दंतमु०' गजानां दन्तमुशलेषु 'गहणं ति ग्रहणं तं.पै.प्र.८ in Education For Private Personel Use Only Law.jainelibrary.org Page #90 -------------------------------------------------------------------------- ________________ तं वै. प्र. ॥ ४३ ॥ आदानं लोकानां वर्त्तते मांसे चशब्दात् स्नसाशृङ्गादौ शशकमृगाणां ग्रहणं वर्त्तते, चमरीणां वालेषु ग्रहणं, द्वीपिकानां - चित्रकव्याघ्रादीनां चर्मनखेषु ग्रहणं, चशब्दादनेकतिरश्चामवयवग्रहणं वर्त्तते । को भावः ? - यथा गजादीनां तिरश्चां दन्तादिकं | सर्वेषां भोगाय भवति तथा मनुष्यावयवो न भोगाय भवति पश्चादतः कथ्यतेऽनेनादौ जिनधर्मों विधेय इति ॥ २१ ॥ 'पूइ० ' इह पूतिककाये - अपवित्रवपुषि च्यवनमुखे - मरणसम्मुखे नित्यकालविश्वस्तः- सदा विश्वासं गतः 'आइक्खसु ० ' आख्याहिकथय सद्भावं -हार्द 'किम्हिऽसि 'त्ति कस्मादसि गृद्धस्त्वं मूढो-मूर्खः, यद्वा हे मूढ ! - मूर्ख ब्रह्मदत्तदशमुखादिवत् ॥ २२ ॥ 'दंता० 'दन्ता अप्यकार्यकराः वाला अपि विवर्धमानाः सर्पवद् बीभत्सा भयङ्कराः चर्मापि बीभत्सं भण-कथय किं 'तसि० 'ति तस्मिन् शरीरे 'त' मिति त्वं रागं गतः ॥ २३ ॥ 'सिंभे' ति० कफे पित्ते - मायुषि मूत्रे - प्रस्रवणे गूथे- विष्ठायां 'वसाइ'त्ति वसायां स्वसायां 'दंतकुंडीसु'त्ति हड्डुभाजने, यद्वाऽनुस्वारोऽलाक्षणिकः दन्तकुड्यां, यद्वा 'दंतकुंडीसु' त्ति दंष्ट्रासु भण-कथय किमर्थं तवाशुचावपि वर्धितो रागः १ ॥ २४ ॥ ' जंघ० ' 'जंघट्टियासु ऊरू'त्ति जङ्घास्थिकयोरूरू प्रतिष्ठितौ 'पइट्टिया तट्टिया कडीपिट्ठी त्ति अत्रायं पदसम्बन्धः - तयोरूर्वोः स्थिता तत्स्थिता कटिः-श्रो णिर्भवति, कव्यां प्रतिष्ठिता स्थिता 'पिट्ठी'ति पृष्ठिर्भवति कय्यस्थिवेष्टितान्यष्टादश १८ पृष्ठ्यस्थीनि भवन्ति शरीरे इति ॥ २५ ॥ 'दो अ०' द्वेअक्ष्यस्थिनी भवतः, षोडश ग्रीवास्थिीनि ज्ञातव्यानि पृष्ठिप्रतिष्ठिताः द्वादश किलेति प्रसिद्धे पंशुल्यो भवन्ति ॥ २६ ॥ 'अट्टिय०' अस्थिभिः 'कढिणे' कठिनेऽस्थिकठिने यद्वा - कठिनान्यस्थिकानि यत्र तत्तथा तस्मिन् शिरास्त्रसानां लध्वितराणां बन्धनं यत्र तत्तथा तस्मिन्, मांसचर्मलेपे विष्ठाकोष्ठागारे - वर्चस्कगृहोपमे शरीरविशेपासुन्दरता गा. ८५ ११२ ॥ ४३ ॥ Www.jainelibrary.org Page #91 -------------------------------------------------------------------------- ________________ Jain Education कलेवरे हे जीव ! तव को रागः १ ॥ २७ ॥ 'जह' यथेति दृष्टान्तोपदर्शने नामेति कोमलामन्त्रणे सम्भावने वा 'वच्चकू - वो'त्ति वर्चस्ककूपो विष्ठाभृतकूपो भवति, किंभूतः ? - 'भिणिभिणी' त्ति शब्द 'भणंत' त्ति भणतां भृशं कथयतां काकानां कलिः - वायसानां सङ्ग्रामो यत्र स भिणभणभणत्काककलिः, कृमिकैः- विष्ठानीलंगुभिः सुलसुलेत्येवंशब्दं करोतीतिसुलुमुलायते, स्रोतोभिश्च - रेलकैः पूतिकं - परमदुर्गन्धं वहति - स्रवतीत्यर्थः विष्ठाकूपः, तथेदमपि शरीरं ज्ञातव्यं मृतावस्थायां रोगाद्यवस्थायां वेति ||२८|| अथ शरीरस्य शवावस्थां दर्शयति गाथात्रयेण नणं खगमुह विकट्टियं विप्पइन्नबाहुलयं । अंतविकद्वियमालं सीसघडीपागडीघोरं ॥ २९ ॥ (११३) |भिणिभिणिभणतसद्दं विसप्पियं सुलुसुलिंतमंसोडं । मिसिमिसिमिसंत किमियं धिविधिविधिविअंतबी| भच्छं ॥ ३० ॥ ( ११४) पागडियपंसुलीयं विगरालं सुक्कसंधिसंघायं । पडियं निच्चेयणयं सरीरमेयारिसं जाण ॥ ३१ ॥ (११५) बच्चाउ असुहतरं नवहिं सोएहिं परिगलंतेहिं । आमगमल्लगरुवे निवेयं वचह सरीरे ।। ३२ ।। ( ११६ ) दो हत्था दो पाया सीसं उच्च॑पियं कबंधंमि । कलमलकोट्ठागारं परिवहसि दुयादुयं वच्चं ॥ ३३ ॥ ( ११७ ) तं च किर रूववतं वचंतं रायमग्गमोइण्णं । परगंधेहिं सुगंधय मन्नतो अप्पणी गंधं ॥ ३४ ॥ | (११८) पाडलचंपयमल्लियअगरुयचन्दणतुरुक्कवामीसं । गंधं समोयरंतं मन्नतो अप्पणी गंधं ॥ ३५॥ (११९ ) सुह| वाससुरहिगंधं वायसुहं अगरुगंधियं अंगं । केसा पहाणसुगंधा कयरो ते अप्पणी गंधो ? ॥३६॥ (१२०) अच्छि - | मलो कन्नमलो खेलो सिंघाणओ य पूओ अ । असुईमुत्तपुरीसो एसो ते अप्पणो गंधो ॥ ३७॥ ( १२१) (सूत्रं १८) *%%%%%% Page #92 -------------------------------------------------------------------------- ________________ तं. वै. प्र. 11 88 11 Jain Education 'उद्धि० भिणि० पाग०' उद्धृते निष्कासिते काकादिभिर्नयने - लोचने यस्य यस्मिन् यस्माद्वा तदुद्धृतनयनं, खगमुखैः- विहगतुण्डैः 'विकट्टियं'ति विकर्त्तितं विशेषेण स्थाने स्थाने पाटितं खगमुखविकर्त्तितं विप्रकीर्णी - अवकीर्णौ विरलावित्यर्थः 'बाहुलयं' ति बाहू -प्रवेष्टौ यस्य शवस्य तद् विप्रकीर्णबाहु 'अंतविकट्टियमालं ति विकर्षितान्त्रमाल शृगालादिभिरिति 'सीसघडीपागडी' त्ति प्रकटया शीर्षघटिकया-तुम्बलिकया घोरं रौद्रं ॥ २९ ॥ 'भिणि०' 'भिणिभिणिभणत 'त्ति धातूनामनेकार्थत्वादुत्पद्यमानः शब्दो यत्र तत् भिणिभिणभणच्छन्दं मक्षिकादिभिर्गणगणायमानमित्यर्थः, विसर्पद्-अङ्गादिशिथिलत्वेन विस्तारं व्रजत् 'सुलुसु लिंत मंसोड' ति सुलुसुलायमानमांसपुढं 'मिसिमिसिमिसंतकिमियं ति मिसिमिसित्ति - मिसन्तः शब्दं कुर्वन्तः कृमयो यत्र तत् मिसिमिसिमिसत्कृमिकं 'थिविधिविधिविअंतबीभच्छं 'ति छबछवायमानैरन्त्रैवभत्सं - रौद्रमित्यर्थः ॥ ३० ॥ 'पग०' प्रकटिताः - प्रकटत्वं प्राप्ताः पांशुलिका यत्र तत्प्रकटितपांशुलिकं, विकरालं-भयोत्पादकं, शुष्काश्च ताः सन्धयश्च शुष्कसन्धयस्तासां सङ्घातः - समुदायो यत्र तच्छुकसन्धिसङ्घातं पतितं गर्त्तादौ निश्चेतनकं चैतन्यविवर्जितं शरीरं वपुः एतादृशं - पूर्वोक्तधर्मयुक्तं त्वं 'जाण'त्ति जानीहि 'जाणे' इति पाठे तु निश्चेतनकं शरीरमहमीदृशं जानामीति ॥ ३१ ॥ 'बच्चाउ० ' नवभिः स्रोतोभिः परिग लद्भिः वर्चस्कात्- गूथात् अशुचितरं- अपवित्रतमं 'आमगमल्ल गरूवे 'त्ति अपक्वशरावतुल्ये शरीरे निर्वेदं - वैराग्यं व्रजत, विष्णुश्रीशरीरे विक्रमयशोराजस्येव ॥ ३२॥ 'दो हत्था०' द्वे हस्ते द्वे पादे 'सीसं उच्चंपियं' ति शीर्षमुत्-प्रा| बल्येन चम्पितं यत्र तच्छीषच्चम्पितं तस्मिन्, यद्वा-शीर्षेणोत् प्राबल्येन चम्पितं - आक्रमितं यत्तत् तथा तस्मिन्, प्राकृतत्वाद शबशरी | रयोः स्व रूपं गा. ११३-१२१ सू. १८ ॥ ४४ ॥ Page #93 -------------------------------------------------------------------------- ________________ तिपरिणामो ज्ञेय इति ॥३॥ तदभिः सुगन्धकं जातं, तत्र च त्वमानवा अथवा मित्रं-संयोगोत SAROSAROSSACROSSASSACROSS नुस्वारः, कलमलकोष्ठागारे एवंविधे कबन्धे 'दुयादुयंति शीघ्रं शीघ्रं किं वर्चस्कं परिवहसि त्वमिति, अत्र यथायोगं विभतिपरिणामो ज्ञेय इति ॥३३॥ 'तं च कि०' च पुनस्तच्छरीरं 'किर'त्ति सम्भावनायां रूपवत् ब्रजत् राजमार्ग 'ओइन्नति प्राप्तं, तत्र परगन्धैः-पाटलचम्पकादिभिः सुगन्धकं जातं, तत्र च त्वमात्मनो गन्धं 'मन्नतोत्ति जानन् हर्षयसीति ॥३४॥ परगन्धं दर्शयति-'पाड' पाटलचम्पकमल्लिकाऽगुरुकचन्दनतुरुष्कमित्रं वा-अथवा मिश्र-संयोगोत्पन्नं यक्षकर्दमादिकं गं, कस्तूर्यादिकं किं भूतं?-'समोयरंतंति सर्वतो विस्तरत्, एवंविधं परगन्धमात्मनो गन्धमिति 'मन्नतोत्ति जानन् हर्षयसीति ॥ ३५॥ 'सुहवा.' शुभवासैः-सुन्दरचूर्णैः सुरभिगन्धो-सुष्टुगन्धो यत्र तत् शुभवाससुरभिगन्धं वातैः शीतलादिभिः सुखं शुभं वा यत्र तत् वातसुखं, अगुरुगन्धो धूपनादिप्रकारेण जातोऽस्येति अगुरुगन्धि, तत् एवंविधं अङ्गं-गात्रं वर्तते 'केसा पहाणसुगंध'त्ति ये च केशाः-कचास्ते स्नानेन-सवनेन सुगन्धा वर्त्तन्ते, अथ कथय त्वं कतरः-कतमस्ते-तव आत्मनो गन्ध इति ? ॥ ३६॥ आत्मगन्धं दर्शयति यथा-'अच्छि०' अक्षिमलो-दूषिकादिः कर्णमलः श्लेष्मा-कण्ठमुखश्लेष्मा 'सिंघाणउ'त्ति नासिकाश्लेष्मा चशब्दादन्योऽपि जिह्वामलगुह्यमलकक्षामलादिः, किंभूतः ?-'पूईओ य'त्ति पूतिको-दुर्गन्धस्तथाऽशुचि-सर्वप्रकारैरशुभं मूत्रपुरीष-प्रस्रावगूथं एषः-अनन्तरोक्तस्ते-तवा|त्मनो गन्धः॥ ३७॥ अथ वैराग्योत्पादनार्थ स्त्रीचरित्रं दर्शयति, यथा जाओ चिय इमाओ इत्थियाओ अणेगेहिं कइवरसहस्सेहिं विविहपासपडिबद्धेहिं कामरागमोहोहिं वन्नियाओ ताओऽवि एरिसाओ, तंजहा-पगइविसमाओ १ पियवयणवल्लरीओ २ कइयवपेमगिरितडीओ ३ SUASSACHUSESUARGAS Jain Educat onal Jww.jainelibrary.org Page #94 -------------------------------------------------------------------------- ________________ तं. वै. प्र. ॥ ४५ ॥ Jain Education अवराह सहस्सघरणीओ ४ प्रभवो सोगस्स ५ विणासो वलस्स ६ सूणा पुरिसाणं ७ नासो लज्जाए ८ संकरो अविणयस्स ९ निलयो नियडीणं १० खणी वइरस्स ११ सरीरं सोगस्स १२ भेओ मज्जायाणं १३ आसाओ रागस्स १४ निलओ दुच्चरियाणं १५ माईए संमोहो १६ खलणा नाणस्स १७ चलणं सीलस्स १८ विग्धो धम्मस्स १९ अरी साहूणं २० दूसणं आयारपत्ताणं २१ आरामो कम्मरयस्स २२ फलिहो मुखमग्गस्स २३ भवणं दरिद्दस्स २४ अवियाओ इमाओ आसीविसोविव कुवियाओ २५ मत्त गओ विव मयणपरवसाओ २६ वग्घीविव दुहिययाओ २७ तच्छन्नकूवोविव अप्पगासहिययाओ २८ मायाका| रओ विव उवयारसयबंधणपउत्तीओ २९ आयरियसविधपिव बहुगिज्झसम्भावाओ ३० फुंफुयाविव अंतोदहणसीलाओ ३१ नग्गयमग्गो विव अणवट्टियचिन्ताओ ३२ अंतो दुट्ठवणो विव कुहियहिययाओ ३३ किण्हसप्पोविव अविस्ससणिज्जाओ ३४ संघारोविव छन्नमायाओ ३५ संज्झभरागोविव मुहुत्तरागाओ ३६ समुद्दवीचिविव चलस्सभावाओ ३७ मच्छोविव दुष्परियत्तणसीलाओ ३८ वानरोविव चलचित्ताओ ३९ | मच्चूविव निविसेसाओ ४० कालोविव निरणुकंपाओ ४९ वरुणो विव पासहत्थाओ ४२ सलिलमिव निन्नगामिणीओ ४३ किवणोविव उत्ताणहत्थाओ ४४ नरओविव उत्तासणिजाओ ४५ खरोविव दुस्सीलाओ ४६ दुट्टस्सोविव दुद्दमाओ ४७ बालो इव मुहुत्तहिययाओ ४८ अंधयारमिव दुप्पवेसाओ ४९ विसवल्लीविव अणलियणिजाओ ५० दुट्टग्गाहा इव वापी अणवगाहाओ ५१ ठाणभट्टोविव इस्सरो अप्पसंसणिजाओ ५२ स्त्रीस्वरूपं सू. १९ ॥ ४५ ॥ ww.jainelibrary.org Page #95 -------------------------------------------------------------------------- ________________ किंपागफलमिव मुहमहुराओ ५३ रित्तमुट्ठीविव बाललोभणिज्जाओ ५४ मंसपेसीगहणमिव सोवद्दवाओ ५५ जलियचुडिलीविव अमुच्चमाणदहणसीलाओ ५६ अरिहमिव दुल्लंघणिजाओ५७ कूडकरिसावणो विव कालविसंवायणसीलाओ ५८ चंडसीलोविव दुक्खरक्खियाओ ५९ अइविसाओ ६. दुगुंछियाओ ६१ दुरुवचा-14 राओ ६२ अगंभीराओ ६३ अविस्ससणिजाओ ६४ अणवत्थियाओ ६५ दुक्खरक्खियाओ ६६ दुक्खपालियाओ ६७ अरइकराओ ६८ कक्कसाओ ६९ दढवेराओ ७० रूवसोहग्गमओमत्ताओ ७१ भुयगगइकुडिलहिययाओ ७२ कंतारगइट्ठाणभूयाओ ७३ कुलसयणमित्तभेयणकारिकाओ ७४ परदोसपरगासियाओ ७५ कयग्घाओ ७६ बलसोहियाओ ७७ एगंतहरणकोलाओ ७९ चंचलाओ ७९ जोइभंडोवरागो विव मुहरागविरागाओ ८० अवियाई ताओ अंतरंगभंगसय ८१ अरज्जुओ पासो ८२ अदारुया अडवी ८३ अणलस्स निलओ ८४ अइक्खा वेयरणी ८५ अणामिया वाही ८६ अविओगो विप्पलाओ ८७ अरु उवसगो ८८ रइवंतो चित्तविन्भमो ८९ सवंगओ दाहो ९० अणब्भया वजासणी ९१ असलिलप्पवाहो ९२ समुद्दरओ ९३ 'जाओ चिय इमाओ' इत आरभ्य 'असिब छिजिउं जे'इति पर्यन्तं गद्य, या एव इमाः-वक्ष्यमाणाः स्त्रियः | अनेकैः कविवरसहस्रः विविधपाशप्रतिबद्धैः कामरागमोहैः-मन्मथरागमूढः 'वन्नियाउ'त्ति वर्णिताः शृङ्गारादिवर्णनप्र कारेणेति 'ताओवि'त्ति ता अपि ईदृश्यः-वक्ष्यमाणस्वरूपा ज्ञातव्याः, तद्यथा-'पगइविसमाओ'त्ति प्रकृत्या-स्वभा४ वेन विषमा-वक्रभावयुक्ताः, आवश्यकोक्तपतिमारिकादिवत् १ "पिय०' प्रियवचनवलयः-मिष्टवाणीमञ्जयः ज्ञातो. Jain Education For Private Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ तं. वै.प्र. ॥४६॥ सू. १९ तजिनपालितजिनरक्षितोपसर्गकारिणीरत्नदीपदेवीवत् २ 'कइ.' कैतवप्रेमगिरिनद्यः, कुशिष्यफूलवालुकपातिका- स्त्रीस्वरूपं मागधिकागणिकावत् ३ 'अवरा' अपराधसहस्रगृहरूपाः, ब्रह्मदत्तमातृचुलनीवत् ४ 'पभवो' अयं स्त्रीरूपो वस्तुस्वभावः प्रभवः-उत्पत्तिस्थानं, कस्य ?-शोकस्य, सीतागमने रामस्येव ५ 'विणा' विनाशो बलस्य-पुरुषबलस्य, क्षयहेतुत्वाद्, उक्तञ्च-"दर्शने हरते चित्तं, स्पर्शने हरते बलम् । सङ्गमे हरते वीर्य, नारी प्रत्यक्षराक्षसी ॥१॥" यद्वाविनाश:-क्षयः, कस्य ?-बलस्य-सैन्यस्य कूणिकस्त्रीपद्मावतीवत् ६ 'सूणा' पुरुषाणां शुना-वधस्थानं सूरीकान्ताराज्ञीवत् ७ नाशो लज्जायाः, लज्जारहितत्वात् , लक्ष्मणप्रार्थनकारिकासूर्पणखावत्, यद्वा लज्जानाशः अस्याः सङ्गे पुरुषस्य लज्जानाशो भवति, गोविन्दद्विजपुत्रवत्, यद्वा नाश:-क्षयः 'लज्जाए'त्ति लज्जायाः-संयमस्याषाढभूतियति-13 चारित्ररत्नलुण्टिकानटपुत्रिकावत् ८'संक०' शंकर:-अवकरः उकरडो इति जनोक्तिः, कस्य ?-अविनयस्य, श्वेताङ्गल्यादिपुरुषाणां भार्यावत् ६ 'निल.' निलयो-गृहं, कासां ?-निकृतीनां-आन्तरदम्भानामित्यर्थः,चण्डप्रद्योतप्रेषिताभयकुमारवञ्चिकावेश्यावत् १० 'खणी'ति खनिः-आकरः, कस्य ?-वैरस्य, जमदग्नितापसस्त्रीरेणुकावत् ११ शरीरं शोकस्य वीरककान्दविकस्त्रीवनमालावत् १२ भेदो-नाशः मर्यादायाः-कुलरूपायाः श्रीपतिश्रेष्टिपुत्रीवत् यद्वा मर्यादायाः संयमलक्षणायाः विनाशः, आर्द्रकुमारसंयमस्य आर्द्रकुमारपूर्वभवस्त्रीवत् १३ 'आसाउ'त्ति आशा-वाञ्छा रागस्य-कामरा ॥४६॥ गस्य तद्धेतुकत्वात् , यद्वा आश्रयः-स्थानं रागस्य, उपलक्षणत्वात् द्वेषस्यापि, आर्षत्वादाकारः, यद्वा आ-ईषदपि अ इति 31 | निस्वादः आ अस्वादः, कस्य ?-रागस्येति-धर्मरागस्य १४ 'निल' निलयो-मेहं, केषां ?-दुश्चरित्राणां भूयङ्गमचौरभ Jain Education H o na a w.jainelibrary.org Page #97 -------------------------------------------------------------------------- ________________ गिनीवीरमतीवत् १५ 'माई.' मातृकायाः समूहः कमलश्रेष्ठिसुतापदमिनीवत् १६ 'ख' स्खलना-खण्डना ज्ञानस्यP. श्रुतज्ञानादेः, उपलक्षणाच्चारित्रादेः, रण्डाकुरण्डामुण्डिकादिबहुप्रसङ्गे तदभावत्वादहन्नकक्षुल्लकवत् १७ 'चल' चलनं शीलस्य-ब्रह्मव्रतस्य, ब्रह्मचारिणां तस्याः सङ्गे तन्न तिष्ठतीतिभावः १८ 'विग्यो 'त्ति विघ्नः-अन्तरायः धर्मस्यश्रुतचारित्रादेः १९ 'अरि०' अरिः-निर्दयो रिपुः, केषां -साधूनां-मोक्षपथसाधकानां, चारित्रप्राणविनाशहेतुत्वात् महानरककारागृहप्रक्षेपकत्वाच्च कूलवालुकस्य मागधिकावेश्यावत् २० 'दूष' दूषणं-कलङ्कः, केषां?-'आया.' ब्रह्मव्रताद्याचारोपपन्नानां २१ आरामः-कृत्रिमवनं, कस्य ?-कर्मरजसः-कर्मपरागस्य, यद्वाकर्म च-निबिडमोहनीयादि|81 रश्च-कामः चश्च-चौरः कर्मरचं तस्यारामो-वाटिका २२ 'फलिहो'त्ति अर्गला यद्वा झंपकः मोक्षमार्गस्य-शिवपथस्य २३ भवनं-गृहं दारिद्यस्य कृतपुण्यकाश्रितवेश्यावत् २४ 'अवि याओ इमाओ'त्ति अपि च इमा-वक्ष्यमाणाः स्त्रियः एवंविधाः | भवन्ति, 'आसीविसो विव कु०' वियशब्दो इवार्थे, आशीविषवत्-दंष्ट्राविषभुजङ्गमवत् कुपिताः-कोपं गताः भवन्ति २५ मत्तगज-उन्मत्तमतंगज इव मदनपरवशा मन्मथविह्वला भवन्ति, अभयाराज्ञावत् २६ वग्धी०' व्याघीवत् दुष्टह दया:-दुष्टचित्ताः, पालगोपालापरमातामहालक्ष्मीवत् २७ 'तण' तृणछन्नकूप इव-तृणसमूहाच्छादितान्धुवत् अप्रकाशहृदयाः, शतकश्रावकभार्यारेवतीवत् २८ 'माया' मायाकारक इव-परवञ्चकमृगादिबन्धक इवोपचारशतेन बन्धनशतप्र. योत्रयः, तत्रोपचारशतानि-औपचारिकवचनचेष्टादिशतानि बन्धनानि रज्जुस्नेहादिबन्धनशतानीव तेषां 'पउत्तीउत्तिकर्व्यः २८ "आयरि०' अत्रापि विवशब्द इवार्थे, आचार्यसविधमिव-अनुयोगकृत्समीपमिव बहुभिः-अनेकप्रकारैरने SAASAASAASAASAASAASAASAASASAK For Private & Personel Use Only mlainelibrary.org Page #98 -------------------------------------------------------------------------- ________________ CKS तं. वै. प्र.४ कपुरुषैर्वा ग्राह्यः-ग्रहीतुं शक्यः यद्वाऽऽर्षत्वात् 'अगिज्झु'त्ति अग्राह्यः सर्वथा ग्रहीतुमशक्यः सद्भावः-आन्तरचित्ताभि- स्त्रीस्वरूपं प्रायो यासां ताः बहुग्राह्यसद्भावाः बहुअग्राह्यसद्भावा वा २९ 'फुफु'फुफुकः-करीषाग्निः कोउ इतिजनोक्तिस्तद्वत् सू. १९ ॥४७॥ अन्तो दहनशीलाः पुरुषाणामन्तो दुःखाग्निज्वालनात् , उक्तञ्च-"पुत्रश्च मूल् विधवा च कन्या, शठं च मित्रं चपलं कलत्रम् । विलासकालेऽपि दरिद्रता च, विनाऽग्निना पञ्च दहन्ति देहम् ॥१॥” ३० 'नग्ग' विषमपर्वतमार्गवत् अन-2 वस्थितचित्ताः नैकत्रस्थापितान्तःकरणा इत्यर्थः, अनङ्गसेनसुवर्णकारजीवस्त्रीवत्, यद्वा नग्नकमार्गवत्-जिनकल्पिपन्थवत् नैकत्रचित्ताः यद्वा नग्नकमार्गवत्-भूतावेष्टिताचारवत् नैकत्रचित्ताः ३१ 'अंतोदु०' अन्तर्दुष्टव्रणवत् कुथितहृदयाः, |तिलभटोन्मत्तरामावत् ३२ 'किण्ह०' कृष्णसर्पवत् 'अवि०' विश्वासं कर्तुमयोग्या इत्यर्थः ३३ 'संघा.' संहारवत्बहुजन्तुक्षयवत् 'छन्नमाया' प्रच्छन्नमातृकाः ३४ 'संझा' सन्ध्याभ्ररागवत् मुहूर्तरागाः तथाविधदुष्टवेश्यावत् ३५ 'समुद्द०' समुद्रवीचिवत्-सागरतरङ्गवत् चलस्वभावाः-चञ्चलस्वाभिप्रायाः ३६ 'मच्छो' मत्स्यवत् दुष्परिवर्तनशीलाः महता कष्टेन परिवर्तनं-पश्चाद् वालयितुं शीलं-स्वभावो यासां तास्तथा ३७ 'वान' वानरवत् चलचित्ताः-चञ्चलाभिप्रायाः ३८ 'मच्चुवि०' मृत्युवत्-मरणवत् निर्विशेषाः-विशेषवार्जिताः ३९ 'कालोत्ति दुर्भिक्षकालः एकान्तदुष्षमाकालो वा यद्वा लोकोक्तौ दुष्टसर्पः तद्वन्निरनुकम्पाः-दयांशवर्जिताः, कीर्तिधरराजभार्यासुकोसलजननीवत् ४० ॥४७॥ 'वरु०' वरुणवत् पाशहस्ताः पुरुषाणामालिङ्गनादिभिः कामपाशबन्धनहेतुहस्तत्वात् ४१ 'सलिल' सलिलमिव& जलमिव प्रायो नीचगामिन्यः स्वकान्तनृपनदीप्रक्षेपिकाधमपङ्गुकामुकीराज्ञीवत् ४२ 'किव०' कृपणवत् उत्ता :३८ 'मञ्चुवि० मृत्युः ३८ मञ्चवित पश्चाद् वालयितुं शीलवा चञ्चलस्वाभिप्रायाः ३६ महत्तरगाः तथाविधदु तद्वन्निरनुकम्पा कामपाशबन्धन in Educh an in jainelibrary.org Page #99 -------------------------------------------------------------------------- ________________ Jain Education Inte नहस्ताः सर्वेभ्यो मातापितृबन्धुकुटुम्बादिभ्यो विवाहादावादान हेतुत्वात् ४३ 'नरउ०' नरकवत् उत्रासनीयाः, दुष्टकर्मकारित्वात् महाभयङ्कराः लक्षणासाध्वीजीववेश्यादा सीघातिका कुलपुत्रभार्यावत् ४४ 'खरो०' खरवत्- विष्ठाभक्षकगर्दभवत् दुःशीलाः- दुष्टाचाराः, निर्लज्जत्वेन यत्र तत्र ग्रामनगरारण्यमार्गक्षेत्र गृहोपाश्रयचैत्यगृहगर्त्तावाटिकादौ पुरुषाणां वाञ्छाकारित्वात्, तथाविधवेश्यादुष्टदासीरण्डिकामुण्डिकादीनामिव ४५ ' दुहस्सो०' दुष्टाश्ववत् - कुलक्षणघोटकवत् दुर्दमाः सर्वप्रकारैर्निर्लज्जीकृताः, अपि- पुनः पुरुषसंयोगे स्वकामाभिप्रायकर्षण हेतुत्वात् ४६ 'बालो' वालवत् - शिशुवत् मुहूर्त्त - हृदयाः, मुहूर्त्तानन्तरं प्रायोऽन्यत्र रागधारकत्वात्, कपिल ब्राह्मणासक्तदासीवत् ४७ 'अंधका०' कृष्णभूतेष्टादिभवमन्ध| कारं अरुणवरसमुद्रोद्भवतमस्कायं वा तद्वद् दुष्प्रवेशा मायामहान्धकारगहनत्वेन देवानामपि दुष्प्रवेशत्वात् ४८ 'विस०" " विषवल्लीवत्- हालाहल विपलतावत् 'अण०' अनाश्रयणीयाः - सर्वथा सङ्गादिकर्त्तुमयोग्याः, तत्कालप्राणप्रयाणहेतुत्वात्, पर्वतकराज्ञो नंदपुत्रीविषकन्यावत् ४९ 'दुट्ठ०' दुष्टग्राहा - निर्दयमहामकरादिजलजन्तुसेवितवापीवत् अनवगा - ह्या :- महता कष्टेनापि अप्रवेशयोग्याः सुदर्शन श्रेष्ठिवत् ५० 'ठाण०' स्थानभ्रष्टः ईश्वरो - ग्रामनगरादिनायक| स्तद्वत् यद्वा स्थानं - चारित्रगुरुकुलवासादिकं तस्मात् भ्रष्टः ईश्वरः - चारित्रनायकः साधुरित्यर्थः तद्वत्, यद्वा स्थानं| सिद्धान्त व्याख्यानरूपं तस्मात् भ्रष्टः, उत्सूत्रप्ररूपणेन, ईश्वरो-गणनायक आचार्य इत्यर्थः तद्वत्, यद्वा स्थानभ्रष्टो - दुष्टाचारे रक्त इत्यर्थः, ईश्वरः - सत्यकीविद्याधरस्तद्वत्, अप्रशंसनीयाः - साधुजनैः प्रशंसां कर्त्तुं योग्या नेत्यर्थः ५१ 'किंपाग ०' | किंपाकफलमिव- विषवृक्ष फलमिव मुखे-आदौ मधुराः महाकामरसोत्पादकाः परं पश्चाद्विपाकदारुणाः ब्रह्मदत्तचक्रि w.jainelibrary.org Page #100 -------------------------------------------------------------------------- ________________ तं. वै. प्र. ॥ ४८ ॥ Jain Educatio वत् ५२ 'रित्तमुट्ठी०' रिक्तमुष्टिवत् - पोल्लकमुष्टिवत् बाललोभनीयाः - अव्यक्तजनभोलनयोग्याः वल्कलचीरितापसवत् ५३ 'मंस०' मांसपेसीग्रहणमिव सोपद्रवाः, यथा केनापि सामान्यपक्षिणा कुतश्चित्स्थानात् मांसपेसी प्राप्ता तस्यान्यदुष्टपक्षिकृताः अनेके शरीरपीडाकारिण उपद्रवा भवन्ति तथा रामाग्रहणेऽनेके इहभवे परभवे च दारुणा उपद्रवा | जायन्ते यद्वा यथा मत्स्यानां मांसपेसीग्रहणं सोपद्रवं तथा नराणामपि स्त्रीग्रहणमित्यर्थः ५४ 'जलि० ' अमुञ्चन्तीअत्यज्यमाना 'जलियचुडिलीविव' प्रदीप्ततृणपूलिकेव 'दहनसीला' ज्वालनस्वभावा ५५ 'अरि०' अरिष्ठमिव निबिडपापमिव दुर्लङ्घनीयाः ५६ 'कूड०' कूटकार्षापण इव असत्यनाणक विशेष इव कालविसंवादनशीलाः- कालविघटनस्वभावाः अकालचारिण्य इत्यर्थः ५७ 'चंड०' 'चण्डशील इव - तीव्रकोपीव दुःखरक्षिताः ५८ 'अतिविसाउ'त्ति अतिविषादाः दारुणविषादहेतुत्वात्, यद्वा 'अती'ति अतिक्रान्तो गतोऽकार्यकरणे विषादः - खेदो यासां तास्तथा, यद्वा अतीति-भृशं विषं अतिविषं अतिविषं आ - समन्तात् ददति पुरुषाणां सूरीकान्तावत् यास्ताः अतिविषादाः, यद्वा अतीति भृशं 'वी'ति नानाविधः स्वादो - विषयलाम्पय्यं यासां ता अतिविस्वादाः, अथवा अतिविषयात् - प्रबलपञ्चेन्द्रियलाम्पट्यात् षष्ठीं नरकभूमिं यावत् सुसढमातृवत् गच्छन्ति यास्ता अतिविषयगाः, प्राकृतत्वाद्यकारलोपे सन्धिः, यद्वा स्वेन्द्रियविषयाप्राप्तौ अतिविषादः - तीव्रखेदो यासां ताः अतिविषादाः, यद्वा अतिकोपात् अतिविषंतीत्रविषमदन्ति-भक्षयन्तीति अतिविषादा इति, यद्वा अतिवृषं तीव्रं पुण्यं येषां ते अतिवृषा- मुनयस्तेषामा-समन्तात् वसत्यन्तो बहिश्च 'कार्यते' यमायंते यम इवाचरंति चारित्रप्राणकर्षणत्वेन यास्ता अतिवृषाकाः, यद्वा- 'कार्यति' अग्न ational स्त्रीस्वरूपं सू. १९ ॥ ४८ ॥ Page #101 -------------------------------------------------------------------------- ________________ यन्ति समितिगृहज्वालनेन यास्ता अतिवृषाकाः, यद्वा-लोकानामतिवृषे-तीव्रपुण्यधने आ-भृशं चायंति-चौर इवाचरन्ति यास्ता अतिवृषाचाः ५९ 'दुगुं०' जुगुप्सनीया जुगुप्सां कर्तुं योग्याः मुनीनां ६० 'दुरु०' दुरुपचाराः-दुष्टोपचारा:-दुष्टोपचारान्वितवचनादिविस्तारो यासांतास्तथा ६१ अगंभीराः-गांभीर्यादिगुणरहिताः ६२ 'अवि०' अविश्वसनीया-18 विश्रम्भं कर्तुं योग्या न ६३ 'अण' अनवस्थिता, नैकस्मिन् पुरुषे तिष्ठन्तीत्यर्थः ६४ दुःखरक्षिताः-कष्टेन रक्षणयोग्या | यौवनावस्थायाम् ६५ दुःखपालिता-दुःखेन पालयितुं शक्याः बालावस्थायाम् ६६ अरतिकराः-उद्वेगजनकाः ६७ | कर्कशा:-इह परत्र च कर्कशदुःखोत्पादकत्वात् ६८ दृढवैराः-इह परत्र च दारुणवैरकारणत्वात् ६९ रूपसौभाग्यमदोन्मत्ताः, तत्र रूपं-चार्वाकृतिः सौभाग्यं-स्वकीर्तिश्रवणादिरूपं मदो-मन्मथजगवः ७० 'भु०' भुजगगतिवत् कुटिलहृदयाः ७१ 'कता०' कान्तारगतिस्थानभूताः-कान्तारे-दुष्टश्वापदाकुले महारण्ये गतिश्च-एकाकित्वेन गमनं स्थानं च-एकाकित्वेन वसनं तयोर्भूताः-तुल्याः, दारुणमहाभयोत्पादकत्वात् ७२ 'कुल' कुलस्वजनमित्रभेदनकारिकाः-वंशज्ञातिसुहृद्विनाश-| जनिकाः ७३ 'पर०' परदोषप्रकाशिकाः-अन्यदोषप्रकटकारिकाः ७४ 'कय०' कृतं-वस्त्राभरणपात्रादि प्रदत्तं नन्तिसर्वथा नाशयन्तीत्येवंशीलाः कृतघ्नाः ७५ 'बलसों' बलं-पुरुषवीर्य प्रति सङ्गेऽसङ्गे वा शोधयन्ति-गालयन्तीत्येवंशीलाः बलशोधिकाः, यद्वा बलेन-स्वस्वामर्थ्यलक्षणेन निशादौ जारपुरुषादीनां शोधिका:-तच्छुद्धिकारिकाः बलशोधिकाः | यद्वा बवयो रलयोरक्यात् वरशोधिकाः स्वेच्छया पाणिग्रहणकारित्वात् धम्मिल्लस्त्रीवृन्दवत् ७६ 'एकं०' एकान्ते-विजने हरणं नेतव्यपुरुषाणां विषयार्थमेकान्तहरणं यद्वा एकान्ते-दरग्रामनगरदेशादौ स्वकुटुम्बादिजनरहिते हरण-तत्र ACARRA -% Jain Educationimar For Private Personal use only Page #102 -------------------------------------------------------------------------- ________________ तं. वै. प्र. स्त्रीस्वरूपं सू. १९ ॥४९॥ पुरुषाणां विषयार्थलात्वागमनमित्यर्थः, तत्र कोला:-वनशूकरतुल्याः, यथा शूकरः कमपि सारं कन्दादिक भक्ष्यं प्राप्य विजने गत्वा भक्षयति तथेमाः ७७ चञ्चलाः-चपलाः ७८ 'जोइभंडोवरागो विव मुहरागविरागाओं'त्ति ज्योतिर्भाण्डो- परागवत्-अग्निभाजनसमीपरागवत् मुखरागविरागाः यथाऽग्निभाजनसमीपं मुखं रागवत् भवति अन्ते विरागं तथेमाः यद्वा 'जोइभंडो विव रागाओत्ति०' पाठे तु ज्योतिर्भाण्डस्येवोपरागाः, यथा ज्योतिर्भाण्डं-अग्निभाजनं उप-समीपे रागवत् भवति तथेमा वस्त्रादिभिरुप-समीपे रागवत्यो भवन्तीत्यर्थः ७९ 'अवि याइंति०' अपिचेत्यभ्युच्चये 'आई'ति वाक्यालङ्कारे 'ताओ' ताः स्त्रियः 'अंतरं' अन्तरङ्गभङ्गशतं-अभ्यन्तरविघटनशतमस्याः पक्षपाते पुरुषस्य परस्परं मैत्र्यादिविनाशहेतुत्वात् , यद्वा अन्तः-मध्ये 'रंग'ति पुरुषाणां ब्रह्मव्रतचारित्रादिरागस्तस्य भङ्गशतं तस्य विघ्नहेतुत्वात् ८० अरज्जुकः पाशः रज्जुकं विना बन्धनमित्यर्थः ८१ 'अदारुय'त्ति अदारुका-काष्ठादिरहिता अटवी-कान्तारं, | यथा अदारुकाऽटवी मृगतृष्णाहेतुर्भवति तथेमाः यद्वा काष्ठादिरहिताऽटवी कदापि न ज्वलति तथेमाः पापं कृत्वा न |ज्वलन्ति, न पश्चात्तापं कुर्वन्तीत्यर्थः, वृषभकलङ्कदात्रीश्रावकभार्यावत् ८२ 'अणाल' न आलस्य-अनुत्साहोऽनालस्यं | तस्य निलयः, अकार्यादी सादरं प्रवृत्तिहेतुत्वात् ८३ 'अइक्ख०' ईक्ष दर्शनाङ्कनयो रितिवचनात् अनीश्यवैतरणी-अदृश्यवैतरणी परमाधार्मिकविकुर्वितनरकनदी तत्सङ्गे तदवाप्तिहेतुत्वात् ,अतीक्ष्णवैतरणी वा ८४ 'अणा०' अनामिको-नामरहितो - मा १ 'जाइअभंडोवगारोविव मुहरागविरागाओ' इत्यपि पाठः ब्याख्या च तत्र-जात्यभाण्डोपकारवत् मुख रागविरागाः यथा जातिभाण्डस्य उपकाराहै बसरे स्तुतिकरणरूपो मुखरागो भवति अन्तश्च विरागो-रागाभावः एवं स्त्रीजनस्यापीतिभावः, युक्तश्चायं पाठः ॐ ॥४९॥ in Education For Private Personel Use Only w.jainelibrary.org Page #103 -------------------------------------------------------------------------- ________________ Jain Education 25 व्याधिः - असाध्य रोगः इह परत्र च तत्कारणत्वात् ८५ 'अविओ०' न विद्यते वियोगः - पुत्रमित्रादिविरहो यत्र सः अवियोगः एवंविधो विप्रलापः - परिदेवनं ८६ 'अरु० ' अरुकू - रोगरहितः उपसर्गः, यद्वाऽर्पत्वाद् वकारलोपे अरूपोरूपरहितः उपसर्गः - उपपातः ८७ 'रद्द' रतिः - कामप्रिया विद्यते अस्येति रतिमान् कन्दर्पोऽयमिति चित्तभ्रमः चित्तभ्रमकारणत्वात् यद्वा रतिमान् - सुखदायी मनोभ्रमो - मनोविकारः ८८ 'सबंग' सर्वाङ्गः - सर्वशरीरव्यापी दाहः ८९ 'अणन्भया वजासणी'ति अनवका - अभ्रकरहिता वज्राशनिः - विद्युत्, यद्वा इयं - स्त्री 'असणी' त्ति अशनिः - विद्युत्, किंभूता ? - अनवका - आकाशरहिता मेघरहिता वा पुनः किंभूता ? -वज्रा वज्रतुल्येत्यर्थः, दारुणविपाक हेतुत्वात्, 'अपसूया वज्जासणी'ति पाठे अप्रसूता - अपत्यजन्मरहिता वज्जेति वर्या-सुन्दराकारा एवंविधा रामा असणीति - अशनिः - विद्युत्, बालानां नरकादौ दारुणदहनहेतुत्वात् 'अप्पसूया वज्जासुणी'ति पाठे तु अप्रसूता - नवयौवना परिणीता अपरिणीता वा सालङ्कारा अनलङ्कारा वा मुण्डा अमुण्डा वा एवंविधा रामा 'सुणी'ति हडुक्किलाशुनीवत् - मण्डलीवत् 'वज्जे' ति वर्ज्या सर्वथा साधुभिर्मोक्षकाङ्क्षिभिः ब्रह्मचारिभिश्च चतुर्थव्रतरक्षाकाङ्क्षिभिः वर्जनीयेत्यर्थः कायवाङ्मनोभिरिति ९० 'असलि०' अजलप्रवाहः 'असलिलप्पलावो'त्ति पाठान्तरं अजलप्लावः - जलं विना रेलिरित्यर्थः ९१ 'समुद्दरउ 'त्ति समु द्रवेगः केनापि धर्त्तुमशक्यत्वात् 'समद्धरउ'ति पाठे तु सम्यक् अर्ध यस्मात् स समर्धः, एवंविधः 'रउ'त्ति वेगः परमस्नेहवतां बान्धवानां परस्परं स्त्रीकलहे सति गृहाद्यर्धकरणहेतुत्वात् भद्रातिभद्राख्यौ श्रेष्ठिपुत्राविव ९२ Page #104 -------------------------------------------------------------------------- ________________ तं. वै. प्र. ।। ५० ।। Jain Education अवि या तासि इत्थियाणं अणेगाणि नामनिरुत्ताणि पुरिसे कामरागपडिबद्धे नाणाविहेहिं उवायसयसहस्सेहिं वहबंधणमाणयंति पुरिसाणं नो अन्नो एरिसो अरी अत्थित्ति नारीओ तंजहा - नारीसमा न नराणं अरीओ नारीओ, नाणाविहेहिं कम्मेहिं सिप्पियाईहिं पुरिसे मोहंतित्ति महिलाओ, पुरिसे मत्ते करतित्ति पमयाओ, महंतं कलिं जणयंतित्ति महिलियाओ, पुरिसे हावभावमाईहिं रमंतिति रामाओ, पुरिसे अंगाणुराए करंतित्ति अंगणाओ, नाणाविहेसु जुद्धभंडण संगामाडवीस मुहाणगिण्हणसी उन्हदुक्खकिलेसमाईस पुरिसे लालतित्ति ललणाओ, पुरिसे जोगनिओएहिं वसे ठावंतित्ति जोसियाओ, पुरिसे नाणाविहेहिं भावेहिं वण्णंतित्ति वणियाओ, काई पमत्तभावं काई पणयं सविभमं काई ससदं सासि ववहरंति काई सत्तु रोरो इव काई पयएस पणमंति काई उवणएस उवणमंति काई कोउयनमंति काई सुकडक्खनिरिक्खिएहिं सविलासमहुरेहिं उवहसिएहिं उवग्गहिएहिं उवसदेहिं गुरुगदरिसणेहिं भूमिलिहणविलिहणेहिं च आरुहणनत्तणेहिं च बालयउवगृहणेहिं च अंगुलिफोडणथणपीलणकडितडजायणाहिं तज्जणाहिं च अवि याई ताओ पासो व ववसिउं जे पंकुध खुप्पिडं जे मच्चुव मरिडं जे अगणिव | डहिउं जे असिव छिजिउं जे (सूत्रं १९) 'अवि याई' ति पूर्ववत् 'तासि इ० ' तासामुक्तवक्ष्यमाणानां स्त्रीणामधमाधमानां दासीकुरण्डादीनामनेकानि - विविधप्रकाराणि नामनिरुक्तानि - नामपदभञ्जनानि भवंति, 'पुरिसे' इत्यादि यावत् 'नारीउ'त्ति 'नारीओ'त्ति खण्डयति, विशेषतो नारीस्व रूपं सू. १९ ॥ ५० ॥ w.jainelibrary.org Page #105 -------------------------------------------------------------------------- ________________ हिलाः, यद्वा नानाविध जानः पुरुषान्मोहयन्तासियादिभिः शिल्पका कथम् ? ना आ अरी इति, ना इति नानाविधैरुपायशतसहस्रः कामरागप्रतिबद्धान् पुरुषान् वधबन्धनं प्रति आ इतिआणयंति-प्रापयन्ति अरीति पुरुषाणां च नान्य ईदृशः अरिः-शत्रुः अस्तीति नार्यः, 'तंजह'त्ति तत्पूर्वोक्तं यथेतिदर्शयति-'नारी' नारीणां समा न नराणामरयः सन्तीति नार्यः १ नानाविधैः कर्मभिः-कृषिवाणिज्यादिभिः शिल्पकादिभिश्च-कुम्भकार १ लोहकार २ तन्तुवाय ३ चित्रकार ४ नापित ५ विज्ञानैः पुरुषान्मोहयन्तीति-मोहं प्रापयन्तीति | धातूनामनेकार्थत्वात् विडम्बयंतीत्यर्थः इति महिलाः, यद्वा नानाविधैः कर्मभिः-मैथुनसेवादिभिः शल्यादिभिश्च मस्तकादौ कबर्यादिविज्ञानैः पुरुषान्-बालनरान् मोहयन्तीति-आत्मसात्कुर्वन्तीति स्वस्वार्थपूरणायेति महिलाः २ 'पुरि पुरुषान् मत्तान्-उन्मत्तान् मुक्तगुरुजनकजननीबान्धवभगिनीमित्रादिलज्जादीन् कुर्वन्तीति प्रमदाः ३ महान्तं कलिंराटिं जनयन्ति-उत्पादयन्तीति महिलिकाः ४ 'पुरि०' पुरुषान् हावभावादिभिः मकारोऽलाक्षणिकः रमयन्ति-क्रीडयन्तीति रामाः, श्रीअरिष्टनेमिना सह गोविंदनितम्बिनीवत्, तत्र हावा:-कामविकाराः भावाः-भावसूचका अभिप्रायाः आदिशब्दात् विलासा नेत्रविकारादयः ५ 'पुरि०' पुरुषान् , किंभूतान् ?-अङ्गे-स्वशरीरे पयोधरनितम्बजघनस्मरकूपिकादिरूपे अनुरागो येषां ते अनुरागास्तानङ्गानुरागान् कुर्वन्तीत्यङ्गनाः ६ 'नाणा०' नानाविधेषु युद्धभण्डनसङ्ग्रामाटवीषु मुधार्णग्रहणशीतोष्णदुःखक्लेशादिषु पुरुषान् लालयन्ति-विविधं कदर्थयन्तीति ललनाः, तत्र युद्धं-मुष्ट्यादिना परस्परताडनं, भण्डनं-वाकलहः, सङ्ग्रामः-कुन्तादिना महाजनसमक्षकलहः, अटवी-अरण्यं तत्र भ्रामणादिकारापणेन मुधा-निष्फलं ऋणं-उद्धारस्तत्कारापणेन यद्वा मुधा-निष्फलं 'अण'मिति शब्दकरणगाल्यादिप्रदानं AnnotaRORE Jain Education na Plaw.jainelibrary.org Page #106 -------------------------------------------------------------------------- ________________ रामाहिन्यात विशेषतो नारीस्वरूपं सू. १९ ४ तेन 'गिण्हणन्ति' कामातुरादिप्रकारेण पुरुषग्रहणं तेन शीतेन कोपाटोपात् माघमासादौ वस्त्रोद्दालनगृहबहिःकर्ष णादिना उष्णेन-स्वकार्यकारापणेनातपादौ भ्रामयन्ति दुःखेनापत्यादिभरणादिपीडादर्शनेन क्लेशेन-रामाद्वित्र्यादियोगे सति परस्परकलहोत्पादनेन, आदिशब्दादन्यैरप्यनाचारसेवाद्यनर्थोत्पादनैः पुरुषान् पीडयन्तीति ललनाः ७ 'पुरि०' पुरुषान् योगा:-बाह्याः स्ववाक्कायोद्भवव्यापाराः हास्यकरणाङ्गविक्षेपादयः नियोगाः-आन्तराः स्वमनसि भवाः कामविकारादयस्तैोगनियोगैः वशे-स्ववशे स्थापयन्ति-रक्षयन्तीति योषितः, यद्वा पुरुषान् योगनियोगैः-कार्मणवशीकरणादिप्रकारैः स्ववशे स्थापयन्तीति योषितः 'पुरि०' पुरुषान् नानाविधैः भावैः-अभिप्रायविलासादिभिर्वर्णयन्ति कामोद्दीपनगुणान् विस्तारयन्तीति वनिताः ९ 'काई पमत्तभावं.'ति काश्चित् कामिन्यः प्रकर्षेण मत्तभावं-उन्मत्तभावं व्यवहरन्ति-प्रवर्त्तयन्ति पुरुषाणां पातनार्थ 'काई' कौश्चित् प्रकर्षेण जनं नम्रत्वं-प्रणतं कुर्वन्ति, किंभूतं ?-सहविभ्रमेण-सविलासेन वर्तते यत्तत्सविभ्रमं पुरुषाणां पाशबन्धनार्थ 'काई.' 'ससई सासिव ववहरंति'त्ति काश्चित् सशब्दं यथा स्यात्तथा व्यवह-| रन्ति-स्वचेष्टां दर्शयन्तीत्यर्थः, क इव ?-'सासिव' श्वासोच्छासरोगिवत् , पुरुषाणां स्नेहभावोत्पादनार्थ, 'काई' काश्चित् शत्रुवत् प्रवर्त्तयन्ति मारणार्थ मर्मस्थानग्रहणेन, यद्वा स्वभादीनां भयोत्पादनार्थ रिपुवत् प्रवर्त्तयन्ति, 'रोरो इव का.' काश्चित्कामतृष्णातृषिता रोर इव-रङ्क इव रंकपुरुषाणामपि पादयोः पादान् वा प्रणमन्ति-लगन्तीत्यर्थः, 'काई काश्चिदुपनतैः नृत्यप्रकारैरुपनमन्ति सकलाङ्गादिदर्शनार्थ, 'काई कोउ०' काश्चित् कौतुकं-वचननयनादिभावं कृत्वा| १ काश्चित् सेविता लासं प्रणयं स्नेहं व्यवहरन्ति पुरुषाणां पाशबन्धनाथं इत्यपि । RAGNARARASI ४ ॥५१॥ Jain Education For Private & Personel Use Only N w .jainelibrary.org Page #107 -------------------------------------------------------------------------- ________________ CAREOCOCCRORESCRECRECRUCAROL विधाय नमन्ति नराणां हास्याधुत्पादनार्थ, 'काई'इति पदमग्रेऽपि योज्यम् 'सुकडनिरिक्खिएहिं ति काश्चित् सुकटाक्षनिरीक्षितैः-सुष्ठुनेत्रविकारनिरीक्षणैः बालान् पातयन्तीति शेषः, 'सविलासमहुरेहिति सविलासानि च-विलाससहितानि मधुराणि च सविलासमधुराणि एवंविधानि गीतानि वचनानि चेति शेषस्तैः काश्चित् पुरुषान् मोहयन्तीति, |'उपहसिएहि'न्ति उपहसितैः काश्चित हास्यचेष्टाकरणैः कामिनां हास्यमुत्पादयन्तीति, "उवग्गहिए हिंति उपगृहितानिपुरुषस्यालिङ्गनलिङ्गग्रहणकरग्रहणादीनि तैः काश्चित् नराणां स्वप्रेमभावं दर्शयन्तीति, 'उवसद्देहिंति उपशब्दानि-सुरतावस्थायां वलवलायमानादीनि प्रच्छन्नसमीपशब्दकरणानि वा तैः काश्चित् कामिनां कामरागं प्रकटयन्तीति, 'गुरुगदरिसणेहिं'त्ति गुरुकाणि च प्रौढानि-पयोधरनितम्बादीनि स्थूलोच्चत्वात् सुन्दराणि वा यानि दर्शनानि च-आकृत| यस्तानि गुरुकदर्शनानि तैर्दूरस्था एव काश्चित् कामिनः स्ववशे कुर्वन्तीति १ यद्वा 'गु'इति गुह्यप्रकाशनेन पुरुषं पातयन्ति, यद्वा गु-इति गुरुं स्वजनकभादिकमपि विप्रतार्याकार्ये प्रवर्त्तयन्ति, 'रु'इति रुदनकरणेन पुरुषं सस्नेहं कुर्वन्ति २ 'ग'इति स्वपितुर्ग्रहगमनादिप्रस्तावे पुरुषमत्यन्तं रागवन्तं कुर्वन्तीति ३ 'द'इति दर्शनेन रक्तकृष्णादिदन्तदर्शनेन कामिनो मोहयन्तीति ४ 'रि'इति सम्भाषणे रे मां मुञ्च रे ! मां मा कदर्थयेत्यादिकथनेन कुरामाः पुरुषं सकामं कुर्वन्तीति आर्षत्वात् 'रि'इति यद्वा अरि इति रतिकलहे-अरे मया सह मा कुरूपहासमित्यादिरतिकलहकरणेन पुरुषं ४ क्रीडयन्तीति आर्षत्वात् अरि इति ५ 'स'इति अन्योक्तशृङ्गारगीतादिशब्दकरणेन साधूनपि सकामान् कुर्वन्तीति ६| 'ण'इति सकज्जलसविकारसजलाभ्यां नेत्राभ्यां पुरुष सकामं स्ववशं सगद्गदं स्वकार्यकर्त्तारमपराधमोक्तारं कुर्वन्तीति | ARRRRRRRRIER Jain Education For Private & Personel Use Only dr.jainelibrary.org Page #108 -------------------------------------------------------------------------- ________________ तं. वै. प्र. ॥ ५२ ॥ Jain Education गुरुगदरिसणेहिं । 'भूमिलिहणविलिहणेहिं चेति भूमिलिखनानि-भूमौ पादादिनाऽक्षरलेखनानि विलिखनानि-विशेषतो | रेखा स्वस्तिकादिकरणानि तैः स्वगुह्यं पुरुषाणां ज्ञापयन्ति इति भूमि (लेखन वि) लेखनैरिति चकारौ अत्र समुच्चयार्थी 'आरुहण| नट्टणेहिं च'त्ति आरुहणानि - वंशाग्रादिचटनानि नर्तनानि भूमौ नृत्यकरणानि तैः आरुहणनर्त्तनैः पुरुषादिकमाश्चर्यवन्तं कुर्वन्तीति, 'वालयज्वगृहणेहिंचे 'ति बालकाः - मूर्खाः कामिन इत्यर्थः तेषामुपगूहनानि - प्रच्छन्नरक्षणादीनि तैर्बालकोपगूहनैः कुरण्डाः स्वकामेच्छां पूरयन्तीति, यद्वा वालकाः - केशकलापास्तेषामुपगूहनानि - रचना स्वच्छ वस्त्राच्छादितादीनि तैर्म|न्मथग्रस्तानधमाधमान् स्ववशे कृत्वा बलिवद्दवत् वाहयन्तीति चशब्दात् कपिवत् भ्रामयन्ति, अश्ववारयन्तिश्रेणिक भार्याघनश्रीराज्ञीवत्, स्वार्थाप्राप्तौ प्राणत्यागमपि कुर्वन्तीति, 'अंगुलि०' अङ्गुलिस्फोटनानि - कडिक्काकरणानि यद्वा अङ्गुलीनां परस्परं 'ताडनानि' स्तनपीडनानि - कराभ्यां पयोधर चम्पनानि हस्ताभ्यां कुचमर्दनानि वा कटितटयातनानि श्रोणिभागपीडनानि कराभ्यां वक्रगत्या वा तैः कामिनां चित्तान्यान्दोलयन्तीति, 'तज्जणाहिं चे 'ति तर्जनानि - अङ्गुलिमस्त कतृणादिचालनानि तैर्मन्मथपीडामुत्पादयन्ति कामिनां चशब्दादुद्भटनेपथ्यकरणैराभरणशब्दोत्पादनैः सविलासगत्या चतुष्पथादौ प्रवर्त्तनैरित्याद्यनेकप्रकारैर्नरान् बइलतुल्यान् कुर्वन्त्यतः संयमार्थिभिः साधुभि | रासां सङ्गस्त्याज्यः सर्वथा सर्वदैव इति । तथा 'अवि याई'ति पूर्ववत् 'ताओ पासो व ववसिडं जे' इति 'जे' इति प्राकृतत्वात् लिङ्गव्यत्ययः याः कुरण्डादयः स्त्रियः सन्ति जगति 'ताउ'त्ति ताः पुरुषान् पाशवत् - नागपाशवागुरादिबन्धनवत् 'ववसितुं०' धातूनामनेकार्थत्वात् बन्धितुं वर्त्तन्ते, इह परभवे नराणां बन्धनकारणत्वात्, 'पंकुध खुप्पि - विशेषतौ नारीरू रूपं सू. १९ ।। ५२ ।। w.jainelibrary.org Page #109 -------------------------------------------------------------------------- ________________ Jain Education डं जे'त्ति 'ताउ'त्ति अग्रेऽप्यनुवर्त्तते, याः कुलटादयः सन्ति विश्वे ताः नरान् पङ्कवत् - अगाधार्द्रबहुलसमुद्रादिकर्दमवत् 'खुप्पिउं०' क्षेप्तुं खूचयितुं वर्त्तन्ते, 'मच्चुव मरिडं जे' त्ति याः स्वैरिण्यादयः सन्ति ताः नरान् मृत्युवत् - कृतान्तवत् 'म' मारणार्थमित्यर्थः मारयितुं प्रवर्त्तन्ते, 'अगणिव डहिउं जे'त्ति या जगति गणिकादयः सन्ति ताः कामिनः अग्निवत् दग्धुं - ज्वालयितुं परिभ्रमन्ति, 'असिव छिजिउं जे'त्ति याः तरुणीपरिव्राजिकादयः सन्ति ताः कौटिल्यकरण्डाः साधूनप्यसिवत्-खड्गवत् छेतुं द्विधाकर्त्तुमुत्सहन्ते । अथ स्त्रीवर्णनं पद्येन वर्णयति यथा ( १२२ ) ( १२३ ) असिमसिसारच्छीणं कंतारकवाडचारयसमाणं । घोरनिउरंबकंदरचलंतबीभच्छभावाणं ॥ १ ॥ दोससयगागरीणं अजससयविसप्पमाणहिययाणं । कइयवपन्नत्तीर्ण ताणं अन्नायसीलाणं ॥ २ ॥ अन्नं रयंति अन्नं रमंति अन्नस्स दिति उल्लावं । अन्नो कडअंतरिओ अन्नो पडयंतरे ठविओ ॥ ३ ॥ ( १२४ ) गंगाऍ वालुयाए सायरे जलं हिमवओ य परिमाणं । उग्गस्स तवस्स गईं गम्भुप्पत्तिं च विलयाए ॥ ४ ॥ | ( १२५ ) सीहे कुडबुयारस्स पुढलं कुक्कुहाईयं अस्से । जाणंति वुद्धिमंता महिलाहिययं न जाणंति ॥ ५ ॥ (१२६) एरि सगुणजुत्ताणं ताणं कइयवसंटियमणाणं । न हु भे वीससियवं महिलाणं जीवलो गंमि ॥ ६ ॥ (१२७) निद्धन्नयं च खलयं पुप्फेहिं विवज्जियं व आरामं । निहुद्धियं च घेणुं लोएवि अतिलियं पिंडं ॥ ७ ॥ (१२८) जेणंतरेणं निमिसंति लोयणा तक्खणं च विगसंति । तेणंतरेवि हिययं चित्त| सहस्सा उलं होई ॥ ८ ॥ (१२९) jainelibrary.org Page #110 -------------------------------------------------------------------------- ________________ तं. वै. प्र. ॥ ५३ ॥ Jain Education " 'असिमसि० ' नारीणां सर्वथा विश्वासो न विधेयः, किंभूतानाम् ? - असिमषीसद्दक्षीणां करवालकज्जलतुल्यानां, अय| माशयः - यथा खङ्गः पण्डितेतरान् नरान् निर्दयतया छेदयति तथाऽनार्या नार्योऽपि नरानिह परत्र दारुणदुःखोत्पादनेन छेदयन्ति, यथा च कज्जलं स्वभावेन कृष्णं अस्य श्वेतपत्रादिसङ्गमे सति तस्य कृष्णत्वं जनयति तथोन्मत्तनारी स्वभा वेन कृष्णा दुष्टान्तःकरणत्वात् तत्सङ्गमे उत्तमकुलोत्पन्नानामुत्तमानामपि कृष्णत्वमुत्पादयति यशोधनक्षय राजविटम्बनादिहेतुत्वात् पुनः किंभूतानां ? - कान्तारकपाटचारकसमानां - अरण्यकपाटकारागृहतुल्यानाम्, अयमाशयः यथा गहनवनं व्याघ्राद्याकुलं जीवानां भयोत्पादकं भवति तथा नराणां नार्योऽपि भयं जनयन्ति, धनजीवितादिविनाशहेतुत्वेनेति, यथा प्रतोल्यां कपाटे दत्ते केनापि गन्तुं न शक्यते तथा हृदयप्रतोल्यां नारीरूपे कपाटे दत्ते सति केनापि कुत्रापि धर्मवनादौ गन्तुं न शक्यते, यथा च जीवानां कारागृहं दुःखोत्पादकं भवति तथा नराणां नार्योऽपीति, पुन किंभूतानां ?'घोरनि०' घोरो- रौद्रः प्राणनाशहेतुत्वात् निकुरम्बं - घनमगाधमित्यर्थः यत्कमिति-जलं तस्मादिव दरो-भयं यस्मात् भावात् साङ्केतपुराधिपदेवरतिराजस्येव स निकुरम्बकन्दरः कमित्यव्ययशब्दः उदकवाचकः, चलन् - पुरुषं पुरुषं प्रति भ्रमन् बीभत्सो - भयङ्करः, इह परत्र महाभयोत्पादकत्वात् एवंविधो भावः - आन्तरमायावकस्वभावो यासां ताः घोरनिकुरम्बकन्दरचलद्वीभत्सभावास्तासां घोरभावानाम् १ 'दोससय०' दोषशतगर्गरिकाणां दोषाः - परस्पर कलह| मत्सर गालिप्रदानमर्मोद्घाटनकलङ्क प्रदान जल्प्य जल्पनशापप्रदानस्वपर प्राणघातचिन्तनादयस्तेषां शतानि तेषां गर्गरिकाःभाजनविशेषास्तासां दोषशतगर्गरिकाणां 'अजस०' यशसः शतानि यशः शतानि न यशःशतान्ययशः शतानि स्त्रीस्वरूपपद्यानि १२२-९ ॥ ५३ ॥ w.jainelibrary.org Page #111 -------------------------------------------------------------------------- ________________ Jain Education In तेषु विसर्पत्-विस्तारं गच्छत् हृदयं - मानसं यासां ता अयशः शतविसर्पद्रहृदयास्तासां तथा 'कइयव'त्ति कैतवानि कपटानि नेपथ्यभाषामार्गगृहपरावर्त्तादीनि 'पन्नत्ती 'ति प्रज्ञाप्यन्ते - प्ररूप्यन्ते याभिस्ताः कैतवप्रज्ञप्तयः, यद्वा कैतवानांदम्भानां प्रकृष्टाः ज्ञप्तयो - ज्ञानानि कमलश्रेष्टिसुतापद्मिनीवत् यासु ताः कैतवप्रज्ञतयः, यद्वा कैतवेषु प्रज्ञाया - बुद्धेराप्तिः - आदानं यासां ताः कैतवप्रज्ञाप्तयस्तासां कैतवप्रज्ञप्तीनां २ कैतवप्रज्ञाप्तीनां वा, तथा 'ताणं'ति तासां नारीणामज्ञातशीलानां पण्डितैरप्यज्ञातस्वभावानां यदुक्तं- 'देवाण दाणवाणं मतं मंतंति मंतनिरणा जे । इत्थीचरियंमि पुणो ताणवि मंता कहं नहा ? ॥ १ ॥ जालंधरेहिं भूमीहरेहिं विविहाहिं अंगरक्खेहिं । निवरक्खियावि लोए रमणी दोसइ | पभठ्ठमज्जाया || २ || मच्छपयं जलमज्झे आगासे पंखियाण पयपंती । महिलाण हिययमग्गो तिन्निवि लोए न दीसंति ॥ ३॥" इति यद्वा न ज्ञातं नाङ्गीकृतं शीलं - ब्रह्मस्वरूपं याभिस्ताः अज्ञातशीलास्तासां यद्वा नञः कुत्सार्थत्वात् कुत्सितं | ज्ञातं शीलं साध्वीनां याभिः परिव्राजिकाभिः योगिन्यादिभिस्ता अज्ञातशीलास्तासां मुनिवरैः प्रसङ्गैकान्तजल्पनैकत्र| वासविश्वाससहचलनादिव्यापारो वर्जनीय इति २ 'अन्नं स्यंति०' द्वित्र्यादिपुरुषसम्भवेऽन्यं - स्वभावसमीपस्थं नरं रजंति - अर्थवीक्षणादिना कामरागवन्तं कुर्वन्तीत्यर्थः, पल्लीपतिलघुभ्रातरं प्रति अगडदत्तस्त्रीमदनमञ्जरीवत्, यद्वा स्वकुशीलत्वे केनापि ज्ञाते सति 'अन्नं रयंति'त्ति अन्यद् - विषभक्षणकाष्ठभक्षणादिकं रचयन्ति - कपटेन निष्पादयन्ति यद्वा जारस्य स्वान्तःकरणज्ञापनाय 'अन्नं रयन्ति'त्ति अन्यदात्मव्यतिरिक्तं- तृणतन्तुदंडादि रदन्ति - उत्पाटनं कुर्वन्ती - त्यर्थः, 'रद विलेखने' इति विलेखनमुत्पाटनमिति, 'अन्नं रमंति'त्ति अन्यं - स्वकान्तव्यतिरिक्तं नरं रमन्ति-मैथुनतत्पराः jainelibrary.org Page #112 -------------------------------------------------------------------------- ________________ तं. वै. प्र. क्रीडन्तीत्यर्थः, पातालसुन्दरीवत्, यद्वा 'अन्नं रयंति'त्ति अन्यं - स्वकान्तव्यतिरिक्तं पुत्रभातृकान्तमित्रादिकं प्रति | रामा - अधमकामाः रयि गतौ रबु गतौ च रयते रम्वन्ति वा गच्छन्ति तथा द्यूतादिप्रकारेण क्रीडयन्ति वा ॥ ५४ ॥ ४ 'अन्नस्स दिति उल्लावंति अन्यस्य - उक्तव्यतिरिक्तस्य ददति - प्रयच्छन्ति 'उल्लावं' ति वचनं - वोलरूपं यद्वा अनेक Jain Education नरपरिवृता अध्यन्यस्य नरस्य मार्गादि गच्छतः स्थितस्य वोत् - प्राबल्येनोल्लापं - मन्मथोद्दीपनशब्दं ददतीति, 'उल्लायं'ति | पाठे तु कामिनर द्वित्र्यादिसम्भवे सति उन्मत्ताः कुरामाः अन्यस्य ददति उहातं - प्रबलपादप्रहारमित्यर्थः, तथा अन्यः कश्चिद् बलिवद्दरूपः कटान्तरितः - कटान्तर्वत्तीं प्रच्छन्नरक्षितो भवतीति, तथा अन्यस्तत्कटाक्षवाणसमूहेन ग्लानीकृतः । | पटकान्तरे - वस्त्रविशेषान्तरे स्थापितो भवेत् ग्लानवदिति ॥ ३ ॥ 'गंगाए० सीहे कु०' अनयोर्व्याख्या - गङ्गायां | वालुका- वेलुकणान् सागरे- समुद्रे जलं - जलपरिमाणमित्यर्थः हिमवतो - महाहिमवन्नगस्य परिमाणम् - ऊर्ध्वाधस्तिर्यक्परिधिप्रतरघनमानं, उग्रस्य - तीव्रस्य तपसो गतिं - फलप्राप्तिरूपां गर्भोत्पत्तिं च 'विलयाए'ति वनिताया- नार्याः सिंहे कुण्ड| बुकारमिति रूढिगम्यं पुट्टलं - निजजठरोद्भवं 'कुकुहाइयंति गतिकाले शब्दविशेषं अश्वे-घोटके जानन्ति - अवगच्छन्ति बुद्धिमन्तः - प्रज्ञावन्तः महिलायाः कूटकपटद्रोहपरवञ्चनपरायाः प्रबलमन्मथाग्निधगधगायमानायाः अतर्कितातुच्छोच्छलित कलकण्ठोद्गीयमानमधुरगेयध्वनिमृगी कृतमुनिवराया ललाटपट्टतटघटितघनश्रीखण्ड तिलक चन्द्र चकोरीकृतच| तुरायाः पीनपयोधरपीठलुठन्निर्मलामलकस्थूल मुक्ताफलहार श्वेतदृविषभुजङ्गमगतविवेक चैतन्य कृतानेकपण्डितायाः हृदयंगूढान्तःकरणं न जानन्ति न सम्यगवगच्छन्तीति, उक्तञ्च – “स्त्री जातौ दाम्भिकता भीरूकता भूयसी वणि- | स्त्रीस्वरूप पद्यानि १२२-९ 11 48 11 w.jainelibrary.org Page #113 -------------------------------------------------------------------------- ________________ गजातौ । रोषः क्षत्रियजातौ द्विजातिजातौ पुनर्लोभः॥१॥ न स्नेहेन न विद्यया न च धिया रूपेण शौर्येण वा, नेा चाटुभयार्थदानविनयक्रोधक्षमामाईवैः । लजायौवनभोगसत्यकरुणासत्त्वादिभिर्वा गुणैर्गृह्यन्ते न विभूतिभिश्च ललना ६ दुःशीलचित्ता यतः॥१॥" ॥४॥५॥'एरिसगुण' ईदृशगुणयुक्तानां-उक्तवक्ष्यमाणलक्षणान्वितानां तासां नारीणां 8 कपिकवत्-वानरवत् (अ)संस्थितमनसां नैव 'भे' भवद्भिः विश्वसितव्यं महिलानां जीवलोके इति ॥ ६॥'निडन्नयं' यादृशमिति गम्यते, निर्धान्यक-धान्यकणविवर्जितं 'खलयंति धान्यपवित्रीकरणस्थानं तादृशं महिलामण्डलमरमणी| यत्वात् सुखधान्यकणाभावाच्च, यादृशं पुष्पैः-सुगन्धिकुसुमैर्विवर्जितं चारामं तादृशं तरुणीमण्डलं शुभभावनाकुसुमरहितत्वात् , यादृशा निर्दुग्धिका-दुग्धरहिता धेनुः-गौस्तादृशा भ्रष्टव्रतिनी धर्मध्यानदुग्धाभावात् , तथा लोके अपिशब्दः | पूरणार्थे यादृशं 'अतिल्लिय'ति सर्वथा तैलांशरहितं पिण्डं-खलखण्डं तादृशं महिलाव्याघ्रीमण्डलं परमार्थेन स्नेहतैलविवर्जितत्वात् ॥७॥ 'जेणंत.' स्त्रीणां येन परमवल्लभेन सर्वार्थसम्प्राप्तिकारकेणान्तरेण-विना लोचनानि-प्रफुल्लनेत्राणि तत्क्षणे 'निमिसंति०' सङ्कचितभावं गच्छन्तीत्यर्थः, च पुनस्तेनैव परमवल्लभेन स्वार्थप्राप्त्यकारकेणान्तरेण-विना | विकसन्ति-प्रफुल्लनेत्राणि भवन्तीत्यर्थः, 'तेणंतरे 'इति प्राकृतत्वात् तृतीयार्थे सप्तमी, अपिशब्द एवार्थे, तथा कुस्त्रीणां हृदयं कदाचित् स्ववल्लभे (न प्रवर्त्तते स्ववल्लभे) सत्यपि कदाचित् तासां चित्तं-स्वमानसं सहस्राकुलं-स्वकान्तव्यतिरिक्तपुरुषान्तरसहस्रेषु आकुलं मन्मथभावेन परिभ्रमद् भवतीत्यर्थः, शाकिनीवत् , अतो मुनिवरैः-रत्नत्रयरक्षण तं.वै.प्र.१० Jain Education a l For Private Personel Use Only Page #114 -------------------------------------------------------------------------- ________________ तं. वै. प्र. उपदेशः गा.१३० EASERASNA परैर्मुक्तगृहारम्भभरैरासां कुरण्डामुण्डीदासीयोगिन्यादीनां यथा कथञ्चित् परिचयो न कार्य इति । अस्या अन्यदपि व्याख्यान्तरं सद्गुरुप्रसादात् कार्यमिति ॥८॥ अथोपदेशान्तरं दददाह___ जड्डाणं वड्डाणं निचिन्नाणं च निविसेसाणं । संसारसूयराणं कहियंपि निरत्ययं होइ ॥९॥ (१३०) किं पुत्तेहिं पियाहिं वा अत्थेणवि पिंडिएण बहुएणं । जो मरणदेसकाले न होइ आलंबणं किंचि ॥ १०॥ (१३१) पुत्ता चयंति मित्ता चयंति भजावि णं मयं चयइ । तं मरणदेसकाले न चयइ सुविअजिओधम्मो॥११॥ (१३२) | 'जडाणं व.' जड्डानां-द्रव्यभावमूर्खाणां वड्डानां-केषांचित् मठपारापतसदृशानां वृद्धानां निर्विज्ञानानां-विशिष्टज्ञानरहितानां निर्विशेषाणां-अपवादोत्सर्गज्येष्ठेतरादिविशेषरहितानां संसारशूकराणां एवंविधानां गृहस्थानां साध्वाभासानामपि कथितमपि-उक्तं वक्ष्यमाणं निरर्थकं भवति, ब्रह्मदत्तोदाईनृपमारकादिवत् ॥९॥ 'किं पुत्ते' पुत्रैः-अङ्गजैः किं ?, न किञ्चित् , पितृभिर्वा किं ?, अर्थेनापि पिण्डितेन मीलितेन बहकेन-प्रभूतेन किं ?, नन्दमम्मणादीनामिव योऽङ्गजादिकलापः। मरणदेशकाले-मरणप्रस्तावे न भवत्यालम्बनं-आधाररूपं किञ्चिदिति ॥ १०॥ 'पुत्ता च०' मातापितरौ पुत्रास्त्यजन्ति 'मित्तं' मित्राणि त्यजन्ति, सहजमित्रपर्वमित्रवत् , भार्याऽपीम-प्रत्यक्ष जीवन्तमित्यर्थः मृतं वा स्वकान्तं त्यजति, यद्वा भार्याऽपि णमिति वाक्यालङ्कारे आर्षत्वादकारविश्लेषेऽमयमिति अमृतं-जीवन्तं त्यजति जीवन्तमेव स्वकान्तं मुक्त्वाऽलन्यत्-पुरुषान्तरं भर्तृत्वेन प्रतिपद्यते वनमालावत् , यस्मिन् प्रस्तावे ते पुत्रादयस्त्यजन्ति 'त'मिति तस्मिन् प्रस्तावे मरण ॥५५॥ in Education n asal For Private & Personel Use Only iww.jainelibrary.org Page #115 -------------------------------------------------------------------------- ________________ देशकाले च न त्यजति 'सु'इति जिनाज्ञापूर्वकदृढभावेन 'वी'ति विशेषेण निरन्तरकरणेनार्जितो धर्मः-श्रुतचारित्ररूप| इति ॥ १२ ॥ अथ गाथाचतुष्टयेन धर्ममाहात्म्यं वर्णयन्नाह धम्मो ताणं धम्मो सरणं धम्मो गई पइट्टा य। धम्मेण सुचरिएण य गम्मद अजरामरं ठाणं ॥१२॥ (१३३) पीइकरो वन्नकरो भासकरो जसकरो य अभयकरो। निव्वुइकरो य सययं पारित्तबिइजओ धम्मो ॥ १३ ॥ (१३४) अमरवरेसु अणोवमरूवं भोगोवभोगरिद्धी य । विन्नाणनाणमेव य लब्भइ सुकरण धम्मेण | x॥१४॥ (१३५) देविंदचक्कवहित्तणाइ रजाई इच्छिया भोगा । एयाई धम्मलाभा फलाइं जं चावि निवाणं ॥ १५॥ (१३६) | 'धम्मो त्ता' धर्मः-सम्यग्ज्ञानदर्शनचरणात्मकः त्राणं-अनर्थप्रतिहन्ता अर्थसम्पादकश्च तद्धेतुत्वात् धर्मः शरणंरागाद्यरिभयभीरुकजनपरिरक्षणं, धर्मो गम्यते-दुःस्थितैः सुस्थितार्थमाश्रीयते इति गतिः, धर्मः प्रतिष्ठा-संसारगर्तापतत्पाणिवर्गस्याधारः, धर्मेण सुचरितेन-सुष्ठु सेवितेन चशब्दादनुमोदनेन साहाय्यदानादिना गम्यते-अवश्यं प्राप्यते अजरामरं स्थानं-मोक्षलक्षणमित्यर्थः देवकुमारवत् ॥११॥ 'पीइकरो०' प्रीतिकरः-परमप्रीत्युत्पादकः वर्णकरः-एक-| दिगव्यापिकीर्तिकरः यद्वा वपुषि गौरत्वादिवर्णकरः यद्वा शुद्धाक्षरात्मकज्ञानकरः भाकरः-कान्तिकरः यद्वा भाषाकरःवचनपटुत्वमाधुर्यादिगुणकर इत्यर्थः, यशःकरः-सर्वदिग्व्यापिकीर्तिकरः, चशब्दाच्श्लाघाशब्दकरः, तत्र श्लाघातत्स्थान एव साधुवादः शब्दः-अर्धदिग्व्यापीति, अभयकरो-निर्भयकरः निवृत्तिकरः-सर्वकर्मक्षयकरः 'पारितवि Jain Education For Private Personel Use Only Rhw.jainelibrary.org Page #116 -------------------------------------------------------------------------- ________________ तं. वै. प्र. ॥ ५६ ॥ Jain Education I इज्ज० 'त्ति परत्र द्वितीयः, जीवानां परलोके द्वितीय इत्यर्थः ॥ १३ ॥ 'अमरवर०' अमरवरेषु - महामहर्धिक देवेषु -अनुपमरूपं भोगोपभोगऋद्धयश्च विज्ञानं ज्ञानमेव च लभ्यते सुकृतेन धर्मेण प्रदेशिराज मेघकुमार धन्यानगारानन्दादीनामिव, तत्र भोगाः - गन्धरसस्पर्शाः, यद्वा सकृद् भोज्या अन्नादयः उपभोगाः - शब्दरूपविषयाः यद्वा सकृद् भोगाः पुनः पुनः उपभोगाः ते च वस्त्रपात्रादयः ऋद्धयो- देवदेव्यादिपरिवारभूताः, विज्ञानं - अनेकप्रकाररूपादिकरणं, ज्ञानं मतिश्रुतावधिरूपं, यद्वा देवेषु रूपादयः प्राप्यन्ते, इह च 'विन्नाण'त्ति केवलज्ञानं 'नाणं'ति ज्ञानचतुष्कं त्रिकं द्विकं चेति ॥ १५ ॥ 'देविंद०' देवेन्द्रचक्रवर्त्तित्वानि राज्यानि गजाश्वरथपदातिभाण्डागारकोष्ठागारवप्रलक्षणानि, यद्वा स्वाम्य १ मात्य २ जनपद ३ दुर्ग ४ बल ५ शस्त्र ६ मित्राणीति ७, इप्सिता भोगाः, एतानि धर्मलाभात् फलानि भवन्ति, यच्चापि निर्वाणमिति ॥ १५ ॥ अथात्रोकं निरूपयति आहारो १ उच्छासो २ संधि ३ सिराओ य ४ रोमकूबाई ५ । पित्तं ६ रुहिरं ७ सुक्कं ८ गणियं गणियप्पहाणेहिं ॥ १६ ॥ (१३७ ) एयं सोउं सरीरस्स वासाणं गणियप्पागडमहत्थं । मुक्खपरमस्स ईहह सम्मत्त - सहस्पत्तस्स ॥ १७ ॥ ( १३८ ) एयं सगडसरीरं जाइजरामरणवेयणाबहुलं । तह घत्तह काउं जे जह मुच्चह सचदुक्खाणं ॥ १८ ॥ (१३९) इति 'तन्दुलवेयालियं' समाप्तम् । धर्ममहिमा १३३-६ उपसंहारः १३७-९ ॥ ५६ ॥ w.jainelibrary.org Page #117 -------------------------------------------------------------------------- ________________ Jain Education 'आहारो०' अत्र-प्रकीर्ण के जीवानां गर्भे आहारस्वरूपं १ गर्भे उच्छ्रासपरिमाणं २ शरीरे सन्धिस्वरूपं ३ शरीरे शिराप्रमाणं ४ वपुषि रोमकूपानि ५ पित्तं ६ रुधिरं ७ शुक्रं ८ चशब्दान्मुहूर्त्तादिकमेतत्पूर्वोक्तं गणितं - सङ्ख्या प्रमाणतो निरूपितं, कैः ? - गणितप्रधानैः - तीर्थकरगणधरादिभिः ॥ १६ ॥ 'एयं सोउं०' एतत्पूर्वोक्तं श्रुत्वा - आकर्ण्य शरीरस्य तथा वर्षाणां गणितं प्रकटं श्रुत्वा किंभूतं ? - महान् अर्थो-ज्ञानवैराग्यादिको यस्मात् स महार्थस्तत् यूयं मोक्षपद्ममीहत - वाञ्छत किंभूतं ? - 'सम्मत्त 'त्ति अनन्तज्ञानपर्यायानन्तदर्शनपर्यायानन्तागुरुलघुपर्यायादिसहस्रपत्राणि यत्र तत्स - म्यक्त्वसहस्रपत्रं, अत्र कर्मणि षष्ठी ॥ १७ ॥ 'एयं स० ' एतच्छरीरशकटं जातिजरामरणवेदनाबहुलं 'तह घत्तह'त्ति तथा यतध्वं तथा यत्नं कुरुतेत्यर्थः यद्वा तथा खेटयत 'कार्ड' कृत्वा - विधाय तपःसंयमादिकमिति शेषः, 'जे' इति पादपूरणे, यथा मुञ्चत, केभ्यः ? - सर्वदुःखेभ्यः, बलसारराजर्षिवदिति ॥ १८ ॥ इति श्रीहीरविजयसूरिसेवितचरणेन्दीवरे श्रीविजयदानसूरीश्वरे विजयमाने वैराग्यशिरोमणीनां मुक्तशिथिलाचाराणां घनभावघनभव्य शिलीमुख सेवितक्रमणविसप्रसूनानां श्रीआनन्दविमलसूरीश्वराणां शिष्याणुशिष्येण विजयविमलाख्येन पण्डितश्रीगुण सौभाग्यगणिप्राप्ततन्दुलवैचारिकज्ञानांशेन श्रीतन्दुलवैचारिक स्येयमवचूरिः समर्थिता । अत्र मया मूर्खशिरोमणिना जिनाज्ञाविरुद्धं यद् व्याख्यातं लिखितं च तन्मयि रङ्के परमदयां कृत्वाऽऽगमज्ञैः संशोध्यमिति भद्रम् । इति तन्दुलवेयालियं विवृत्तितः समाप्तम् । w.jainelibrary.org Page #118 -------------------------------------------------------------------------- ________________ चतुःशरणे ॥ ५७ ॥ Jain Educatio ॥ अहं नमः ॥ अथ सावचूर्णिकं श्रीमहावीरहस्तदीक्षितवीरभद्रमुनिवर्यप्रणीतं चतुःशरणप्रकीर्णकम् । इदमध्ययनं परमपदप्राप्तिबीजभूतत्वात् श्रेयोभूतं अतस्तदारम्भे ग्रन्थकृत् मङ्गलरूपसामायिकाद्यावश्यकार्थकथनभाव| मङ्गलकारणद्रव्यमङ्गलभूतगजादि १४ स्वमोच्चारयाजसर्वतीर्थ कृद्गुणस्मरणवर्तमानतीर्थाधिपतिश्रीवीरनमस्करणरूपं मङ्गलत्रयमाह - 'सावज्जे'ति, अथवा पडावश्यकयुतस्यैव प्रायश्चतुः शरणप्रतिपत्त्यादियोग्यता स्यादतः प्रथमं पडावश्यकमाहसावज्जजोगविरई १ उक्कित्तण २ गुणवओ अ पडिवत्ती ३ । खलिअस्स निंदणा ४ वणतिगिच्छ ५ गुणधारणा ६ चैव ॥ १ ॥ 'सावजे 'त्यादि, सहावद्येन पापेन वर्तन्ते इति सावद्याः सावद्ययोगविरतिः सा सामायिकेन क्रियते इत्यध्याहारः १, क्रियते २ गुणा - ज्ञानदर्शनचारित्राद्याः ते विद्यन्ते येषां ते Sional योगा- मनोवाक्कायरूपा व्यापारास्तेषां विरतिः - निवृत्तिः उत्कीर्त्तनं - जिनगुणानामुत्कीर्त्तना, सा चतुर्विंशतिस्तवेन गुणवन्तो- गुरवस्तेषां प्रतिपत्तिः- भक्तिर्गुणवत्प्रतिपत्तिः सा आवश्य कार्थाधिकाराःगा. १ ॥ ५७ ॥ Page #119 -------------------------------------------------------------------------- ________________ वन्दनेन क्रियते ३, स्खलनं स्खलितं-आत्मनोऽतिचारापादनं तस्य निन्दनं-निन्दना न पुनः करिष्ये इत्यभ्युपगमनं सा प्रतिक्रमणेन क्रियते ४, व्रणस्य-अतिचाररूपभावव्रणस्य चिकित्सा-प्रतीकाररूपा सा कायोत्सर्गेण क्रियते ५, गुणाविरत्यादयो मूलगुणोत्तरगुणरूपास्तेषां धारणं धारणा सा प्रत्याख्यानेन क्रियते ६, 'चैवेति षण्णामपि समुच्चये ॥१॥ अथ किञ्चिद्विशेषत एतेषां सामायिकादीनां षण्णामपि स्वरूपं चारित्रविशुद्ध्यादिरूपं फलं चाह __ चारित्तस्स विसोही कीरइ सामाइएण किल इहयं । सावजेअरजोगाण बजणाऽऽसेवणत्तणओ ॥२॥ 'चारित्ते'त्यादि, चारित्रस्य-चारित्राचारस्य पञ्चसमितित्रिगुप्तिरूपस्य विशोधनं विशोधिः-निर्मलता क्रियते, केन ?सामायिकेन-समभावलक्षणेन 'किले'ति सत्ये' 'इहयंति इहैव जिनशासने नान्यत्र शाक्यादिदर्शने, तेषु सामायिकपरिभाषाया अप्यभावात्, कथं सामायिकेन विशोधिः क्रियते ? इत्याह-'सावजेत्ति सावद्याः-सपापा इतरे चनिरवद्या ये योगाः-कायादिव्यापारास्तेषां यथासङ्खये ये वर्जनासेवने ताभ्यां वर्जनासेवनातः सावद्यानां वर्जनतः इतराणां त्वासेवनतश्च तेन विशोधिः क्रियते इति तात्पर्यार्थः॥२॥ उक्ता चारित्राचारविशुद्धिः, अथ दर्शनाचारविशुद्धिमाह दसणयारविसोही चवीसायथएण किजइ अ। अचम्भुअगुणकित्तणरूवेण जिणवरिंदाणं ॥३॥ 'दसणे'त्यादि, दर्शनं-सम्यक्त्वं तस्याचारो-निश्शङ्कितेत्याद्यष्टविधः तस्य विशोधिः-निर्मलता चतुर्विशतेरात्मनां For Private Personal Use Only Jain Education srww.jainelibrary.org Page #120 -------------------------------------------------------------------------- ________________ चतुःशरणे 11 46 11 Jain Education जीवानां तीर्थङ्करसम्बन्धिनां स्तवः क्रियते यत्र स चतुर्विंशत्यात्मस्तवो - लोगस्सेत्यादिरूपस्तेन क्रियते, 'चडवीसाइत्थपणे ति पाठे जिनानां चतुर्विंशत्याः स्तवेनेत्यर्थः, चकारो द्वितीयावश्यकसमुच्चयार्थः, चतुर्विंशतिस्तवेन क्रियते, किंभूतेनेत्याह'अच्चन्भुअ' इत्यादि, अत्यद्भुताः सर्वातिशायिनो लोकोद्योतकरादयो ये गुणास्तेषां यदुत्कीर्त्तनं-वर्णनं तद्रूपेण, केषां | तदित्याह - 'जिवणरिंदानं'ति जिना - रागादिजयादुपशान्तमोहादयस्तेषां मध्ये वराः - केवलिनस्तेषां इन्द्रा इव इन्द्रास्तीर्थङ्करा जिनवरेन्द्रास्तेषामित्यर्थः ॥ ३ ॥ उक्ता दर्शनाचारविशुद्धिः, इदानीं ज्ञानाचारस्य चारित्राचारदर्शनाचार योश्च विशेषेण विशुद्धिमाह - नाणाई गुणा तस्संपन्नपडिवत्तिकरणाओ । वन्दणणं विहिणा कीरइ सोही उ तेसिं तु ॥ ४ ॥ 'नाणाईआ' इति 'नाण'त्ति ज्ञानाचारः - कालविनयाद्यष्टविधः आदिशब्दादर्शनचारित्राचारग्रहो, ज्ञानदर्शनचारित्रयुक्त एव वन्दनकार्हो नान्यो ज्ञानवानपि पार्श्वस्थादिर्व्यवहारतः चारित्रवानपि निह्नवादिरिति ज्ञापनार्थः, ज्ञानमादौ येषां ते ज्ञानादिकाः, 'तुः' अवधारणे, एतेन ज्ञानादिका एव गुणा इत्यर्थः, तैर्ज्ञानादिगुणैस्सम्पन्ना - युक्तास्तत्सम्पन्ना गुरवस्तेषां प्रतिपत्तिः- भक्तिस्तस्याः करणं तस्मात् तत्सम्पन्नप्रतिपत्तिकरणाद्विनयकरणादित्यर्थः, केन ? - वन्दनकेन, कथं ? - विधिना - द्वात्रिंशद्दोषरहिततया पञ्चविंशत्यावश्यकविशुद्धतया च 'तेसिं तु'त्ति तेषां - ज्ञाना चारादीनां आचारपंचकशुद्धिः २-४ 11 46 11 Page #121 -------------------------------------------------------------------------- ________________ S HAIRCRA तुः पुनरर्थे चारित्राचारदर्शनाचारयोःप्राक्शोधितयोरपि पुनर्विशेषेण शोधिः क्रियते इत्यर्थः॥४॥ उक्ता वन्दनकेन ज्ञानाद्याचारत्रयशुद्धिः, सम्प्रति प्रतिक्रमणकायोत्सर्गाभ्यां गाथाद्वयेन तामाह खलियस्स य तेसिं पुणो विहिणा जं निंदणाइ पडिकमणं । तेणं पडिकमणेणं तेसिंपि य कीरए सोही॥५॥ चरणाइयाइयाणं जहक्कम वणतिगिच्छरूवेणं । पडिकमणासुद्धाणं सोही तह काउसग्गेणं ॥६॥ स्खलितस्य-व्रतविषयस्यातिक्रमव्यतिक्रमादिप्रकारसंजातापराधस्य तथा 'तेसिन्ति तेषां-ज्ञानाचारादीनां पुनः प्रतिषिद्धकरणकृत्याकरणाश्रद्धानविपरीतप्ररूपणादिप्रकारसंजातातिचारस्य च विधिना-सूत्रोक्तप्रकारेण 'जं निंदणाई'इति यन्निन्दनं निन्दना-दुष्टं मयैतत् कृतमिति, आदिशब्दागर्हादिग्रहः, गुरुसाक्षिकमात्मदोषाविष्करणं गर्हा, एवंप्रकार| स्खलितस्य यन्निन्दनादिकरणं-तस्माद्दोषजातान्निवर्त्तनं तत्प्रतिक्रमणमुच्यते इति शेषः, प्रतीपं क्रमणं प्रतिक्रमणं इति व्युत्पत्तिः, अतः कारणात्तेन प्रतिक्रमणेन 'तेसिं पियत्ति न केवलं सामान्यतो व्रतादिविषयापराधानां, किन्तु तेषामपि ज्ञानाचारादीनां क्रियते विशोधिः-निर्मलतेति, 'चरणाइय'त्ति चरणं-चारित्रं अतिगच्छन्ति-अतिक्रामन्तीति चरणातिगाः, अतिचारा इति दृश्यं, ते आदौ येषां ते चरणातिगादिकाः-सर्वेऽप्यतिचारास्तेषां चरणातिगादिकानां, कथंभूतानां ?-प्रतिक्रमणेन-प्रागुक्तेनाशुद्धानामर्द्धशुद्धानां वा शुद्धिस्तथैव-प्रागुक्तप्रकारेण क्रियते, केन ?-कायोत्सर्गेण, किं ARKARANCHAL Jain Education For Private & Personel Use Only new.jainelibrary.org Page #122 -------------------------------------------------------------------------- ________________ चतुःशरणे ॥ ५९ ॥ Jain Education भूतेन ? - ' जहकमं वणतिगिच्छत्ति यथाक्रमं क्रमप्राप्तेन 'आलोअणपडिकमणे' इतिगाथोक्तदशविधप्रायश्चित्तमध्ये पञ्चमप्रायश्चित्तेन 'वण'त्ति द्रव्यभावभेदेन द्विधा व्रणं, तत्र द्रव्यत्रणः - कण्टकभङ्गादिजनितो भावत्रणस्तु अतिचार - शल्यरूपस्तस्य भावव्रणस्य चिकित्सा - प्रतीकारः सैव रूपं यस्य कायोत्सर्गस्य स व्रणचिकित्सारूपस्तेन, कायोत्सर्गेणातिचाराः शोध्यन्ते इति भावो, महन्निर्जराकारणत्वात् तस्य, प्राकू 'नाणाइआ' इत्यत्र ज्ञाननयप्राधान्याश्रयणात् ज्ञानादय इत्युक्तं, 'चरणाइआ' इत्यत्र तु क्रियानयप्राधान्याश्रयाणाच्च विवक्षया चरणादय इति ॥ ५ ॥ ६ ॥ एवं गाथापश्चके - | ना[ति ] चारत्रयस्य शुद्धिरुक्ता, अथ तपोवीर्याचारयोस्तामाह गुणधारणरूवेणं पञ्चकखाणेण तव इयारस्स । विरियायारस्स पुणो सहिवि कीरए सोही ॥ ७ ॥ 'गुणधारणे' त्यादि, गुणा-विरत्यादय उत्तरोत्तरा यथा विरतेराश्रवद्वारस्थगनं तत्स्थगनात् तृष्णाव्यवच्छेदस्तस्मादतुलोपशमस्तस्मात्प्रत्याख्यान शुद्धिस्तच्छुद्धेश्चारित्रनैर्मल्यं तस्मात्कर्मविवेकस्तस्मादपूर्वकरणमपूर्वकरणात्केवलज्ञानं ततश्च मोक्षो भवतीति तेषां गुणानां धारणं तदेव रूपं यस्य तेन प्रत्याख्यानेन - 'अणागयमइकंतं' इत्यादिदशविधेन अथवा पञ्च महाव्रत द्वादशश्राद्धव्रतनमस्कारसहितादिदशप्रत्याख्यानरूपसप्तविंशतिविधेन वा तपआचारातिचारस्य - - ' बारसविहंमिवि तवे' इति गाथोक्तस्य शुद्धिः क्रियते इति संटकः, 'विरियायारस्स'त्ति विशेषेण ईरयति - प्रेरयति आत्मानं तासु तासु क्रियास्विति वीर्य - तपोवीर्य - गुणवीर्य - चारित्रवीर्य-समाधिवीर्य - आत्मवीर्यभेदभिन्नं पञ्चविधं तस्याचारो वीर्याचारः 'अणिगूहिअबलविरिए' इत्यादिकस्तस्य सर्वैरपि पूर्वोक्तैः षड्तिरप्यावश्यकैः शुद्धिः क्रियते, अन्यूनाधिका आचारपंचकशुद्धिः ५-७ ॥ ५९ ॥ Rww.jainelibrary.org Page #123 -------------------------------------------------------------------------- ________________ वश्यककरणप्रयत्नेन वीर्याचारशुद्धिर्भवत्येव, महाकर्मनिर्जराहेतुत्वात् ॥७॥ उक्ता आचारपञ्चकशुद्धिः, अथ सर्वजिनगुणोकीर्तनगर्भ मङ्गलभूतं गजादिस्वप्नसंदर्भमाह गय १ वसह २ सीह ३ अभिसेय ४ दाम ५ ससि ६दिणयरं ७ झयं ८ कुम्भं । पउमसर १० सागर ११ विमाण-भवण १२ रयणुच्चय १३ सिहिं १४ च ॥८॥ गाथा सुगमा, नवरं 'अभिसेत्ति चतुर्थस्वप्ने पार्श्वद्वयवर्तिकरिकलभशुण्डादण्डविधृतकलशयुगलाभिषिच्यमानां लक्ष्मी जिनमाता पश्यति, 'विमाणभवण'त्ति द्वादशस्वप्ने देवलोकागततीर्थकृज्जननी विमानं पश्यति नरकागतजिन-1 जननी तु भवनं, विमानभवनयोराकारमात्रकृत एव विशेषः, गजदर्शनात्स्वाम्यपि तद्वदतुलपराक्रमनिधिर्भावी, वृषभद-1 सार्शनात् महामोहपङ्कमनधर्मरथधुरोद्धरणक्षमो भरते धर्मबीजवापनिमित्तं च भावीति स्वनैरपि जिनगुणाः सूच्यन्ते, चतु-12 देशस्वप्नसंख्यया तु चतुर्दशरज्ज्वात्मकस्यापि लोकस्योपरिवर्ती पुत्रो भविष्यतीति निवेद्यते इति सर्वतीर्थकृद्गुणवर्णनरूपं स्वप्नमङ्गलमुक्तम् । अथ श्रीवीरनमस्काररूपं तृतीयं मङ्गलं प्रस्तुताध्ययनप्रस्तावनां चाह अमरिंदनरिंदमुणिंदवंदिअं वंदिउ महावीरं । _कुसलाणुबंधिवन्धुरमज्झयणं कित्तइस्सामि ॥९॥ 'अमरिंदनरिंद'त्ति उपक्रमकृतेनापमृत्युना न नियन्ते इत्यमरास्तेषां इन्द्रा अमरेन्द्राः नराणामिन्द्रा नरेन्द्रा मुनीनामिन्द्रा मुनीन्द्राः द्वन्द्वः तैर्वन्दितं 'वन्दि'ति वन्दित्वा, के ?-'महावीरं' महद्वीर्य यस्यानन्तबलत्वाद्देवकृतपरीक्षा Jain Education I mational For Private & Personel Use Only I Page #124 -------------------------------------------------------------------------- ________________ चतुःशरणे ॥६ ॥ स्वप्नाः८ प्रस्तावना अर्थाधिकाराः१० अर्हच्छरणं SURESSESAKASEAUGUST यामपि मनागप्यक्षुभितत्वाच्च महावीरस्तं 'कुसलाणुबंधि'त्ति कुशलो-मोक्षस्तं अनुबन्धीति-परम्परया ददातीत्येवंशीलं कुशलानुबन्धि, तथा बन्धुरं-मनोज्ञं, जीवानां ऐहिकामुष्मिकसमाधिहेतुत्वात् , किं ?-अधीयते-ज्ञायते परिच्छिद्यतेऽर्थसमुदायोऽस्मादित्यध्ययन-शास्त्रं, कीर्तयिष्यामि-कथयिष्यामीति सम्बन्धः॥४॥ अथ प्रस्तुताध्ययनार्थाधिकारानाह- चउसरणगमण १ दुक्कडगरिहा २ सुकडाणुमोअणा ३ चेव । एस गणो अणवरयं कायवो कुसलहेउत्ति ॥१०॥ _ 'चउसरण'त्ति चतुर्णामर्हत्सिद्धसाधुधर्माणां शरणगमनं प्रथमोऽधिकारः, दुष्टं कृतं दुष्कृतं तस्य गर्दा-गुरुसाक्षिकमा|त्मदोषकथनं द्वितीयोऽधिकारः, शोभनं कृतं सुकृतं तस्यानुमोदना-भव्यं मयैतत्कृतमिति तृतीयोऽधिकारः, 'चैवेति समुच्चये, एषः-अयं गणः-त्रयाणां समुदायोऽनवरतं-सततं कर्त्तव्यः-अनुसरणीयः कुशलो-मोक्षस्तस्य कारणमयमितिकृत्वा ॥ १०॥ अथ चतुःशरणरूपं प्रथमाधिकारमाह अरिहंत १ सिद्ध २ साहू ३ केवलिकहिओ सुहावहो धम्मो ४।। एए चउरो चउगइहरणा सरणं लहइ धन्नो ॥११॥ 'अरहते'त्यादि, देवेन्द्रकृतां पूजामहन्तीत्यर्हन्तः १ तथा सिध्यन्ति-निष्ठितार्था भवन्तीति सिद्धाः २ तथा निर्वाणसाधकान् योगान् धर्मव्यापारान् साधयन्ति-कुर्वन्तीति साधवः ३ तथा दुर्गतौ पतन्तं प्राणिनं धरतीति धर्मः, किंभूतः?-केवलिभिः-ज्ञानिभिः कथितः-प्रतिपादितः केवलिकथित इति, अनेन स्वमतिकल्पितान्यतीर्थिकधर्मनिरास पं प्रथमाधिकारमाह-तत कत्र्तव्यः अनुसरणीयः कुशलातीयोऽधिकारः, 'चैवेति Jain Education For Private & Personel Use Only w.jainelibrary.org Page #125 -------------------------------------------------------------------------- ________________ माह, पुनः कथम्भूतो धर्मः?-सुखमावहति-परम्परया चटत्प्रकर्ष प्रापयतीति सुखावहः, अनेन इहलोकेऽपि मिथ्यादृष्टि-12 धर्मस्य भैरवपतनशिरःक्रकचदापनादिदुःखाकीर्णत्वात् परलोके भवभ्रमणकारणत्वात्तन्निषेधमाह, एतेऽर्हत्सिद्धसाधुधर्मा|श्चत्वारश्चतसृणां गतीनां समाहारश्चतुर्गति-नरकतिर्यग्नरामरलक्षणं हरन्ति सिद्धिलक्षणपञ्चमगतिप्रापणेनेति चतुर्गतिहरणाः, यस्मादिति गम्यं, अत एव भवाटव्यामटन् शरणरहितः कश्चिद्धन्यः-सुकृतकर्मा एव शरणं लभते, शरणत्वेन प्रतिपद्यते इत्यर्थः॥ ११॥ अथ यथा विधिना एतान् शरणं प्रपद्यते तथाऽऽह अह सो जिणभत्तिभरुत्थरंतरोमंचकंचुअकरालो। पहरिसपणउम्मीसं सीसंमि कयंजली भणइ ॥१२॥ 'अह सो'त्ति, अथ सः-शरणप्रतिपत्ता चतुर्विधसङ्घस्यान्यतमो जीवः, कथंभूतो ?-जिनेषु भक्तिस्तस्या भरः-प्राबल्यं तस्माज्जिनभक्तिभरात् 'उत्थरंत'त्ति अवस्तृणन्-उदयं गच्छन् योऽसौ रोमाञ्चः स एव शरीरावारकत्वात्कनुको रोमाञ्चकंचुकस्तेन करालः-अन्तरङ्गशत्रूणां भीषणः, तथा प्रकृष्टो हर्षः प्रहर्षः तस्माद्यत्प्रणतं-प्रणामस्तेन उन्मित्रं-व्याकुलं यथा भवति एवं, यद्वा प्रहर्षवशाद्योऽसौ प्रणयः-आनन्दाश्रुगद्गदस्वरस्तेनोन्मिनं, क्रियाविशेषणमेतत् , ता शिरसि-मस्तके कृताञ्जलिः-कृतकरकुमलः सन् भणति ॥ १२॥ अर्हच्छरणमङ्गीकुर्वन् यदसौ भणति तद्गाथादशकेनाह रागद्दोसारीणं हंता कम्मट्ठगाइ अरिहंता। विसयकसायारीणं अरिहंता हुंतु मे सरणं ॥ १३ ॥ तं.वै.प्र.११८ Jain Educationa l Tww.jainelibrary.org Page #126 -------------------------------------------------------------------------- ________________ चतु:शरणे अर्हच्छरणं गा.१२. २२ ॥६१॥ रायसिरिमवकसित्ता तवचरणं दुच्चरं अणुचरंता। केवलसिरिमरिहंता अरहंता हुंतु मे सरणं ॥ १४ ॥ थुइवंदणमरिहंता अमरिंदनरिंदपूअमरहता। सासयसुहमरहंता अरहंता हुंतु मे सरणं ॥ १५॥ परमणगयं मुणंता जोइंदमहिंदझाणमरिहंता । धम्मकहं अरहंता अरहंता हूंतु मे सरणं ॥१६॥ सवजिआणमहिसं अरहंता सच्चवयणमरहंता । बंभवयमरहंता अरहंता हुतु मे सरणं ॥ १७ ॥ ओसरणमवसरंता चउतीसं अइसए निसेवित्ता। धम्मकहं च कहता अरहंता हुंतु मे सरणं ॥ १८ ॥ एगाइ गिराऽणेगे संदेहे देहिणं समं छित्ता। तिहुअणमणुसासंता अरिहंता हुंतु मे सरणं ॥ १९॥ वयणामएण भवणं निव्वावंता गुणेसु ठावंता। जिअलोअमुद्धरंता अरिहंता हुंतु मे सरणं ॥२०॥ SHAHAHA Jain Education For Private & Personel Use Only w w w.jainelibrary.org Page #127 -------------------------------------------------------------------------- ________________ Jain Education अच्च अगुणवंते निअजसससहरपसाहियदिअंते । नियमणामणन्ते पडिवन्नो सरणमरिहंते ॥ २१ ॥ उज्झअजरमरणाणं समत्तदुक्खत्तसत्तसरणाणं । तिहुअणजणसुहयाणं अरिहंताणं नमो ताणं ॥ २२ ॥ 'रागद्दोसा ०' इति, रागस्त्रिधा दृष्टिरागकामरागस्नेह रागभेदात्, द्वेषः - परद्रोहाध्यवसायः, अथवाऽभिष्वङ्गमात्रं रागः अप्रीतिमात्रं द्वेषः, एतयोरुपलक्षणत्वात् मदमत्सरा हंकाराणां ग्रहः त एवारयो रागद्वेषारयस्तेषां हंतारो रागद्वेषा|रिहंतारः, तथा कर्मणां - ज्ञानावरणादीनां अष्टकं कर्माष्टकं तदादौ येषां ते कर्माष्टकादयस्ते च ते अरयश्च कर्माष्टकाद्यरयः, आदिशब्दात्परीषहवेदनोपसर्गादिग्रहः, तेषां हन्तारः, पष्ठीलोपोऽत्र द्रष्टव्यः, तथा विषयाः - शब्दरूपगन्धरसस्पर्शाः कषायाः - क्रोधमानमायालोभाः अनन्तानुबन्ध्यादिभेदास्त एव जीवानामनर्थकारित्वात् अरयस्तेषां हन्तारः, पाश्चात्यं हन्ता इति पदमत्रापि सम्बध्यते, अथवा विषयकपायाणां विनाशकत्वेनारयस्तीर्थङ्करा विषयकपायारयः, णमिति वाक्यालङ्कारे, एवंविधा अर्हन्तो - जिना मे मम शरणं- परित्राणं भवन्त्वित्यर्थः ॥ १३ ॥ 'रायसिरि० 'त्ति, राज्यश्रियं - राज्यलक्ष्मीं अपकृष्य-अवधूय त्यक्त्वेत्यर्थः, तथा तप्यते कर्ममलापनयनेनात्मा सुवर्णमिवाग्निनाऽनेनेति तपस्तस्य चरणं- आसेवनं कथंभूतं ? - दुश्वरं - सामान्य साधुभिः कर्तुमशक्यं वार्षिकपण्मासादिरूपं अप्रमत्ततामौनकायोत्सर्गादिक्रियाविशेषित| मजलं च तत्तपोऽनुचर्य - आसेव्य ये केवल श्रियं केवलज्ञानविभूतिमर्हन्तः तस्या योग्या भवन्तीत्यर्थः तेऽर्हन्तः - तीर्थकृतो Page #128 -------------------------------------------------------------------------- ________________ चतुःशरणे ॥ ६२ ॥ Jain Education मे शरणं भवत्विति सर्वत्र योज्यं, अथवा प्रथमांतान्येव पदानि योज्यानि, राज्यश्रियमपकर्षयन्तः - त्यजन्तस्तथा तपश्चरणं दुश्चरमनुचरन्तः केवलश्रियं चार्हन्तः प्राप्नुवन्तो ये ते शरणं, एतेन पूर्वोक्तेन राज्यश्रीत्यागतपश्चरणकरण केवलश्रीप्रापणरूपावस्थात्रय शरणगमनप्रतिपादनेन यद्यपि शक्रादीनां सर्वास्वप्यवस्थासु जिना नमस्कारार्हास्तथापि ते गृहवासस्थाः साधूनां न नमस्काराहीः अविरतत्वादिति दर्शितं यच्चानागतजिनाः साधुभिर्नमस्त्रियन्ते तेऽपि भाविभावचारित्रावस्था एवेति भावः ॥ १४ ॥ ' धुइवंद ० 'त्ति, स्तवः 'थुइ' पाठे स्तुतिर्वा - सद्भूतगुणोत्कीर्त्तनं वन्दनं - कायिकः प्रणामः तौ अर्हन्तः - तयोर्योग्या जगतोऽपीति शेषः, अमरेन्द्रनरेन्द्राणां पूजां समवसरणादिकां समृद्धिं अर्हन्तः तस्या अपि योग्या भवन्तः, तथा शश्वत् भवं शाश्वतं तच्च तत्सुखं च शाश्वतसुखं- निर्वाणादनन्तरं तदप्यर्हन्ति तस्या अपि योग्या भवन्तीत्यर्हन्तः, शेषं पूर्ववत् ॥ १५ ॥ 'परमण० ' त्ति, परेषां - आत्मव्यतिरिक्तानां मनांसि परमनांसि तेषु गतं स्थितं चिन्तितं इत्यर्थः तत् मुणन्तो- जानन्तः 'मुणत् प्रतिज्ञाने' इति धातुः 'ज्ञो जाणमुणा (श्री० सि०अ०८पा०३सू.७') ' वित्यादेशो वा, एतेन अनुत्तरसुराणां मनःसंशयपरिज्ञानतदुच्छेदसमर्था जिना इत्युक्तं, तथा योगिनो- मुनयस्तेषामिन्द्राः - गौतमादयः महान्तश्च ते इन्द्राश्च महेन्द्राः शक्रादयस्तेषां ध्यानं स्थिराध्यवसायरूपं तदर्हन्तीति योगीन्द्रमहेन्द्रध्यानार्हाः, तथा धर्मकथांदानशीलतपोभावनादिकां कथयितुमर्हन्तः तस्याः कथनयोग्याः सर्वज्ञत्वेन सर्वभाषानुयायियोजनगामिवागतिशयत्वेन, छद्मस्थावस्थायां तु मौनावलम्बित्वेन धर्मकथानर्हत्वाज्जिनानां, शेषं प्राग्वत् ॥ १६ ॥ 'सङ्घ० ' त्ति सर्वे सूक्ष्मवादरत्रसस्थावरा ये जीवास्तेषां न हिंसा अहिंसा-रक्षा तामर्हन्तः तथा सतां हितं सत्यं तथ्यं तच्च तद्वदनं च तदेवार्हन्तोऽसत्य अर्हच्छरणं गा. १२ २२ ॥ ६२ ॥ Page #129 -------------------------------------------------------------------------- ________________ RECRUGADKARANSAR भाषणहेतुरागद्वेषमोहरहितत्वात्तेषां, तथा ब्रह्मव्रतं अष्टादशभेदं 'दिव्यौदारिककामानां' (कृतानुमतिकारितैः । मनोवा. कायतस्त्यागो, ब्रह्माष्टदशधा मतम् ॥१॥) इति श्लोकोक्तमासेवितुं प्ररूपयितुमनुमोदयितुं चाहन्तः, शेषं तथैव ॥ १७॥ तथा 'ओस'त्ति अवस्रियते-गम्यते संसारभयोद्विग्नः जीवैरित्यवसरणं समवसरणमित्यर्थः तदवसृत्य-अलंकृत्य, तथा चतुस्त्रिंशतो-जन्मजकर्मक्षयजसुरकृतान् यथाक्रमं चतुरेकादशैकोनविंशतिसङ्ख्याप्रसिद्धानतिशयान्निषेव्य, उपलक्षणत्वात्पञ्चत्रिंशद्वचनातिशयांश्च, तथा धर्मकथां कथयित्वा ये मुक्तिं यान्ति यास्यन्ति याता इत्यध्याहार्य 'कहंता' इति पाठे धर्मकथां कथयन्तो ये वर्तन्ते ते शरणं, पूर्व धर्मकथाकथनयोग्या इत्युक्तं अत्र तु धर्मकथां कथयन्त एवेति न पौनरुक्त्यं, अत्र चाध्ययनेऽन्यत्रापि यत्र कुत्रचित् पौनरुक्त्यसम्भवः तत्र स्तुत्युपदेशरूपत्वेन न दोष इति ज्ञेयं, यदुक्तं-'सज्झायज्झाणतवोसहेसु उवएसथुइपयाणेसु । संतगुणकित्तणेसु अ न हुँति पुणरुत्तदोसा उ ॥१॥ स्वाध्यायध्यानतपऔषधेषु उपदेशस्तुतिप्रदानेषु । सतां गुणकीर्तनेषु च न भवन्ति पुनरुक्तदोषास्तु ॥१॥] शेषं तथैव ॥ १८॥ 'एगाइ गिर' त्ति एकयाऽपि गिरा-एकेनापि वचनेन अनेकप्रकारान् संदेहान्-संशयान्, केषां ?-देहिनां सुरासुरनरतिर्यग्रूपाणां सम-समकालमेव छित्त्वा संशयत्रुटिं कृत्वेत्यर्थः 'समुच्छित्तेति पाठे समुच्छिद्येति ज्ञेयं, त्रिभुवनमनुशास्य-शिक्षयित्वा अनुशासयन्तो वा सम्यक्त्वदेशविरतिसर्वविरतिलक्षणशिक्षाप्रदानेन, मोक्षं यान्तीति योगः, शेषं तथैव ॥ १९॥ 'वयणा' इति वचनमेवामृतं वचनामृतं क्षुत्पिपासादिदोषापहारकत्वात् तेन वचनामृतेन भुवनं-लोकं निर्वाप्य-तस्य तृप्तिमुत्पाद्य निर्वापयन्तो वा प्रीणयन्तः आप्याययन्त इत्यर्थः, तथा गुणेषु-उत्तरोत्तरगुणस्थानकेषु सम्यक्त्वदेशविरतिप्रमत्ताप्रमत्ता मदतान यथावादः जीवसवितुं रूप यित्वा ये मुक्किादर्शकोनविशारणं समवसरणामोदयितुंचा Jain Education IRonal For Private & Personel Use Only A w w.jainelibrary.org NP Page #130 -------------------------------------------------------------------------- ________________ चतु:शरणे अर्हच्छरणं गा. १२.. दिकेषु प्रागुक्तं भुवनमेव स्थापयित्वा स्थापयन्तो वा सदुपदेशवशात्तानि प्रापयन्त इत्यर्थः, तथा जीवलोकं भव्यजीवलोकं, अभव्यास्तु तीर्थकरोपदेशेनापि नावबुध्यन्ते, तमुद्धृत्य उध्धरन्तो वा भवान्धकूपात् स्ववचनरज्जुनाऽऽकर्षयन्त इत्यर्थः, शेष पूर्ववत् ॥ २० ॥ 'अच्चन्भुत्ति अत्यद्भुता-अन्येष्वसंभविनो ये गुणाः-प्रातीहार्यादिलक्षणाः अन्ये वा रूपादयस्ते विद्यन्ते येषां ते अत्यद्भुतगुणवन्तस्तान् , तथा निजयश एव शशधरः-चन्द्रस्तेन प्रसाधिता-विभूषिता दिगन्ता-दिक्पर्यन्ता |यैः ‘पयासिअ'त्ति पाठे प्रकाशिता वा यैस्तान् नियतं शाश्वतं यथा भवत्येवं सदैवेत्यर्थः, न आदि न चान्तो येषां ते अनाद्यनन्तास्तान् शरणं प्रपन्नः तानाश्रित इत्यर्थः, एतेन कालत्रयभाविनोऽनंता अपि जिना गृहीताः ॥२१॥ अथ कृतार्हच्छरणो विशेषेण तेषां नमस्कारमाह-उज्झि'त्ति, उज्झितानि-त्यक्तानि जरामरणानि यैस्तत्कारणकर्मरहितत्वात्ते उज्झितजरामरणास्तेभ्यः, समस्तानि-सम्पूर्णानि यानि दुःखानि तैरार्ता ऋता वा-पीडिता ये सत्त्वाः-प्राणिनस्तेषां शरण्याः-शरणे साधवस्तेभ्यः, यद्वा समाप्त-निष्ठां गतं दुःखं येषां ते समाप्तदुःखाः, तथा आर्ता-जन्मजरामरणादिदुःखैः पीडिता ये सत्त्वास्तेषां शरण्याः, समाप्तदुःखाश्च ते आर्तसत्त्वशरण्याश्चेति विशेषणकर्मधारयः तेभ्यः, तथा त्रिभुवनजनानां सुखं ददति निजावतारेणेति त्रिभुवनजनसुखदास्तेभ्यः, सर्वत्र चतुर्थ्यर्थे षष्ठी 'छट्ठीविभत्तीइ भण्णइ चउत्थी' इति प्राकृतसूत्रबलात् , तेभ्यः-पूर्वोक्तगुणेभ्योऽहयो नमो-नमस्कारोऽस्तु ॥ २२ ॥ अथ द्वितीयं शरणं यथा प्रतिपद्यते तथाऽऽह अरिहंतसरणमलसुद्धिलडसुविसुद्धसिद्धबहुमाणो । पणयसिररइअकरकमलसेहरो सहरिसं भणइ ॥ २३ ॥ Jain Education For Private & Personel Use Only Page #131 -------------------------------------------------------------------------- ________________ Jain Education कम्मट्ठक्यसिद्धा साहाविअनाणदंसणसमिद्धा । सद्धि सिद्धा ते सिद्धा हुंतु मे सरणं ॥ २४ ॥ तिलोय मत्थयत्था परमपयत्था अचिंतसामत्था । मंगलसिद्धपयत्था सिद्धा सरणं सुहपसत्था ॥ २५ ॥ मूलुक्खयपडिवक्खा अमूढलक्खा सजोगिपच्चक्खा | साहाविअत्तसुक्खा सिद्धा सरणं परममुक्खा ॥ २६ ॥ पडिपिल्लिपडिणी समग्गझाणग्गिदभवबीआ । जोईसरसरणीया सिद्धा सरणं समरणीआ ॥ २७ ॥ पाविअपरमानंदा गुणनिस्संदा विदिन्नभवकंदा | लहुईक रविचंदा सिद्धा सरणं खविअदंदा ।। २८ ।। उवलद्वपरभबंभा दुलहलंभा विमुक्कसंरंभा । भुवणघरधरणखंभा सिद्धा सरणं निरारंभा ।। २९ ।। 'अरिहंत'त्ति अर्हन्तां शरणमर्हच्छरणं तेन पूर्वोक्तेन या मलस्य - कर्मरजसः शुद्धिस्तया लब्धः शुद्धो-निर्मलः सिद्धान् प्रति बहुमानो-भक्तिर्येन स तथा, 'सुविसुद्ध 'ति पाठे तु सुष्ठु - अतिशयेन विशुद्धो-निर्मल इत्यर्थः पुनः किं ww.jainelibrary.org Page #132 -------------------------------------------------------------------------- ________________ चतुःशरणे : ॥६४॥ २९ RANG भूतः ?-प्रणतं-भक्तिवशेन नम्रीभूतं यच्छिरस्तत्र रचितः करकमलाभ्यां शेखरो येन स तथा, एवंभूतः सन् सहर्ष सिद्धशरणं भणति ॥ २३ ॥ यच्चायं भणति तगाथाषदेनाह-कम्मट्ठ'त्ति, कर्माष्टकक्षयेण सिद्धाः-प्रसिद्धाः ते तीर्थसिद्धादिभेदेन गा.२३पञ्चदशधा, तानाह-तीर्थसिद्धाः प्रसन्नचन्द्रसनत्कुमारादयः१ अतीर्थसिद्धा मरुदेव्यादिकाः २ गृहलिङ्गसिद्धाः पुण्याढ्यादिकाः ३ अन्यलिङ्गसिद्धा वल्कलचीर्यादिकाः ४ स्वलिङ्गसिद्धा जम्बूस्वाम्यादिकाः ५ स्त्रीलिङ्गसिद्धा राजीमत्याहै दिकाः ६ नरसिद्धा भरतादिकाः ७ कृत्रिमनपुंसकसिद्धाः गुणसेनादिकाः ८ प्रत्येकबुद्धसिद्धा नमिराजादिकाः ९ स्वयंबुद्ध-16 सिद्धाः समुद्रपालादिकाः १० बुद्धबोधितसिद्धाः त्रिकाधिकपञ्चदशशततापसादिकाः ११ एकसिद्धाः गजसुकुमालादिकाः | १२ अनेकसिद्धा भरतपुत्रादिकाः १३ अजिनसिद्धाः पुण्डरीकगौतमादिकाः १४ जिनसिद्धा आदिनाथादिकाः १५ पुनः कथंभूताः-स्वाभाविके-निरावरणे ये अनवच्छिन्ने ज्ञानदर्शने ताभ्यां समृद्धाः-स्फीताः स्फातिमन्तः, तथाऽर्थ्यन्ते-अभिलष्यन्ते इत्यर्थाः सर्वे च तेऽर्थाश्च तेषां लब्धयः-प्राप्तयः सर्वार्थलब्धयः सिद्धा-निष्पन्नाः सर्वार्थलब्धयो येषां ते तथा, सिद्धसर्वकार्याः-प्राप्तसर्वसुखज्ञानादिभावाः कृतकृत्या इत्यर्थः, आर्षत्वात् सिद्धशब्दस्याग्रे निपातः, सर्वार्थलब्धिभिः सिद्धा| निष्ठिता इत्येवं वा समासः, ते सिद्धा मम शरणं भवन्तु ॥२४॥ 'तिअलोय'त्ति, त्रैलोक्यस्य-चतुर्दशरज्ज्वात्मकस्य यन्मस्तक-सर्वोपरिवर्तिस्थानं पञ्चचत्वारिंशल्लक्षयोजनविस्तीर्णेषत्प्राग्भाराख्यसिद्धिशिलाया उपरितनयोजनसत्कोपरितनचतुर्विशतितमभागरूप आकाशदेशस्तत्र तिष्ठन्तीति त्रैलोक्यमस्तकस्थाः, तथा परमपदं-मोक्षपदं सर्वकर्मरहितत्वरूपं तद्धेतुत्वाच्चारित्रादिक्रियाकलापस्य तत्र तिष्ठन्तीति ते तथा, अचिन्त्यमनन्तत्वात् सामर्थ्य-जीवशक्तिविशेषो बलं CASSESARSHANKS HainEducation For Private sPersonal use Only H uaw.jainelibrary.org Page #133 -------------------------------------------------------------------------- ________________ येषां ते तथा, मङ्गलरूपाः सिद्धाः-सम्पन्नाः पदार्था येषां ते तथा, यद्वा सांसारिकदुःखरहितं मङ्गलभूतं यत् सिद्धिपदं तत्र तिष्ठन्ति इति ते तथा, ते सिद्धाः शरणं भवन्तु, पुनः कथंभूताः ?-सुखेन जन्मजरामरणक्षुत्तृषाद्याबाधारहितेन मुक्तिप्रभवेन प्रशस्ताः अव्याकुला अनन्तसुखा इत्यर्थः ॥ २५ ॥ 'मूलुक्खय'त्ति, मूलादुत्खाताः| उन्मूलिताः प्रतिपक्षाः-कर्मरूपा यैस्ते तथा, समूलनिर्मूलितकर्माण इत्यर्थः, 'मूलक्खए'त्ति पाठेऽयमों-मूलस्यसंसारहेतुकर्मबन्धमूलस्य मिथ्यात्वाविरतिकषाययोगरूपस्य शत्रुसङ्घातस्य क्षये कर्तव्ये प्रतिपक्षा इव-वैरिण इव तजयं | कृतवन्त इत्यर्थः, तथा लक्ष्ये-द्रष्टव्यपदार्थे न मूढा अमूढलक्षाः सदोपयुक्तत्वात्तेषां, तथा सयोगिनां-सयोगिकेवलिनामेव प्रत्यक्षा-दृश्याः, शेषज्ञानिनां अविषयत्वात् सिद्धानां, तथा स्वाभाविकं-अकृत्रिममात्तं-गृहीतमा-प्राप्तं वा| | सुखं यैस्ते तथा, पुनः किंविशिष्टाः ?-परमः-प्रकृष्टोऽत्यन्तं विगमात्कर्मभिः सह मोक्षो-वियोगः पृथग्भावो येषां ते तथा, ते सिद्धाः शरणं भवन्तु ॥ २६ ॥ 'पडिपिल्लित्ति , प्रतिप्रेरिताः-क्षिप्ता अनादृता इत्यर्थः प्रत्यनीकाःशत्रवो यैः समशत्रुमित्रत्वात् , यद्वा प्रतिप्रेरिता-निराकृताः प्रत्यनीका-रागाद्यान्तरशत्रवो यैस्ते तथा, समग्रं-सम्पूर्ण यद्ध्यानं परमलयः शुक्लध्यानमित्यर्थः तदेवाग्निः-वह्निस्तेन दग्धं-भस्मसात्कृतं भवस्य-संसारस्य बीजं-ज्ञानावरणीयादि कर्म यैस्ते तथा, योगीश्वरा-गणधराश्छद्मस्थतीर्थकरा वा तै शरणीयाः-आश्रयणीया नमस्करणध्यानादिना, तथा स्मर-18 णीया-ध्येया मोक्षसुखाभिलाषुकाणां भव्यानामिति शेषः, एवंविधाः सिद्धाः शरणं भवन्तु ॥ २७ ॥ 'पावित्ति, प्रापितः-आत्मजीवं प्रति ढौकितःप्राकृतत्वाद्वा प्राप्तः परमानन्दो यैः सदामुदितत्वात्ते तथा, तथा गुणानां-ज्ञानदर्शना AGRACTICAAAAAAG Jain Education For Private & Personel Use Only w.jainelibrary.org Page #134 -------------------------------------------------------------------------- ________________ चतु:शरणे साधुशरणं गा. ३०. ४० SAHARSHRESEARCH RES दीनां परिपाकप्राप्तत्वान्निस्स्यन्दः-सारो येषु ते तथा, सर्वसारज्ञानादिगुणा इत्यर्थः, विदीर्णो-विदारितः स्फाटितो भवस्य|संसारस्य मोहनीयादिकर्मरूपः कन्दो यैस्ते तथा, लोकालोकप्रकाशककेवलोद्योतेन लघुकीकृतौ-अल्पप्रभावीकृतौ रविचन्द्रौ यैः तदुद्योतस्य परिमितयोजनप्रकाशकत्वात्ते तथा, तथा क्षपितं-क्षयं नीतं द्वन्द्वं-संग्रामादिरूपं यैस्ते तथा, सर्वथा निष्कायत्वात् , ते एवंविधाः सिद्धाः शरणं भवन्तु ॥२८॥ 'उवलद्धत्ति, उपलब्धं-प्राप्तं परमब्रह्म-प्रकृष्टं ज्ञानं यैस्ते उपलब्धपरमब्रह्माणः, समवाप्तकेवलज्ञाना इत्यर्थः, तथा दुर्लभो लम्भः-लाभो मुक्तिपदप्राप्तिलक्षणो येषां, सर्वलाभाग्रेसरत्वात्तल्लाभस्य | सर्वचारित्रादिक्रियाणां तल्लाभे एव साफल्याच्च, तथा विमुक्तः-परित्यक्तः करणीयपदार्थेषु संरंभः-आटोपो यैस्ते तथा, निष्पन्नसर्वप्रयोजनत्वात्तेषां, तथा भुवनं-जीवलोकस्तदेव यद्गृहमिव गृहं तस्य संसारगर्तायां पततो धरणे-रक्षणे स्तम्भा | इव स्तम्भाः, तथा 'निरारम्भा निर्गता-बहिर्भूता आरम्भेभ्यः, सर्वथा कृत्यकृतत्वात्तेषां, ते एवंभूताः सिद्धा मम शरणंआलम्बनं भवन्तु ॥ एतेन सिद्धाख्यं द्वितीयं शरणमभिहितं ॥ २९ ॥ अथ साधुशरणं प्रतिपित्सुर्यदभिधत्ते तदाह सिद्धसरणेण नयबंभहेऊ साहुगुणजणिअअणुराओ। मेइणिमिलन्तमुपसत्यमत्थओ तत्थिमं भणइ ॥ ३०॥ जिअलोअबंधुणो कुगइसिंधुणो पारगा महाभागा। । भुवनं-त्रिभुवनं तदेव गृहं तस्य धरण-अवष्टम्भनं तत्र स्तम्भा इव स्तम्भाः, भुवनलोकस्य दुर्गतौ पततः स्वशरणप्रतिपत्तुः स्थिराधारभूतत्वात्तेषां &ा(इति प्रत्यन्तरे) Jain Education S ena For Private Personal Use Only 81 ww.jainelibrary.org Page #135 -------------------------------------------------------------------------- ________________ नाणाइएहिं सिवसुक्खसाहगा साहुणो सरणं ॥ ३१ ॥ केवलिणो परमोहि विउलमइसुअहरा जिणमयंमि । आयरियउवज्झाया ते सत्वे साहुणो सरणं ।। ३२॥ चउदस दसनवपुवी दुवालसिक्कारसंगिणो जे अ। जिणकप्पअहालंदिअ परिहारविसुद्धिसाहू अ॥ ३३ ॥ खीरासवमहुआसव संभिन्नस्सोअकुट्टबुद्धी अ। चारणवेउविपयाणुसारिणो साहुणो सरणं ॥ ३४ ॥ उज्झिअवयरविरोहा निच्चमदोहा पसंतमुहसोहा । अभिमयगुणसंदोहा हयमोहा साहुणो सरणं ॥ ३५ ॥ खंडिअसिणेहदामा अकामधामा निकामसुहकामा। सुपुरिसमणाभिरामा आयारामा मुणी सरणं ॥३६॥ मिल्हिअविसयकसाया उज्झिअघरघरणिसंगसुहसाया। अकलिअहरिसविसाया साहू सरणं गयपमाया ॥ ३७॥ हिंसाइदोससुन्ना कयकारूण्णा सयंभुरुप्पण्णा। २3%25A5% 25ARISHA Jain Education in For Private Personel Use Only KIw.jainelibrary.org Page #136 -------------------------------------------------------------------------- ________________ ४० चतुःशरणे अजरामरपहखुण्णा साहू सरणं सुकयपुण्णा ॥ ३८॥ साधुशरणं कामविडंबणचुक्का कलिमलमुक्का विमुक्कचोरिक्का । गा. ३०पावरयसुरयरिका साह गुणरयणचच्चिक्का ॥ ३९॥ साहुत्ति सुद्दिआ जं आयरिआई तओ अ ते साह। साहुगहणेण गहिआ तम्हा ते साहुणो सरणं ॥४॥ 'सिद्धत्ति, नया-नैगमादयस्तैरुपलक्षितं यद्ब्रह्म-श्रुतज्ञानं द्वादशाङ्गरूपं 'नयभङ्गप्रमाणगमगहन मिति वचनात्तस्य नयब्रह्मणो ये हेतवः-कारणभूताः साधुगुणा-विनयादयो, विनयादिगुणसम्पन्नस्यैव श्रुतावाप्तेः, तेषु नयब्रह्महेतुषु साधुगुणेषु जनितः-उत्पादितोऽनुरागो-बहुमानो यस्य स नयब्रह्महेतुसाधुगुणजनितानुरागः शरणप्रतिपत्ता साध्वादिः केनास्यानुरागः कृत इत्याह-सिद्धशरणेन-पूर्वोक्तेन, पुनः कथंभूतः सः?-मेदिन्याः-पृथ्व्या मिलत्-लुठत् सुप्रशस्तं भक्तिभरनम्र|त्वान्मस्तकं-उत्तमाङ्गं यस्य स मेदिनीमिलत्सुप्रशस्तमस्तकः, एवंविधः स साधुगुणरागी भूतलन्यस्तमौलिः सन् तत्रेतिशरणप्रस्तावे इदं-वक्ष्यमाणं भणति-वक्ति ॥ ३०॥ यदयं भणति तन्नवभिर्गाथाभिराह-'जिअलोत्ति , जीवलोकस्य-प्राणिवर्गस्य षड्जीवनिकायात्मकस्य त्रिविधं त्रिविधेन रक्षाकारित्वात् बन्धव इव बन्धवः, कुत्सिता गतिः कुगतिः, नरकतिर्यगादिरूपा सैव सिन्धुः-महानदी समुद्रो वा तस्यास्तस्य वा पारं-तीरं गच्छन्तीति पारगाः-तीरवर्तिनः सुगतिगा-18|॥६६॥ दामित्वादेव साधूनां, तथा महान् भागः-अतिशयविशेषो येषां ते तथाऽनेकलब्धिसम्पन्नत्वात्तेषां, तथा ज्ञानादिकैः-ज्ञानदर्श Jain Education immilanal For Private Personal use only Page #137 -------------------------------------------------------------------------- ________________ नचारित्रैरेव शिवसौख्यं-मोक्षशर्म साधयन्ति ये ते शिवसौख्यसाधकाः, एतेन तीर्थान्तरीयैर्यत्स्नानादिक्रियाभिर्मोक्षसाधनमुक्तं तन्निरासः कृतो द्रष्टव्यः, त एवंविधाः साधवो मम शरणं भवन्तु ॥ ३१॥ साधुभेदानाह-'केवलं असहाय-मत्यादि-18 ज्ञानानपेक्षं सर्वद्रव्यपर्यायादिविषयं ज्ञानं विद्यते येषां ते केवलिनः, 'परमोहि'त्ति अवधिः-मर्यादा रूपिद्रव्येषु प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमप्यवधिः परमश्चासाववधिश्च परमावधिः यदुत्पत्तेरनन्तरमवश्यमन्तर्मुहूर्तेन केवली भवति उत्कृष्टमवधिज्ञानमित्यर्थस्तद्योगात्साधवोऽपि परमावधयः, उत्कृष्टावधिसाधुभणनेन जघन्यमध्यमावधयोऽपि साधवोऽन्त वि. ता ज्ञेयाः, 'विउलमइ'त्ति मनःपर्यायज्ञानं द्विधा-ऋजुमतिविपुलमतिभेदात् , तत्र विपुला मतिर्कजुमत्यपेक्षया विशिष्टज्ञानवत्त्वेन येषां ते विपुलमतयः, इह विपुलमतिग्रहणेन ऋजुमतयोऽपि गृहीता ज्ञातव्याः, द्वयेषामप्येषां मनुष्यक्षेत्रान्तवर्तिसंज्ञिपञ्चेन्द्रियमनोद्रव्यपरिच्छेदकत्वात् , बह्वल्पपर्यायग्रहणादिनैव विशेषाच्च, तथा श्रुतं-कालिकोत्कालिकाङ्गप्रविष्टानङ्गप्रविष्टादिलक्षणं सूत्रार्थोभयरूपं धरन्ति-योग्यशिष्यप्रशिष्यादिप्रदानेनाव्यवच्छिन्नं कुर्वन्तीति श्रुतधराः सामान्यतः सर्वेऽपि विशेषेण तु आचर्यन्ते-आसेव्यन्ते मोक्षार्थिभिरित्याचार्याः-पञ्चविधाचारधारिणःसूत्रार्थोभयवेदिनो गच्छावलम्बनमूताः पत्रिंशद्गुणवन्तोऽर्थव्याख्यानकारिणः, उपेत्य-आगत्य अधीयते येभ्य इत्युपाध्यायाः-सूत्रार्थोभयवेदिनो द्वादशाङ्गसूत्राध्यापका उपाध्यायाः, एते च आचार्योपाध्यायाः सामान्यतो लौकिकाः कलाचार्यादयोऽपि लभ्यन्ते इति तयवच्छेदायाह-जिणमयंमि'त्ति जिनमते-जिनशासने ये आचार्योपाध्यायाः, एतब्रहणं चोपलक्षणम् , तेन प्रवर्तकस्थविरगणावच्छेदका अप्यत्र गृहीता ज्ञातव्याः, सर्वशिष्यान् तपासंयमव्यापारेषु प्रवर्तयन्तो गणतप्तिकराः प्रवर्तका वर्तिसंज्ञिपचालणं सूत्रार्थोभयरूपं मोक्षार्थिभिरित्याचायो: येभ्य इत्युपाध्यायापालभ्यन्ते इति || तं.वै.प्र.१२|| Jnin Educati on Daw.jainelibrary.org Page #138 -------------------------------------------------------------------------- ________________ ॥ ६॥ चतुःशरणे उच्यन्ते, प्रवर्तकव्यापारितार्थेषु सीदमानान् साधून स्थिरीकुर्वन्तः स्थविराः, गच्छयोग्यक्षेत्रोपध्यादिसंपादनार्थ नवनव- साधुशरणं क्षेत्रविहारकारिणो गणावच्छेदकाश्च, ते च सर्वे केवलिप्रभृतिसाधवः शरणं भवन्तु ॥ ३२ ॥ तथा चतुर्दश पूर्वाणि विद्यन्ते |गा. ३०. येषां ते चतुर्दशपूर्विणः श्रीप्रभवादयः दशाद्यान्येव पूर्वाणि येषां ते दशपूर्विणः श्रीआर्यमहागिर्यादयः, अन्त्यानि ४० चत्वारि पूर्वाणि प्रायः समुदितान्येव व्युच्छिद्यन्ते इति चतुर्दशपूय॑नन्तरं दशपूर्विणोऽभिहिताः, तथा नवपूर्विण श्रीआयरक्षितादयः, पूर्वीशब्दः स्थानत्रयेऽपि संबध्यते, तथा 'दुवालसत्ति अग्रेतनाङ्गीशब्दसंबन्धात् द्वादशाङ्गिनः, ननु चतुर्दशपूर्विणां द्वादशाङ्गिनां च को भेद इति चेद्, उच्यते, द्वादशमङ्गं दृष्टिवादः, स च परिकर्म १ सूत्र २ पूर्वानुयोग३ पूर्वगत ४ चूलिका ५ भेदात्पञ्चविधः, पूर्वाणि च चतुर्दशापि पूर्वगतमध्ये सन्ति द्वादशाङ्गस्यैकदेशभूतान्येवेति पूर्वधरद्वादशाङ्गधरभेदसिद्धिः, तथा एकादशाङ्गिनश्च ये च, चकारो भिन्नक्रमसूचकः, संप्रति विशेषानुष्ठानिन आह-'जिणकप्प'त्ति एकाकित्वेन निष्प्रतिकर्मशरीरतया च जिनस्येव कल्पः-आचारो येषां ते जिनकल्पिका-दुष्करक्रियाकारिणः |'अहालंदि'त्ति उदकाः करो यावता कालेन शुष्यति तत् जघन्यं लन्दं तत आरभ्योत्कृष्टं पञ्चरात्रिन्दिवलक्षणं तदत्र गृह्यते, उत्कृष्टलन्दस्यानतिक्रमेण चरन्तीति यथालन्दिकाः, पञ्चको गणोऽमुं कल्पं प्रतिपद्यते, मासकल्पक्षेत्रं च गृहपतिरूपाभिः षद्भिः वीथिभिजिनकल्पिकवत् परिकल्पयन्ति, एकैकस्यां च वीथ्यां पञ्च पञ्च दिनानि पर्यटन्ति, जिनकल्पिकास्त्वेकमेव दिनं सप्तम एव दिने पुनस्तस्यां वीथ्यां समागच्छन्ति इत्येतेषां भेदः, तथा परिहारविशुद्धिकाश्च साधवः, भा॥६७॥ लाते चैवं-नव साधवोऽमुं कल्पं प्रतिपद्यन्ते, तेषां मध्ये षण्मासान् यावत् चत्वारस्तपः कुर्वन्ति, चत्वारोऽनुपारिहारिकत्व-| in Education in e a For Private & Personel Use Only Page #139 -------------------------------------------------------------------------- ________________ 1 5 मेकश्च कल्पस्थितत्वं-गुरुत्वमित्यर्थः, एते पञ्चापि निर्लेपाचाम्लभोजिनः, पारिहारिकाणां ग्रीष्मे चतुर्थषष्ठाष्टमरूपं शिशिरे षष्ठाष्टमदशमरूपं वर्षास्वष्टमदशमद्वादशमरूपं जघन्यमध्यमोत्कृष्टभेदं तपः, पारणके च तेषां नित्यमाचाम्लं, द्वितीयषण्मासाननुपारिहारिकाः पारिहारिकत्वं पारिहारिकाश्चानुपारिहारिकत्वं प्रतिपद्यन्ते, तृतीयषण्मासान् कल्पस्थितः पूर्वोक्तं पारिहारिकतपः अपरेऽष्टापि निर्लेपाचाम्लतपः कुर्वन्ति, एवमष्टादशभिर्मासैरयं कल्पः परिपूर्णो भवति, तत्समाप्तौ च तमेव कल्पं जिनकल्पं वा प्रतिपद्यन्ते गच्छं वा समायान्ति, चः सर्वेषां समुच्चये, विशेषलब्धिसंपन्नान् साधूनाह'खीरासव'त्ति चक्रवर्तिसम्बन्धिनो गोलक्षस्य भक्षितेक्षुक्षेत्रादिविशेषाहारस्यार्द्धार्धक्रमेण पीतगोक्षीरस्य पर्यन्ते यावदेकस्या गोः सबन्धि यत्क्षीरं तदिव येषां वचनं माधुर्यरसमाश्रवति-मुञ्चतीति क्षीराश्रवाः, मधु-शर्करादि मधुरद्रव्यं तद्रसतुल्यं वचनं येषां ते मध्धाश्रवाः, उपलक्षणत्वात्सर्पिराश्रवा अपि गृह्यन्ते, ते च सुगन्धघृतरसतुल्यवचनाः, तथा 'संभिनसोअत्ति ये सर्वैः शरीरावयवैः शृण्वन्ति जानन्ति च चक्रवर्तिस्कन्धावारसत्कमनुष्यतिरश्चां कोलाहलशब्दसंदोहान् अयमेतस्यायमेतस्येत्यादिव्यक्त्या पृथक् पृथक् भिन्नान् व्यवस्थापयन्ति इति वा संभिन्नश्रोतसः, 'कुहबुद्धिय'त्ति नीरन्ध्रकोठकक्षिप्तधान्यवद् ये सुनिश्चितस्थिरसंस्कारसूत्रार्थास्ते कोष्ठबुद्धयः, 'चारण'त्ति अतिशयचरणाच्चारणाः, ते द्विधाजङ्घाचारणा विद्याचारणाश्च, तत्राद्या एकोत्पातेन रुचकवरद्वीपं यान्ति ततः प्रतिनिवृत्ता द्वितीयोत्पातेन नन्दीश्वरे तृतीयोत्पातेन यतो गतास्तत्रायान्ति, ऊर्ध्वदिशं त्वाश्रित्य ते प्रथमोपातेन पाण्डुकवनं द्वितीयोत्पातेन नन्दनवनं तृतीयोत्पातेन यतो गतास्तत्रायान्ति, तपोलब्धेः प्रयुज्यमानाया हासभवनात् , विद्याचारणास्तु प्रथमोत्पातेन मानुषोत्तरनगं| 151-52-5*5*-*- JainEducation For Private Personal use only *-% Hw.jainelibrary.org Page #140 -------------------------------------------------------------------------- ________________ आणिअग्निशिखानीहारावयागेस्थशरीरा वा पादोत्क्षेपान्येऽपि बहुप्रकाराश्चारणा चतुःशरणे द्वितीयोत्पातेन नन्दीश्वरं तृतीयोत्पातेन यतो गतास्तत्रायान्ति, ऊर्द्ध तु प्रथमोत्पातेन नन्दनवनं द्वितीयोत्पातेन पाण्डु साधुशरणं कवनं तृतीयोत्पातेन यतो गतास्तत्रायान्ति, विद्यायाः प्रयुज्यमानाया वृद्धिभवनात्, तथाऽन्येऽपि बहुप्रकाराश्चारणा ॥६ ॥ गा. ३०भवन्तिसाधवः, तद्यथा-आकाशगामिनः पर्यङ्कावस्थानिषण्णाः कायोत्सर्गस्थशरीरा वा पादोत्क्षेपक्रम विनापि व्योमचारिणः, केचित्तु फलपुष्पपत्रहिमवदादिगिरिश्रेणिअग्निशिखानीहारावश्यायमेघवारिधारामर्कटतन्तुज्योतीरश्मिपवनाद्यालम्बनगतिपरिणामकुशलाः तथा वापीनद्यादिजले तज्जीवानविराधयन्तो भूमाविव पादोत्क्षेपनिक्षेपकुशला जलचारणाः, तथा भुव उपरि चतुरङ्गलप्रमिते व्योम्नि पादोत्क्षेपनिक्षेपकुशला जंघाचारणा इति, 'विउवित्ति वैक्रियलब्धिमन्तः साधवः, ते च वैक्रियशक्त्या नानारूपैरसङ्ख्येयानपि द्वीपान् समुद्रांश्च पूरयन्ति, जम्बूद्वीपं तु मनुष्याद्यन्यतररूपैर्बिभ्रति, 'पयाणुसारित्ति ये पूर्वापरपदानुसारतः स्वयं त्रुटितं पदमनुसरन्ति-पूरयन्ति ते पदानुसारिणः, इह चोपलक्षणत्वादामोषध्यादिलब्धिसंपन्नाः साधवोऽत्र ज्ञेयाः, एते एवंविधभेदभिन्नाः साधवो मे शरणं भवन्तु ॥ ३४ ॥ अथ सर्वसाधुसाधारणगुणा ये साधवस्तान् गाथापञ्चकेनाह-वैरं-प्रभूतकालजं श्रीवीरजिनं प्रति त्रिपृष्ठभवनिहतसिंहजीवहालिकब्राह्मणस्य कपिलट्रस्येव विरोधः-कुतश्चित्कारणात्तत्कालसम्भवोऽप्रीतिविशेषः, प्रतिमार्थे उदायनचण्डप्रद्योतयोरिव, अथवा वैरहेतवो |विरोधाः वैरविरोधा उज्झिताः-त्यक्ता वैराणि विरोधाश्च यैस्ते तथा, यत एवोज्झितवैरविरोधा अत एव नित्यं-सत-17 तमद्रोहाः-परद्रोहवर्जिताः,वैरवत एव परद्रोहाभिप्रायसद्भावात्, यत एवाद्रोहा अत एव प्रशान्ता-प्रसन्ना मुखशोभा-वदनच्छा-18 या येषां ते तथा, परद्रोहिणां हि मुखं विकरालं स्यादिति, यत एवंरूपा अत एवाभिमतः-प्रशस्यः, पाठान्तरेऽभिगतस्सह झताः-त्यक्ता वैराणातवशेषः, प्रतिमार्थे उदायतसिंहजीवहालिकब्राह्मणस्य Jain Education For Private Personal Use Only R ainelibrary.org Page #141 -------------------------------------------------------------------------- ________________ चारी वा गुणसंदोहो-गुणनिकरो येषां ते तथा, एवंविधानांच ज्ञानातिशयःस्यादिति हतोमोहा-अज्ञानं यैस्ते तथा ज्ञानिन इत्यर्थः, ते साधवः शरणं भवन्तु ॥३५॥ खण्डितानि-त्रोटितानि स्नेहरूपाणि दामानि-रजवः आर्द्रकुमारणेव आत्मनो हस्तिनो वा यैस्ते खण्डितस्नेहदामानः छिन्नस्नेहनिगडा इत्यर्थः, यत एवंरूपा अत एव न विद्यते कामो-विषयाभिलाषो धामानि च-गृहाणि येषां, छिन्नस्नेहत्वे एव विषयगृहाणां त्यागः स्यादिति, अथवा न विद्यन्ते कामधामानिविषयगृहाणि येषां ते तथा, विषयासक्तिहेतुरम्यमन्दिररहिता इत्यर्थः, अथवा न कामस्य धाम-स्थानं अकामधामाः,5 प्राकृतत्वात्पुंस्त्वं, यत एवंविधा अत एव निष्काम-निर्विषयं यत्सुखं-मोक्षसंबन्धि तद्विषयोऽभिलाषो येषां ते तथा, निर्विषयस्यैव शिवशर्माभिलाषुकत्वात् मोक्षसुखाभिलाषिण इत्यर्थः, तथा सत्पुरुषाणां-आचार्यादीनां इङ्गिताकारसम्पन्नत्वादिना स्वविनयेन वन्दारूणां स्वशान्तत्वादिना दमदन्तेनेव युधिष्ठिरादीनां मनः-चित्तमभिरमयन्ति-आनन्दयन्तीति सत्पुरुषमनोऽभिरामाः, तथा त्यक्तान्यकृत्यत्वादात्मानं तासु तासु प्रवचनोक्कक्रियासु रमयन्ति-क्रीडयन्तीत्यात्मारामाः, यद्वा आराममिव-भव्यजीवानां क्रीडास्थानमिव आत्मा येषां हर्षहेतुत्वात्ते तथा, अथवा आचारं-पञ्चप्रकारममन्ति-गच्छन्तीत्याचारामाः मन्यन्ते-बुध्यन्ते जगतः कालत्रयावस्थामिति मुनयः-साधवस्ते | शरणं भवन्तु ॥ ३६ ॥ 'मिल्हि'त्ति मिल्हिताः-अपास्ता विषयाः-शब्दाद्याः कषायाश्च-क्रोधाद्या यैस्ते तथा, है| विषयकषायरहिता इत्यर्थः, तथा गृहं-अगारं गृहिणी-कलत्रं तयोः सङ्गः-संबन्धस्तस्माद्यः सुखास्वादः-सुखानुभवः स उज्झितः-परिहृतो यैस्ते तथा निष्परिग्रहा निस्सङ्गाश्चेत्यर्थः, तथा न कलितौ-नाश्रितौ हर्षविषादौ-प्रमोदवैमनस्ये यैस्ते निबन्दारूणां स्वशा त्यक्तान्यकृत्यत्वप्रडास्थानमिव आतः कालत्रयावस्था-क्रोधाद्या यैस्ते नु SARAGRAM in Eduentan c on For Private & Personal use only G aw.jainelibrary.org Page #142 -------------------------------------------------------------------------- ________________ चतुःशरणे तथा, समभावव्यवस्थिता इत्यर्थः, तथा गतः प्रमादो येभ्यस्ते तथाऽप्रमत्ता इत्यर्थः, 'विहुअसोआ'इति तु पाठे विधू- साधुशरणं तानि श्रोतांसि-आश्रवद्वारलक्षणानि यैः यद्वा विधुतः-क्षिप्तः शोकः-चित्तखेदो यैस्ते तथा, विधूतासंयमस्थाना गतशोका | गा.३०वेत्यर्थः, ते साधवः शरणं भवन्तु ॥ ३७॥ हिंसा आदिर्येषां ते हिंसादयः ते च ते दोषाश्च, आदिशब्दादलीकभाषणपरस्वापहारस्त्रीसेवापरिग्रहादीनां ग्रहः, हिंसादिदोषैः शून्याः-तैविरहिता इत्यर्थः, तथा कृतं-विरचितं कारुण्य-जीवलोकोपरि दुःखप्रहाणेच्छा यैस्ते तथा सर्वजीवेषु कृपाईचेतस इत्यर्थः, तथा जीवाजीवादिपदार्थानां जिनोक्तानां यथास्थितत्वेन, रोचनं-मननं श्रद्धानं रुक् सम्यक्त्वमित्यर्थः प्रज्ञानं प्रज्ञा-बुद्धिः सम्यग्ज्ञानमित्यर्थः, स्वयं भवति इति स्वयम्भूः स्वयम्भुवौ रुक्प्रज्ञे-सम्यक्त्वज्ञाने येषां ते स्वयम्भूरुक्प्रज्ञा यद्वा स्वयंभुवा-स्वयम्भूतेन सम्यक्त्वेन क्षायिकादिना पूर्णाः, दूरीकृतमिथ्यात्वा इत्यर्थः, 'पुन्न'इति पाठे इयं व्याख्या, यद्वा स्वयंभूशब्देन स्वयम्भूरमणः समुद्र उच्यते 'भीमो भीमसेन' इति वत् , ततस्तत्तुल्ये विस्तीर्णे ऋक्प्रज्ञे तेषां ते तथा, अथवा 'स्वयम्भरुप्पन्ना' इति पाठे स्वयंभराः-आत्मनिर्वाहकाः कस्याप्यनाश्रितत्वेनोत्पन्ना-व्यवस्थिताः स्वयंभरोत्पन्नाः, तथा न विद्यते जरामरौ यत्र तदजरामरं-निर्वाणं &|तस्य पथो-मार्गस्तदुपदर्शकत्वात्प्रवचनशास्त्राणीत्यर्थः तेषु क्षुण्णाः-निपुणाः, सम्यक्तत्त्वस्य वेदिन इत्यर्थः, क्षुण्णः-पुनः| पुनः परिशीलनेनासेवितोऽजरामरपथो-मोक्षमार्गो ज्ञानदर्शनचारित्रलक्षणो यैस्ते तथा, प्राकृतत्वात् क्षुण्णशब्दस्य परनि४ पातः, 'अजरामरबहुखुन्ना'इति पाठेतु अजरामरे-निर्वाणे वर्णयितव्ये बहु प्रभूतं यथा भवत्येवं क्षुण्णाः-सम्यग्मोक्षस्वरूप प्रकाशका इत्यर्थः, ते साधवः शरणं भवन्तु, पुनः किंभूतः-सुष्टु-अतिशयेन कृतं पुण्य-चारित्रप्राप्तिलक्षणं एष्यद्भवयोग्य ९ ॥ Jain Education HER For Private Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ *%% A 24 4 * स्वर्गादिलाभलक्षणं वा यैस्ते सुकृतपुण्याः, यद्वा सुकृतैः-तपःप्रभृतिभिः पूर्णा-भृताः संचितप्रभूततपस इत्यर्थः॥ ३८॥ काम्यते-अभिलष्यते विषयार्थिभिरिति कामस्तस्य कामस्य-स्मरजनितविकारस्य या विडम्बना-नाना विक्रियास्ताभिः परिवेष्टनं तस्याः 'चुक'त्ति प्राकृतत्वाच्युतास्तया रहिता ज्ञातपरमार्थत्वात् तां त्यक्तवन्त इत्यर्थः, तथा कलिमलं-पापं तेन मुक्ताः पवित्रचारित्रनीरेण तं प्रक्षालितवन्त इत्यर्थः, तथा विविक्क'त्ति विविक्तं-अदत्तादाननियमेन आत्मनः पृथक्कृतं | चौरिक्यं-चौर्य यैस्ते तथा स्वामिजीवतीर्थकृद्र्वनुज्ञातवस्त्रभक्तपानादिग्रहणेनसर्वथापि तंपरिहृतवन्त इत्यर्थः, तथा पातयति दुर्गतौ जीवानिति पापं तदेव रजः पापरजः तत्कारणत्वात् पापरजश्च तत्सुरतं-मैथुनं च पापरजःसुरतं तेन रिक्थाः -तत्त्यागिनो, नवगुप्तिसनाथब्रह्मव्रतधरणाद्, एवंविधाः साधवः शरणं, किंभूताः साधवः ?-गुणा-व्रतषट्कादयः त एव रत्नानि तैः चच्चिकत्ति-दीप्तिमन्तस्तैर्मण्डिता इत्यर्थः, यद्वा साधूनां गुणाः साधुगुणा इत्येवं कार्य, प्राकृतत्वाद्दीर्घत्वं, साधव इति विशेष्यं तु प्रस्तावादेव लभ्यते ॥ ३७॥ नन्वत्र साधुशरणाधिकारे ज्येष्ठपदवर्तित्वेनाचार्यादयः कथं गृह्यन्ते इति | संशयापनोदायाह-साधुत्वे-साधुस्वरूपे समभावपरसाहाय्यदानमुक्तिसाधकयोगसाधनादिलक्षणे सुष्टु-अतिशयेन स्थितास्तत्सेविन इत्यर्थः यद्वा साधुत्वेन सुस्थिताः-समाहिताः साधुत्वसुस्थिताः यद्-यस्मात्कारणादाचार्यादयः पञ्चापि ततश्च ते पञ्चापि साधव उच्यन्ते, तत्कार्यकरणात् , तस्मात्साधुभणितेन-साधुसत्कोच्चारेण गृहीतास्ते सर्वेऽप्यतीतानागतवर्तमानकालभाविनोऽत्राधिकारे मम शरणं भवेयुरिति ॥४०॥ उक्तं तृतीयं शरणं, अथ चतुर्थ शरणमाह पडिवन्नसाहुसरणो सरणं काउं पुणोऽवि जिणधम्म । करणात् , तस्मात्सा साधुत्वसुस्थिताः यद्-यस्मात्मादलक्षणे सुष्टु-अतिशयेन स्थिति *% %A5EX Jan Education For Private Personal Use Only Grjainelibrary.org Page #144 -------------------------------------------------------------------------- ________________ चतुः शरणे ॥ ७० ॥ Jain Education पहरिसरोमंचपर्वचकंचुअंचियतणू भणति ॥ ४१ ॥ पवरसुकएहि पत्तं पत्तेहिवि नवरि केहिवि न पत्तं । तं केवलिपन्नत्तं धम्मं सरणं पवन्नोऽहं ॥ ४२ ॥ पत्तेण अपत्त्रेण य पत्ताणि अ जेण नरसुरसुहाणि । मुकखसुहं पुण पत्तेण नवरि धम्मो स मे सरणं ॥ ४३ ॥ निलिअकलुसकम्मो कयसुहजम्मो खलीकयअहम्मो । पमुहपरिणामरम्मो सरणं मे होउ जिणधम्मो ॥ ४४ ॥ कालत्तएवि न मयं जम्मणजरमरणवाहिसयसमयं । अमयं व बहुमयं जिणमयं च धम्मं पवन्नोऽहं ॥ ४५ ॥ पसमिअकामपमोहं दिट्ठादिट्ठेसु न कलिअविरोहं । सिवसुखफलयममोहं धम्मं सरणं पवन्नोऽहं ॥ ४६ ॥ नरयगइगमणरोहं गुणसंदोहं पवाइनिकखोऽहं । निहणियवम्महजोहं धम्मं सरणं पवन्नोऽहं ॥ ४७ ॥ भासुरसुवन्नसुंदररयणालंकारगारवमहग्धं । जिनधर्म स्य शरणं गा. ४१४८ 11:00 11 jainelibrary.org Page #145 -------------------------------------------------------------------------- ________________ * निहिमिव दोगच्चहरं धम्मं जिणदेसिअं वंदे ॥४८॥ साधुश्रावकाद्यन्यतमो जीवः प्रतिपन्नसाधुशरणः सन् पुनरपि जिनधर्म शरणं कर्तु-प्रतिपत्तुमिच्छन्नित्यध्याहार्य, इर्द-। वक्ष्यमाणं भणति, किंविशिष्टोऽसौ ?-प्रकृष्टो हर्षः प्रहर्षः-वदनविकासादिचिह्नगम्यो मानसः प्रीतिविशेषस्तद्वशेन यो रोमाञ्चप्रपञ्चः स एव कनुकस्तेनाञ्चिता-विभूषिता तनु:-शरीरं यस्य स प्रहर्षरोमाञ्चप्रपञ्चकचकिततनुः, प्रमोदपूरिताङ्गः । सन्नित्यर्थः, यद्भणति तदाह-प्रवरसुकृतैः-विशिष्टपुण्यैः प्राप्तं-लब्धं सम्यक्त्वदेशविरतिरूपं, धर्ममिति संबन्धः, अर्धपुद्गलपरावर्त्ताभ्यन्तरीभूतभवैरेव भव्यजीवैरासन्नसिद्धिकैः प्राप्यमानत्वात् , तथा पात्रैरपि-भाग्यवद्भिरपि ब्रह्मदत्तचक्र्यादिभिरिव कैश्चित् नवरीति-पुनरर्थे न प्राप्तं-नासादितं, पात्रत्वं च ब्रह्मदत्तस्य चक्रित्वलाभात्, देवेन्द्रचक्रवर्त्यादिपदानि हि भव्यानामेव भवन्तीति, तमेवंभूतं केवलिभिः-केवलज्ञानोपलब्धसमस्ततत्त्वैः प्रकाशितं धर्म-श्रुतधर्मचारित्रधर्मरूपं शरणं प्रपन्नोऽहमिति ॥ ४२ ॥ अथ धर्मस्यैव माहात्म्यमुपदर्शयन्नाह-प्राप्तेनाप्राप्तेनापि-लब्धेनालब्धेनापि, केनेत्याहयेन जैनधर्मेण नरसुरसुखानि प्राप्तानि,तत्र प्राप्तेन यथा लब्धसम्यक्त्वेन धनसार्थवाहेन नरसुखं-युगलिकसुखप्राप्त, अप्राप्तेना|पि च यथा तेनैव तस्मिन्नेव भवे सम्यक्त्वलाभात् पूर्व, प्राप्तेन धर्मेण सुरसुखं बहुभिरपि श्रीवीरजीवनयसारादिभिः अप्रा४ तेन धर्मेण सुरसुखं 'तावस जा जोइसिआ चरगपरिवाय बंभलोगो जा' इत्याद्यैर्बहुभिः कपिलादिभिरिव लब्धं, यद्वा हू अनेकैः भव्यैः प्राप्तेन धर्मेण नरसुरसुखानि लब्धानि, अभव्यैश्च अप्राप्तेनापि तेन, तेषामप्यागमे केवलक्रियादिवलेन नवमौवेयकं यावद्गमनश्रवणात् , मोक्षसुखं पुनर्येन धर्मेण प्राप्तेनैव प्राप्यते, नान्यथा, मरुदेवाप्रभृतयोऽपि भावतश्चारित्रप **** Jain Education a l For Private Personal Use Only w.jainelibrary.org Page #146 -------------------------------------------------------------------------- ________________ चतुःशरणे ॥ ७१ ॥ Jain Education In रिणामं प्राप्यैव मोक्षं जग्मुरिति, नवरि पुनः स धर्मो मम शरणं भवतु, अथ व्याख्यान्तरं पात्रेण - ज्ञातिकुल सौभा ग्यादिगुणयुक्तेन तथा अपात्रेणापि गुणवियुक्तेन द्रारिद्रयाद्युपहतेनापि प्राप्तानि - लब्धानि येन कारणेन नरसुरसुखानि| मनुजदेवसमृद्धयः, तत्र पात्रेण ऋजुत्वादिगुणवता वरुणसारथिमित्रेणैव नरसुखं विदेहेषु सुकुलोत्पत्त्यादिकं यथा प्राप्तं, अपात्रेण - दौःस्थ्याक्रांतेन कौशाम्ब्यामार्य सुहस्तिप्रवजितसम्प्रतिराजजीवद्रमकेणेव पात्रेण सुरसुखं वसुदेवपूर्वभवनं| दिषेणेनेव प्राप्तं, च एवकारार्थो भिन्नक्रमश्च पात्रेणेत्यत्र योज्यते, ततश्चायमर्थः नवरं - केवलं मोक्षसुखं - शिवशर्मा पुनः पात्रेणैव चारित्रधर्माधारभूततथाभव्यत्वगुणलक्षणेनैव प्राप्यते, यस्य धर्मस्य प्राप्तेनैवेति शेषः, नान्यथेति, स धर्मो मम शरणं भवतु ॥ ४३ ॥ निर्दलितानि - विदारितानि तत्कर्तृजनेभ्यः कुलुपाणि- मलिनानि कर्माणि येन धर्मेण स तथा, निर्धूतसर्वपाप इत्यर्थः, यत एवंविधोऽत एव कृतं शुभं जन्म कर्म वा सेवकजनेभ्यो गणधरतीर्थकरत्वादिप्राप्तिलक्षणं येन स कृतशुभजन्मा कृतशुभकर्मा वा यत एवंविधोऽत एव खलीकृतो - वैरिवन्निर्द्धाटितो निःसारितो वा अधर्मः कुधम्र्मो वा सम्यक्त्ववासितान्तःकरणेभ्यो येन स तथा, तथाऽयं जिनधर्मः प्रमुखे-आदौ इहलोकेऽपि रम्यो धम्मि | लादीनामिव परिणामे - परिपाकप्राप्तौ भवान्तरेऽपि दामन्नकादीनामिव रम्यो- मनोज्ञः, मिथ्यादृष्टिधर्मस्तु नैवंविधः, त| स्यारम्भेऽपि पञ्चाग्नितपःप्रभृत्यादेर्महाकष्टहेतुत्वेन परिणामे परलोके च मिथ्यात्वरूपत्वाद्दुर्गतिमूलत्त्वेन चासुन्दरत्वात्, विषयसुखस्य तु आदौ सुन्दरत्वेऽपि परिणामे शनै शनैः इहलोके परलोके च कटुविपाकत्वाच्च, जिनधर्मस्त्वादौ परिणामेऽपि च रम्य एव स एवंविधो धर्मो मे शरणं भवतु ॥ ४४ ॥ कालत्रयेऽपि - अतीतानागतवर्तमानरूपे न मृतो-न विनष्टस्तं जिनधर्मस्य शरणं गा. ४१४८ ॥ ७१ ॥ jainelibrary.org Page #147 -------------------------------------------------------------------------- ________________ नमृतं भरतैरवतेषु व्यवच्छेदसद्भावेऽपि महाविदेहेषु कालत्रयेऽपि धर्मस्य नैरन्तर्येण सद्भावात् , तथा जन्म च जरा च मरणं च व्याधयश्च जन्मजरामरणव्याधयस्तेषां शतानि तानि शमयतीति जन्मजरामरणब्याधिशतशमकः, सिद्धिपदप्रदानेन तन्निवारक इत्यर्थः, तं, 'सुमय'मिति पाठे तु जन्मजरामरणव्याधिशतानि सुष्टु-अतिशयेन मृतानि-विनष्टानि यस्मात्स तथा, सद्वर्णगन्धरसोपेतं बलवर्णसौभाग्यपुष्टिजननं सर्वरोगनाशनं वस्तु अमृतमुच्यते तदिव सकललोकस्यानन्दतुष्टिपुष्टिजनकत्वाद् बहुमतः सर्वस्याप्यतिशयेनाभीष्ट इत्यर्थः, तं प्रक्रमायातं जिनधर्म, न केवलं जिनधर्म, किन्तु जिनप्रवचनमपि-द्वादशाङ्गरूपं पूर्वोक्तगुणसुन्दरं शरणत्वेनाहं प्रपन्नः-आश्रित इत्यर्थः॥४५॥ प्रकर्षेण कटुविपाकतादर्शनेनोपशमं नीतः कामस्य प्रकृष्टो मोहः-उन्मादो मीहो वा येन स तथा, निवारितकामोद्रेक इत्यर्थः, जिनधर्मभावितमतेः कामनिवृत्तिसद्भावात् , तथा दृष्टादृष्टे-दृष्टा-दृष्टविषया ये बादरैकेन्द्रियादयो जीवाः पुदूगलस्कन्धादयोऽजीवाश्च, तथाऽदृष्टाः सर्वलोकवृत्तिसूक्ष्मैकेन्द्रियादिजीवा धर्माधर्मास्तिकायादयोऽजीवाश्च, स्वर्गनरकादयो वा येऽतिशयज्ञानज्ञानिगोचरास्तेषु दृष्टादृष्टेषु पदार्थेषु न कलितो-न प्राप्तो विरोधो-विपरीतप्ररूपणारूपो येन स तथा तं, केवलिप्रज्ञप्तत्वात् यथावस्थितस्वरूपावेदकमित्यर्थः, तथा शिवसुखमेव फलं तद्ददातीति शिवसुखफलदस्तं, अत एव न मोघोऽमोघः-अवन्ध्यः सफल इत्यर्थः तमेवंप्रकारं धर्मं शरणं प्रपन्नोऽहमिति ॥ ४६ ॥ पापकारिणो नरान् कायन्ति-आह्वयन्तीति नरका-रत्नप्रभादिषु सीमन्तकाद्यास्त एव गम्यन्ते इति गतिस्तत्र यद्गमनं तद् रुणद्धि-निवारयतीति नरकगतिगमनरोधस्तं, तथा गुणानांसाक्षान्त्यादीनां संदोहः-समुदायो यत्र स तथा तं, तथा प्रकृष्टा वादिनः प्रवादिनः, निशब्दो निषेधार्थः, तैः प्रवादिभिः Jain Education inHOLI For Private Personal Use Only R w.jainelibrary.org Page #148 -------------------------------------------------------------------------- ________________ चतुःशरणे O ॥७२॥ X X ****** न क्षोभ्यते इति प्रवादिनिक्षोभ्यस्तं, अथवा प्रवादिभ्यो निर्गतः क्षोभः-कल्पनं यस्य स तथा, यद्वा प्रवादिनां नि:-नि-18 जिनधर्मतरां क्षोभो यस्मात्स तथा तं, सुयुक्तियुक्तत्वेन श्रीसर्वज्ञोक्तत्वेन च वादिभिः क्षोभयितुमशक्य इत्यर्थः, 'निहणियत्ति स्वय, नहाणयत्तिस्य शरणं शानिहतो-नाशं नीतो मन्मथयोधः-कामसुभटो येन स तथा, नवगुप्तिरचनारुचिरब्राह्मकवचाश्चितत्वात् धर्मस्य तं धर्म IP गा.४१शरणं प्रपन्नोऽहमिति ॥४७॥ अथ निधानोपमया धर्मस्य नमस्कारमाह-देवादिभासुरगतिहेतुत्वाचासुर:-शोभनो४ि वर्णः-श्लाघागुणोत्कीर्तनरूपो यस्मात्स सुवर्णः, चारित्रवतामिन्द्रादिभिरपिश्लाघनीयत्वात् , तथा सुन्दरा-मनोज्ञा या क्रियाकलापविषया इच्छामिच्छेत्यादिदशविधसामाचार्यादिरूपा या रचना-विविधकल्पना सैव तया वाऽलङ्कारः-शोभाविशेषो यस्य स सुन्दररचनालङ्कारः, तथा गौरवं-महत्त्वं तद्धेतुत्वाद्धर्मोऽपि गौरवं तथा महानों-माहात्म्यविशेषो यस्य स महार्थः, चारित्रवतामामोषध्यादिमाहात्म्यविशेषसंभवात् , ततः पश्चानामपि विशेषणानां कर्मधारयः, अथवा शोभनो वर्णः-श्लाघा तेन सुन्दरा या सामाचार्यादिरचना सैवालङ्कारो यस्येति एकमेव कार्य, चारित्रपक्षेऽयं पूर्वोक्तोऽर्थः, श्रुतधर्मपक्षे तु रचना पदपङ्क्त्या भास्वरो ज्ञानादिभिः केवलिभिरुक्तत्वात् भास्वरः शोभना वर्णाः-अक्षराणि तेषां तथा सुन्दरा या |विरचना तस्या योऽलङ्कारो-द्वात्रिंशत्सूत्रदोषपरिहारेणाष्टगुणधारणेन च शोभाविशेषः तस्माद् यद्गौरव-गुरुत्वं अनन्तार्थवादिरूपं तेन महानर्थः-आधिक्यं पूजातिशयो वा यस्य स तथा, ततो विशेषणद्वयकर्मधारयः, अथवा भासुरेति वर्णविशेषणं कार्य, यद्वा भासुरसुवर्णसुन्दररचनालंकारेण गौरवं-गुरुत्वं यस्य स तथा, महार्थमिति पृथकृत्वा समस्यते, निधि ॥७२॥ हा पक्षे पुनर्भासुर-दीप्तिमत् सुवर्ण-कनकं सुन्दराणि यानि रत्नानि अलङ्कारा-हाराद्याभरणविशेषास्तै गौरव-सम्पूर्णता Jan Education For Private 3 Personal Use Only A w .jainelibrary.org Page #149 -------------------------------------------------------------------------- ________________ तेन महा?-बहुमूल्यः, 'दोगचिति चारित्रधर्मपक्षे दुष्टा गतिर्दुर्गतिः-कुदेवत्वकुमानुषत्वतिर्यग्नरकलक्षणा तस्या दुर्गते| वो दौर्गत्यं, श्रुतधर्मपक्षे तु गत्यर्था ज्ञानार्था धातवः अतो गतिः-ज्ञानं दुष्टा गतिः दुर्गतिः अज्ञानमित्यर्थः तद्धरतीति दौर्गत्यहरं, निधानपक्षे तु दुर्गतस्य-दरिद्रस्य भावो दौर्गत्यं तद्धरतीति दौर्गत्यहरं दारिद्यापहारकृदित्यर्थः, एवंविधनिधानोपमितं धर्म श्रीजिनैः-श्रीसर्वज्ञैः देशितं-उपदिष्टं वन्दे-नमस्कुर्वेऽहमित्यर्थः॥४८॥ उक्तश्चतुःशरणरूपः प्रथमोऽधिकारः, अथ दुष्कृतगर्हारूपं द्वितीयमधिकारमाह चउसरणगमणसंचिअसुचरिअरोमंचअंचिअसरीरो। कयदुक्कडगरिहाअसुहकम्मक्खयकंखिरो भणइ ॥४९॥ इहभविअमन्नभवि मिच्छत्तपवत्तणं जमहिगरणं । जिणपवयणपडिकुटुं दुटुं गरिहामि तं पावं ॥५०॥ मिच्छत्ततमंधेणं अरिहंताइसु अवन्नवयणं जं। अन्नाणेण विरइअं इहि गरिहामि तं पावं ॥५१॥ सुअधम्मसंघसाहुसु पावं पडिणीअयाइ जं रह। अन्नेसु अ पावेसु इम्हि गरिहामि तं पावं ॥५२॥ अन्नेसु अ जीवेसु अ मित्तीकरणाइगोअरेसु कयं । तं.वै.प्र.१३ता BARABANARASTRACTER Jan Educatan Oilw.jainelibrary.org Page #150 -------------------------------------------------------------------------- ________________ ___ चतु शरणे ॥७३॥ परिआवणाइ दुक्खं इहि गरिहामि तं पावं ॥५३॥ दुष्कृतगहीं जं मणवयकाएहिं कयकारिअअणुमईहिं आयरिअं। गा.४९धम्मविरुद्धमसुद्धं सवं गरिहामि तं पावं ॥ ५४॥ ५४ चतुःशरणगमनेन-चतुःशरणाङ्गीकारेण संचितं-राशीकृतं यत्सुचरितं-पुण्यं तेन योऽसौ रोमाञ्चो-रोमोल्लासस्तेनाञ्चितं-भूषितं शरीरं यस्य स तथा, चतुःशरणगमनार्जितसुकृतवशात् कंटकितगात्र इत्यर्थः, तथा कृतानि-इहभवे-मा | ऽन्यभवे च विहितानि यानि दुष्कृतानि-पापकृत्यानि तेषां गाँ-गुरुसमक्षं 'हा दुइ कय'मित्यादिनिन्दा तया योऽसौ|8| अशुभकर्मक्षयः-पापकर्मापगमः तत्र कांक्षिरः-आकांक्षावान् भणति, दुष्कृतगर्हातो यः पापापगमो भवति तमात्मनः समभिलषन् एवं वक्ष्यमाणं वदतीत्यर्थः॥४९॥ यच्च भणति तदाह-इह-अस्मिन् भवे यत्कृतं तदिहभविक, अन्यस्मिन् भवे भवमन्यभविकं अतीतभविष्यद्भवसंभवमित्यर्थो, मिथ्यात्वप्रवर्त्तनं-कुतीर्थिकदानसन्मानतद्देवार्चनतच्चैत्यकारापणाद्यधिकरणं, अन्यदपि चाधिकरणं भवनारामतटाकादिकारणसधनुःखद्गादिशस्त्रयन्त्रगन्त्रीहलोदूखलशृङ्खलादिविधापनदानादिरूपं यत्कृतमिति शेषः, तथाऽन्यच्च जिनप्रवचने यत्प्रतिकुष्ट-प्रतिषिद्धं दुष्टं तत्पापं गर्हामि-जुगुप्सामीत्यर्थः ॥ ५० ॥ उक्ता सामान्येन दुष्कृतगर्हा, सम्प्रति विशेषेण तामाह-मिथ्यात्वमेव तमः-अन्धकारः तेनान्धस्तेन मिथ्यात्वतमोऽन्धेन, मिथ्यात्वशास्त्रोपहतभावचक्षुषा जीवेनेति शेषः, 'अहंदादिषु' अर्हत्सिद्धाचार्योपाध्यायादिषु पूजाबहुमानाहेषु 'अवण्णवयणं जति अवर्णवादवचनं-असद्दोषकथनं अवज्ञावचनं वा हीलारूपं यदज्ञानेन-विवेकशून्येन उक्तमिति Jain Education a l For Private Personal Use Only .jainelibrary.org Page #151 -------------------------------------------------------------------------- ________________ शेषः, तथा विरचितं-कृतं कारितमनुमतं चातीतानागतवर्तमानकाले, यच्चान्यदपि जिनधर्मप्रत्यनीकत्ववितथप्ररूपणापरदेवधर्मस्थानादिरूपं, इदानीमवगतपरमार्थस्तत्पापं गर्हामि-निन्दामि गुरुसमक्षमालोचयामीत्यर्थः ॥५१॥ श्रुतं च धर्मश्च संघश्च साधवश्च श्रुतधर्मसंघसाधवः तेषु पापं-आशातनारूपं प्रत्यनीकतया-विद्विष्टभावेन यद्रचितं, तत्र श्रुतस्य-द्वादशांगरूपस्य तदध्येत्रध्यापकानामुपरि यदरुच्यबहुमानादि चिन्तनं 'अज्ञानमेव शोभन मिति भणता पूर्वभवे माषतुषस्येव धर्मप्रत्यनीकता 'कविला इत्थंपि इहयंपी'ति भणतो मरीचेरिव संघप्रत्यनीकतां संमेतशैलयात्रागच्छत्श्रीसंघविलुण्टकानां सगरसुतजीवपूर्वभवचौराणामिव साधुप्रत्यनीकता गजसुकुमालं प्रति सोमिलद्विजस्येव, तथा सर्वेषांश्रुतधर्मादाचार्योपाध्यायसाधूनामुपरि प्रत्यनीकता नमुचिदत्तगोशालकादीनामिव ज्ञेया, तथाऽन्येष्वपि पापेषुअष्टादशसु प्राणातिपातादिषु यत् किमपि पापं-जीवव्यपरोपणादिकं कृतं तदप्यधुना गहर्हामीत्यर्थः ॥ ५२ ॥ यच्चोक्तं'अन्नेसु अ पावेसु'त्ति तदेव व्यक्तीकर्तुमाह-अन्येष्वपि जीवेषु-तीर्थकरादिव्यतिरिक्तेषु एकेन्द्रियादिसर्वभेदभिन्नेषु मैत्रीकारुण्यमाध्यस्थ्यानि विधेयतया गोचरो-विषयो येषां ते तथा तेषु कृत-निष्पादितं 'परिआवणाइ'त्ति परि-| तापनारूपमध्यपदग्रहणात्तुलादण्डन्यायेनाभिहतादिभिर्दशभिः पदैस्तेषु जीवेषु यत्किमपि दुःख-कष्टं कृतमिदानीं| तदपि पापं गर्हामि-जुगुप्साम्यालोचयामीतियावत् ॥५३॥ अथोपसंहारमाह-यत्किञ्चित् पापं कृत्यं मनोवाकायै राग-1 द्वेषमोहाज्ञानवशात् कृतकारितानुमतिभिराचरितं-विहितं धर्मस्य-जिनधर्मस्य विरुद्धं-प्रतिकूलं अतएवाशुद्धं-सदोषं सर्व Jain Education p na For Private & Personel Use Only jainelibrary.org Page #152 -------------------------------------------------------------------------- ________________ चतःशरणे ॥७४॥ ५८ CACAACADCADCALCONGRECES समस्तमपि तत्पापं गर्हामि-अपुनःकरणेनाङ्गीकरोमि-गुरुसन्निधावालोचयामि ॥ ५४॥ उक्तो दुष्कृतगारूपो द्वितीयोऽ सुकृतानु[धिकारः, अधुना सुकृतानुमोदनारूपं तृतीयाधिकारमाह मोदना अह सो दुक्कडगरिहादलिउक्कडदुक्कडो फुडं भणई । गा. ५५सुकडाणुरायसमुइण्णपुण्णपुलयंकुरकरालो॥५५॥ अरिहंतं अरिहंतेसु जं च सिद्धत्तणं च सिद्धेसु । आयारं आयरिए उवज्झायत्तं उवज्झाए ॥५६॥ साहूण साहुचरिअं देसविरहं च सावयजणाणं । अणुमन्ने सब्वेसिं सम्मत्तं सम्मदिट्ठीणं ॥ ५७॥ अहवा सव्वं चिय वीअरायवयणाणुसारि जं सुकडं । कालत्तएवि तिविहं अणुमोएमो तयं सव्वं ॥५८॥ 'अथेति दुष्कृतगर्हानन्तरं सः-साध्वादिको जीवः, कथम्भूतः?-दुष्कृतगर्हया-दुश्चरित्रनिन्दनेन दलितानि-चूर्णीकृतानि उत्कटानि-प्रबलानि दुष्कृतानि-पापानि येन स तथा, दुष्कृतगर्हया प्रतिहतमहापातकनिकर इत्यर्थः, एवं-13/ विधः सन् स्फुटं यथा स्यादेवं भणति, पुनः स किंभूतः?-सुकृतानुरागेण-सुचरितबहुमानेन समुदीर्णाः-संजाताः पुण्य ॥७४॥ बन्धहेतुत्वात् पुण्याः-पवित्रा ये पुलकाङ्कुरा-रोमोद्गमविशेषाः तैः करालो-व्याप्तः कर्मवैरिणं प्रति भीषणो वा ॥५५॥ 4-NCCCCCCCCCASSAGAR Jain Education in neby Page #153 -------------------------------------------------------------------------- ________________ Jain Education यद्भाषते तद्भाथाद्वयेनाह - अर्हत्त्वं तीर्थंकरत्वं प्रतिदिनं द्विर्धर्मदेशनाकरणभव्यनिकर प्रतिबोधन तीर्थप्रवर्त्तनादिकं अर्हत्सु तदनुमन्येऽहमिति सम्बन्धः, यच्च सिद्धत्वं-सदा केवलज्ञानोपयुक्तत्व सर्व कर्मविमुक्तत्वनिरुपमसुखभोक्तृत्वादिरूपं सिद्धेषु अनुमन्ये, तथाऽऽचारं - ज्ञानाचारादिरूपं पञ्चविधमाचार्येषु अनुमन्ये, तथा उपाध्यायत्वं - सिद्धान्ताध्या|पकत्वरूपमुपाध्यायेऽनुमन्ये इति ॥ ५६ ॥ तथा साधूनां - सामायिकादिचारित्रवतां पुलाकबकुशादिभेदभिन्नानां जिनकल्पिकप्रतिमाधर यथालन्दिकपरिहारविशुद्धिककल्पातीतप्रत्येकबुद्ध बोधितादिभेदैरनेक विधानां सर्व कालक्षेत्र विशेषितानां साधुचरितं - चरणादिक्रियाकलापं ज्ञानदर्शनचारित्रधारित्वसमभावत्वासहायसहायत्वादिरूपं वाऽनुमन्ये, 'साहुकिरिय' - मिति पाठान्तरे तु साधुक्रियां - सर्वसाधुसामाचारीरूपां इत्यर्थः तथा देशविरतिं सम्यक्त्वाणुत्रतगुणत्र तशिक्षात्रतैकादशप्रतिमादिरूपां केषां ? - 'श्रांपा के 'श्रान्ति - पचन्ति तत्त्वार्थश्रद्धानं निष्ठां नयन्तीति श्राः 'दुवपी बीजसंताने' वपन्तिजिनभवनादिसप्तक्षेत्रेषु निजधनबीजानि इति वाः 'कृत् विक्षेपे' किरन्ति - विक्षिपन्ति क्लिष्टकर्मरज इति काः, श्राश्च वाश्च काश्च श्रावकास्ते च ते जनाश्च श्रावकजनास्तेषां श्रावकत्वमनुमन्ये, तथा सर्वेषां सम्यक्त्वं सम्यक्त्वं - जिनो तत्त्वश्रद्धानरूपं 'तमेव सच्चं निस्संकं जं जिणेहिं पवेइअ'मिति निश्चयलक्षणं अनुमन्ये, केषां ? - सम्यग् - अविप यस्ता दृष्टिः- दर्शनं येषां ते सम्यग्दृष्टयः तेषां सम्यग्दृष्टीनां, अविरतानामपि सुरैरप्यचाल्यसम्यक्त्वानां श्रेणिकादीनामिवेत्यर्थः ॥ ५७ ॥ अथ सर्वानुमोदनार्हसंग्रहमाह - ' अथवे 'ति सामान्यरूपप्रकारदर्शने 'चित्र' एवकारार्थे, ततः सर्वमेव वीतरागवचनानुसारि - जिनमतानुयायि यत् सुकृतं - जिनभवनबिंबकरण तत्प्रतिष्ठासिद्धान्त पुस्तक लेखन तीर्थ w.jainelibrary.org Page #154 -------------------------------------------------------------------------- ________________ CROR चतुःशरणे सुकृतानुमोदना गा. ५५. ५८ यात्राश्रीसंघवात्सल्यजिनशासनप्रभावनाज्ञानाद्युपष्टंभधर्मसान्निध्यक्षमामार्दवसंवेगादिरूपं मिथ्याक्संवन्ध्यपि मार्गानुयायि | कृत्यं कालत्रयेऽपि त्रिविधं मनोवाकायैः कृतं कारितमनुमतं च यदभूत् भवति भविष्यति चेति 'तकत्' इति तत्शब्दात् 'त्यादिसर्वादेः स्वरेष्वंत्या' (श्री सि. अ. ७ पा. ३ सू. २९) दिति सूत्रेण स्वार्थेऽक्प्रत्यये रूपं, तदित्यर्थः, तत् सर्व-निरवशेषमनुमोदयामः-अनुमन्यामहे, हर्षगोचरतां प्रापयाम इत्यर्थः, बहुवचनं चात्र पूर्वोक्तचतुःशरणादिप्रतिपत्त्या उपार्जितपुण्यसंभारत्वेन स्वात्मनि बहुमानसूचनार्थ ॥५८॥ तदेवमुक्तः सुकृतानुमोदनारूपस्तृतीयोऽधिकारः, अथ चतुःशरणादिकृत्ये यत्फलं स्यात्तद्गाथाद्वयेनाह सुहपरिणामो निचं चउसरणगमाइ आयरं जीवो। कुसलपयडीउ बन्धइ बद्धाउ सुहाणुबन्धाओ॥५९॥ मन्दणुभावा बद्धा तिवणुभावाउ कुणइ ता चेव । असुहाउ निरणुबंधाउ कुणइ तिवाउ मन्दाओ॥६०॥ शुभपरिणामः-प्रशस्तमनोऽध्यवसायः सन् नित्यं-सदैव चतुःशरणगमनादि-चतुःशरणगमनदुष्कृतगर्हासुकृतानुमोदनान्याचरन् कुर्वन् साधुप्रभृतिको जीवः कुशलं-पुण्यं तत्प्रकृतीः 'साउचगोअमणुदुर्ग'त्यादिगाथोक्ताः द्विचत्वारिंशत्संख्याः बनाति, शुभाध्यवसायबध्यमानत्वात्तासां, तथा ताश्च प्रकृतीबद्धाः सतीः शुभाध्यवसायवशाच्छुभोडनुबन्धः-उत्तरकालफलविपाकरूपो यासां ताः शुभानुबन्धाः एवंविधाः करोतीत्यर्थः, तथा ता एवं शुभप्रकृती +50 JainEducatioti o nal For Private Personel Use Only rww.jainelibrary.org Page #155 -------------------------------------------------------------------------- ________________ प्राग्मन्दानुभावादू बद्धाः-स्वल्पशुभपरिणामवशान्मन्दरसा बद्धा विशिष्टतरशुभाध्यवसायवशात्तीत्रोऽनुभावो-रसो यासां तास्तीत्रानुभावाः-अत्युत्कटरसाः करोति, उपलक्षणादल्पकालस्थितीः दीर्घकालस्थितीः करोति अल्पप्रदेशका बहुप्रदेशकाश्च कोतीत्यपि ज्ञेयं, तथा 'असुहाउ'त्ति याश्चाशुभा 'नाणंतरायदसग'मित्यादिगाथोक्ता घ्यशीतिसंख्याः पूर्व बद्धाः स्युस्ता निर्गतोऽनुबन्धः-उत्तरकालफलविपाकरूपो याभ्यस्ताः निरनुबन्धाः एवंविधाः करोति, तद्विपाकजनितं दुःखमुत्तरकाले तस्य न भवतीत्यर्थः, तथा ता एव यास्तीत्राः-तीव्ररसाः प्राक् तीव्राशुभपरिणामेन बद्धास्ता मन्दाः-मन्दरसाः करोति चतुःशरणगमनादिरूपशुभाध्यवसायबलाद् , अत्रापि उपलक्षणादीर्घकालस्थितीरल्पकालस्थितीर्बहुप्रदेशका अल्पप्रदेशकाश्च करोतीत्यपि ज्ञेयं, शुभपरिणामवशादशुभप्रकृतीनां स्थितिरसप्रदेशानां हाससम्भवात् , वन्दनकदानात श्रीविष्णोरिवेत्यर्थः ॥ ६० ॥ उक्तं चतुःशरणप्रतिपत्त्यादेर्महत्फलं, अत एव तदवश्यं कर्त्तव्यमिति दर्शयति ता एयं कायच्वं बुहेहि णिचंपि संकिलेसम्मि। होइ तिकालं सम्मं असंकिलेसंमि सुकयफलं ॥ ६१॥ 'ता'इति तस्मात्कारणात् 'एयंति एतदनन्तरोक्तं चतुःशरणादि कर्तव्यमिति-विधेयं विबुधैः-अवगततत्त्वैर्नित्यमपिसततमपि, कस्मिन् ?-संक्लेशे-रोगाद्यापद्रूपे, एतेन यथा कर्षकैः शाल्यादिबीजं शस्यनिष्पत्तये उत्तमपि पलालाद्यानुषङ्गिकं जनयति एवं चतुःशरणाद्यपि सततं कर्मनिर्जरायै क्रियमाणमिहलोकेऽपि रोगाद्युपसर्गोपशान्ति तनोतीति दर्शितं, तथा असंक्लेशो-रोगाद्यभावस्तस्मिन् चतुःशरणादि भवति त्रिकालं-सन्ध्यात्रयरूपे काले विधीयमान Jain Education Ellional Alww.jainelibrary.org Page #156 -------------------------------------------------------------------------- ________________ चतुःशरणे मिति शेषः, सम्यग्मनोवाक्कायोपयुक्ततया, कथं भवतीत्याह-सुगईफलं ति शोभना गतिः सुगतिः-स्वर्गापवर्गरूपा सुकृतानुसैव फलं यस्य तत्सुगतिफलं, स्वर्गमोक्षप्राप्तिफलमित्यर्थः, सम्यक्चतुःशरणादिकृतां साधूनामुत्कर्षतो मोक्षं यावत् ॥७६॥ मोदना श्राद्धानामच्युतं यावच्च गतेः श्रीसिद्धान्ते प्रोक्तत्वात् , 'सुकयफल मिति पाठे तु सुकृतं-पुण्यं शुभानुबन्धि तत्प्राप्तिः13 गा. ५५सफल भवतीत्यर्थः ॥ ६१ ॥ अथ योऽतीव दुर्लभां मनुष्यत्वादिसामग्री प्राप्यापि चतुःशरणादि प्रमादादिना न कृतवान् तं शोचयति चउरंगो जिणधम्मो न कओ चउरंगसरणमवि न कयं । चउरंगभवच्छेओ न कओ हा हारिओ जम्मो ॥ ६२॥ चत्वारि-दानशीलतपोभावनारूपाणि अङ्गानि यस्य स चतुरङ्गो-दानादिचतुष्प्रकार इत्यर्थः जिनधर्म:-अर्हधर्मो न कृतो-न विहितः आलस्यमोहादिभिः कारणैर्विगतविवेकत्वात् , तथा न केवलं चतुरङ्गधर्मो न कृतः, किन्तु चतुरङ्गं शरणमपि-अर्हसिद्धसाधुधर्मरूपमपि न कृतं, तथा चतुरङ्गभवस्य-नरकतिर्यग्नरामरलक्षणस्य छेदो-विनाशो विशिष्टचारित्रतपश्चरणादिना न कृतो येनेत्यध्याहार्य तेन 'हा' इति खेदे हारितं-वृथा नीतं जन्म-मनुष्यभवः, प्राकृतत्वात्पुंस्त्वं, तस्य हारणं च अकृतधर्मस्य जीवस्य पुनरतिशयेन मानुषस्य दुष्णापत्वाद् अथवा स एव प्रमादादिना पूर्वमनाराधितजिनधर्मा अन्त्यसमये संजातविवेकः स्वयमात्मानं शोचयति-चतुरङ्गो जिनधर्मो मया न कृत इत्यादि ॥७६॥ JainEducation For Private Personal use only A M .jainelibrary.org Page #157 -------------------------------------------------------------------------- ________________ हा मया हारित-निष्फलीकृतं मनुष्यजन्म, देवा अपि विषयप्रमादादकृतजिनजन्मोत्सवादिपुण्याश्च्यवनसमये अनेनैव प्रकारेण खेदं कुर्वन्ति ॥ १२ ॥ अथ प्रस्तुताध्ययनोपसंहारमाह इइ जीव पमायमहारिवीरभद्दन्तमेवमज्झयणं । झाएसु तिसंझमवंझकारणं निव्वुइसुहाणं ॥१३॥ 'इति'उक्तप्रकारेण हे जीव! हे आत्मन् ! एतदध्ययनं ध्याय-स्मर त्रिसन्ध्यं-संध्यात्रये इति संबन्धः, कथंभूतं ?'पमायमहारिवीरं ति प्रमादा एव महान्तोऽरयः-शत्रवः, चतुर्दशपूर्वधरादीनामपि निगोदादिदुर्गतिपातहेतुत्वात्प्रमादस्य, | तेषां प्रमादमहारीणां विनाशाय वीरवद्वीरं सुभटकल्पमित्यर्थः, प्राकृतत्वादनुस्वारलोपः, पुनः कथंभूतं ?-भद्रमन्ते 8 है यस्मात्तद्भद्रान्तं-मोक्षप्रापकमित्यर्थः, अथवा हे वीर हे भद्रेति संबोधनपदद्वयं जीवस्योत्साहवृद्धिहेतुः, 'अंत'मिति जीवितान्तं यावदेवैतदध्ययनं ध्यायेत्यर्थः, पुनः किंभूतं?-अवन्ध्यकारणं-सफलकारणं, केषां ?-निवृत्तिः-मोक्षस्तत्सुखाना| मिति, 'जि'इति पाठे तु जितप्रमादमहारिपुर्योऽसौ वीरभद्रः साधुः श्रीवीरसत्कचतुर्दशसहस्रसाधुमध्यवर्ती तस्येदं जितं तदेतदध्ययनं ध्यायेत्यादि, एवं शास्त्रकर्तुः समासगर्भमभिधानमुक्तं, अस्य चाध्ययनस्य वीरभद्रसाधुकृतत्वज्ञापनेन यस्य जिनस्य यावन्तो मुनयो वैनयिक्यौत्पत्तिक्यादिबुद्धिमन्तः प्रत्येकबुद्धा अपि तावन्त एव प्रकीर्णकानि अपि तावन्ति भवन्तीति ज्ञापितं भवतीति गाथार्थः॥ ६३ ॥ इतिश्रीचतुःशरणप्रकीर्णकावचूर्णिरियं सम्पूर्णा ॥ GRAISSAIRASLİRSISSA Jain Education a l For Private & Personel Use Only (aujainelibrary.org Page #158 -------------------------------------------------------------------------- ________________ विषय विषयानुक्रमणिका. अनुक्रमणिका. ॥७७॥ पत्राङ्कः विषयः सूत्राङ्कः गाथाङ्क: । पत्राङ्क: विषयः सूत्राङ्क: गाथाङ्कः । पत्राङ्कः विषयः सूत्राङ्कः गाथाङ्क: १ मङ्गलादि १ १० गर्भे आहारपोषणादि ५ २८संहननसंस्थाने उपदेशश्च१५ २ ३४ अतिशयाः | १० मातापित्रंगानि ६ ३१ तंदुलादिगणना १६ ३ द्वारनिर्देश: | ११ गर्भस्थस्यैव नरकगतिः ७ ३४ उच्छासादिगणना ३ अहोरात्रमुहूर्ताच्छासमानं १२ गर्भस्थस्यैव देवेषूत्पादः ८ ३७ पृष्ठकरण्डकादिगणना १६ ४ गर्भस्वरूपं १३ गर्भगस्योत्तानादि ९ ४० शरीरसुन्दरता १७ ४ ध्वस्तयोन्यादि १३ स्यादित्वं ४३ शरीरविशेषासुन्दरता ५ पितृपुत्रसंख्या १५ प्रसवादि ११ ४४ शबशरीरयोः स्वरूपं १८ ६ गर्भ पुत्रादिस्थानं १६ दश दशाः १२ ४१ ४९ स्त्रीस्वरूपं १९ ७ गर्भे मासाष्टकावस्था २ १७ पुण्यकर्त्तव्यता ५२ विशेषतो नारीस्वरूपं १९ ८ गर्भ उच्चाराद्यभावः ३ १९ पुण्यकार्यऽनालस्यं १३ ५३ स्त्रीस्वरूपपद्यानि ९ गर्भे आहारपरिणामादि ४ | २६ युगलिकखरूपं १४ | ५५ उपदेशः ४९ Jain Education For Private Personel Use Only Page #159 -------------------------------------------------------------------------- ________________ Jain Education Inte पत्राङ्कः विषयः ५६ धर्ममहिमा ५६ उपसंहारः सूत्राङ्कः गाथाङ्कः १३६ १३९ इति तन्दुलवैचारिकविषयाः ५७ अवश्यकार्थाधिकाराः ५९ आचारपंचकशुद्धिः १ ७ पत्राङ्कः विषयः ६० स्वप्नाः ६० प्रस्तावना ६० अर्थाधिकाराः ६० अर्हच्छरणं ६३ सिद्धशरणं ६५ साधुशरणं सूत्राङ्कः गाथाङ्कः ८ ९ १० २२ २९ ४० पत्राङ्कः विषयः ७० धर्मशरणं ७३ दुष्कृत निन्दा ७४ सुकृतानुमोदना ७५ फलादिरुपसंहारश्च सूत्राङ्कः गाथाङ्कः ४८ ५४ ५८ ६३ इतिचतुः शरणाप्रकीर्णाकविषयाः ainelibrary.org Page #160 -------------------------------------------------------------------------- ________________ HRAORARAGRASS GRACE GAGAGROGROGRASS श्रीतंदुलवैचारिक-चतुःशरणं च समाप्तम् / इति श्रेष्ठि-देवचन्द्र-लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः 59. For Private & Personel Use Only