SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ तं. वै. प्र. ॥ ३ ॥ Jain Education अट्ठ सहस्सा तिनि उसया मुहुत्ताण पनवीसा य । गन्भगओ वसइ जीओ नियमा हीणाहिया इन्तो ॥ ६ ॥ तिन्नेव य कोडीओ चउदस य हवंति सयसहस्साइं । दस चेव सहस्साइं दुन्नि सया पण्णवीसा य ॥ ७ ॥ उसासा निस्सासा इत्तियमित्ता हवंति संकलिया । जीवस्स गन्भवासे नियमा हीणाहिया इत्तो ॥ ८ ॥ “दुन्न” द्वे अहोरात्रशते ( २०० ) सम्पूर्णे सप्तसप्तत्यधिके ( ७७ ) अन्यदर्धमहोरात्रं च जीवो गर्भे वसति- तिष्ठति, एतावता नव मासान् सार्धसप्तदिनांश्च जीवो गर्भे तिष्ठतीत्यर्थः ॥ ४॥ "एए तु" एते-उक्तरूपा अहोरात्रा निश्चयेन जीवस्य | गर्भवासे भवन्ति 'इत्तो' त्ति अस्मादुक्तादहोरात्रप्रमाणात् उपघातवशेन वातपित्तादिदोषेण हीनाधिका अपि 'जायंति'त्ति धातूनामनेकार्थत्वात् भवन्तीत्यर्थः, तु शब्दोऽप्यर्थः स च योजित इति ॥ ५ ॥ अथ गर्भे मुहूर्त्तानां प्रमाणमाह - " अट्ठ सहस्सा" अष्टौ सहस्राणि त्रीणि शतानि पञ्चविंशत्यधिकानि मुहूर्त्तानि ( ८३२५ ) निश्चयेन जीवो गर्भे वसति, तानि च कथं भवन्ति, उक्तलक्षणाः सप्तसप्तत्यधिकद्विशताहोरात्राः (२७७) त्रिंशता गुणिताः ( ८३१० ) एतावन्तो भवन्ति, अर्द्धाहोरात्रस्य च पञ्चदश मुहूर्त्तानि क्षिप्यन्ते जातानि ( ८३२५ ) इति इतः उक्तरूपात् (८३२५) वातदोषादि| कारणेन हीनाधिकान्यपि मुहूर्त्तानि वसति गर्भे जीव इति ॥ ६ ॥ अथ गाथाद्वयेन गर्भे निःश्वासोच्छ्वासप्रमाणमाह“तिन्नेव०" "उस्सास" तिस्रः कोटयः चतुर्दश शतसहस्राणि चतुर्दश लक्षाणीत्यर्थः दश सहस्राणि द्वे शते पञ्चविंशत्यधिके इति ( ३१४१०२२५ ) ' इत्तियमित्ता' इति एतावन्मात्राः सङ्कलिताः - एकीकृताः जीवस्य गर्भवासे निश्चयेन निःश्वासोच्छ्वासा भवन्ति, कथं ?, एकस्मिन्नन्तर्मु (न्मु)हूर्त्ते सप्तत्रिंशच्छतानि त्रिसप्तत्यधिकानि ( १७७३ ) निःश्वासोच्छ्वासा For Private & Personal Use Only द्वार निर्दे शः २-३ अहोरात्र मुहूर्खों च्छासमानं ४-८ ॥ ३ ॥ www.jainelibrary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy