________________
तं. वै. प्र. 1180 11
Jain Education
(८५) जोणीमुहनिष्फिडिओ थणगच्छीरेण वदिओ जाओ । पगईअमिज्झमइओ कह देहो धोइउं सक्को ? ॥ २ ॥ ( ८६ ) हा अमुइसमुप्पन्ना य निग्गया य जेण चैव दारेणं । सत्ता मोहपसत्ता रमंति तत्थेव असुइदारंमि ॥ ३ ॥ (८७)
'सुकमि' इत्यादि यावदस्थिमलो तावत् पद्यं, 'सुक्कं०' जननी कुक्षिमध्ये - मातृजठरान्तरे शुक्रे - वीर्ये शोणिते - लोहिते चशब्दादेकत्र मिलिते सति प्रथमं सम्भूतः - उत्पन्नस्तदेवामेध्यरसं - विष्ठारसं 'धुंडियं'ति पिवन् सन् नव मासान् यावत् स्थित इति ॥ १ ॥ ' जोणि०' योनिमुखनिस्फिटितः स्मरमन्दिरकुण्डनिर्गतः 'थणगं'ति स्तनकक्षीरेण वर्धितः - पयोधरदुग्धेन वृद्धिं गतः प्रकृत्या अमेध्यमयो जातः, एवंविधो देहः कहं 'धोइ'ति धौतुं - क्षालयितुं शक्यः ? ॥ २ ॥ 'हा अ०' हा इति खेदे अशुचिसमुत्पन्ना - अपवित्रोत्पन्नाः येनैव द्वारेण निर्गताः चशब्दात् यौवनमापन्नाः सत्त्वा जीवाः मोहप्रसक्ताः - विषयरक्ताः - रमन्ति-क्रीडन्ति तत्रैव अशुचिद्वारे छेदोक्तसमुद्र प्रसूतकुमारवदिति ॥ ३ ॥ एवं शरीराशुचित्वे सति शिष्यः प्रश्नयति
किताव घरकुडी कईसहस्सेहिं अपरितंतेहिं । वन्निज्जइ असुइबिलं जघणंति सकज्जमूढेहिं ? ॥४॥ रागेण न जाणंति वराया कलमलस्स निद्धमणं । ताणं परिणंदंता फुल्लं नीलुप्पलवणं व ॥ ५ ॥ कित्तियमित्तं वन्ने अमिज्झमइयंमि वच्चसंघाए । रागो हु न कायत्रो विरागमूले सरीरंमि ॥ ६ ॥ किमिकुलसयसंकिण्णे असुइमचुक्खे असासयमसारे । सेयमलपुवडंमी निधेयं वचह सरीरे ॥ ७
॥
For Private & Personal Use Only
( ८८ )
( ८९ )
(
९० ॥
( ९१ )
शरीरविशे
षासुन्दरता
गा. ८५११२
॥ ४० ॥
w.jainelibrary.org