SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ तं. वै. प्र. ॥ ३१ ॥ Jain Education | वलरूप आहारो भवति १ स्त्रिया अष्टाविंशतिकवलरूप आहारः २ पण्डकस्य नपुंसकस्य चतुर्विंशतिकवलरूप आहारः ३ 'एवामेव'त्ति उक्तप्रकारेण वक्ष्यमाणप्रकारेण च हे आयुष्मन् ! एतया गणनया एतत्पूर्वोक्तं मानं भवति ॥ अथासत्यादिमानपूर्वकमष्टाविंशतिसहस्राधिकलक्षतन्दुलमानं चतुःषष्टिकवलप्रमाणं एवंविधं प्रस्थद्वयं प्रतिदिनं भुञ्जन् शतवर्षेण कति तन्दुलवाहान् कति तन्दुलांश्च भुनक्तीत्याह- 'दो असईउ पसई' इत्यादि, धान्यभृतोऽवाखीकृतो हस्तोऽसतीत्युच्यते द्वाभ्यामसतीभ्यां प्रसृतिः १ द्वाभ्यां प्रसृतिभ्यां सेतिका भवति २ चतसृभिः सेतिकाभिः कुडवः ३ चतुर्भिः कुडवैः प्रस्थः ४ चतुर्भिः प्रस्थैराढकः ५ पष्ट्याssढकैर्जघन्यकुम्भः ६ अशीत्याऽऽढकैर्मध्यम कुम्भः ७ आढकशतेनोत्कृष्टः कुम्भः ८, अष्टभिराढकशतैर्वाहो भवति ९, अनेन वाहप्रमाणेन सार्धद्वाविंशतिं तन्दुलवाहान् भुनक्ति वर्षशतेनेति । तन्दुलादिगणना सू. १६ गणियनिट्ठिा - 'चत्तारि य कोडिसया सट्ठि चैव य हवंति कोडीओ । असीई च तंदुल सय सहस्सा हवंतित्तिमक्खायं ४६०८००००००||१||५५॥ तं एवं अद्धतेवीसं तंदुलबाहे भुंजतो अछट्टे मुग्गकुंभे भुंजइ, अद्धछट्टे मुग्गकुंभे भुंजतो चउवीसं नेहाढगसयाई भुंजइ, चउवीसं नेहाढगसयाई भुंजतो छत्तीसं लवणपलसहस्साइं भुंजइ, छत्तीसं लवणपलसहस्साई भुंजतो छप्पडगसाङगसयाइं नियंसेइ दोमासिएण परियहणं मासिएण वा परियहेणं बारस पडसाडगसयाई नियंसेइ, एवामेव आउसो ! वाससयाउयस्स सर्व्वं गणियं । तुलियं मवियं नेहलवण भोयणच्छायपि ॥ एवं गणियप्पमाणं दुविहं भणियं महरिसीहिं, जस्सत्थि । ॥ ३१ ॥ तस्स गुणिज्जइ जस्स नत्थि तस्स किं गणिज्जइ ? ॥ For Private & Personal Use Only jainelibrary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy