SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ | CASCARSCOCCARKESTROGRECENERA रात्रसहस्राणि जीवति सत्त्वः ३६०००,६ षट्त्रिंशदहोरात्रसहस्राणि जीवन् असुमान दश मुहूर्तलक्षाण्यशीतिमुहर्तसहस्राणि १०८०००० (च) जीवति ७ दशलक्षमुहूर्ताण्यशीतिमुहूर्त सहस्राणि (च) जीवन् देहधारी चत्वार्युच्छ्वासकोटिशतानि सप्तकोटीः अष्टचत्वारिंशच्छतसहस्राणि चत्वारिंशत्सहस्राणि च जीवति देहभृत् ४०७४८४००००, ८ चत्वार्युच्छासकोटिशतानि यावच्चत्वारिंशदुच्छ्वाससहस्राणि जीवन् सार्धद्वाविंशतिं तन्दुलवाहान् वक्ष्यमाणस्वरूपान् भुनक्ति। कथम् ?-हे आयुष्मन् !-हे सिद्धार्थनन्दन ! सार्धद्वाविंशतितन्दुलवाहान भुनक्ति संसारीति ?, हे गौतम ! दुर्बलिकया स्त्रिया खण्डितानां बलवत्या रामया छटितानां सूर्यादिना खदिरमुशलप्रत्याहतानामपगततुषकणिकानामखण्डाना-सम्पू वयवानामस्फुटितानां-राजिरहितानां 'फलगसरियाणं ति फलकविनीतानां कर्करादिकर्षणेनैकैकबीजानां वीननार्थ पृथक् पृथकृतानामित्यर्थः, एवंविधानां सार्धद्वादशपलानां तन्दुलानां प्रस्थ को भवति, 'ण' वाक्यालङ्कारे, पलमानं यथापञ्चभिर्गुञ्जाभिर्माषः षोडशमाषैः कर्षः अशीतिगुञ्जाप्रमाण इत्यर्थः स यदि कनकस्य तदा सुवर्णसंज्ञः नान्यस्य रजतादेरिति, चतुर्भिः कः पलमिति विंशत्यधिकशतत्रयगुञ्जाप्रमाणमित्यर्थः ३२०, सोऽपि च प्रस्थकः मगधे भवो मागध इत्युच्यते, 'कलंति श्वः प्रातःकाल इत्यर्थः, प्रस्थो भवति भोजनायेति १ 'साय'मिति सन्ध्यायां प्रस्थो भोजनायेति २। एकस्मिन् मागधके प्रस्थके कति तन्दुला भवन्तीत्याह-'चउसट्टि' चतुःषष्टितन्दुलसाहनिको मागधः प्रस्थो भवत्येका, एकः कवलः कतिभिः तन्दुलैः स्यादित्याह-'बिसाहस्सिएणं कवलेणं ति द्विसाहस्रिकेण तन्दुलेन कवलो भवति, तत्र गुञ्जाः कति भवन्ति ?, यथा-एकविंशत्यधिकशतप्रमाणाः किञ्चिन्यूना एका गुञ्जा चेति, अनेन कवलमानेन पुरुषस्य द्वात्रिंशत्क Jnin Educatio n al For Private & Personal use only Tww.jainelibrary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy