SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ तं. वै.प्र. ॥३०॥ -CONGRECAR १६ प्रलम्बमानेन च सुष्ठ कृतं पटेन तु उत्तरीयं-उत्तरासङ्गो येन स तथा, मुद्रिकाः-अङ्गल्याभरणानि ताभिः पिङ्गलाः-कपिला तन्दुलादिअङ्गलयो यस्य स तथा, नानामणिकनकरलैर्विमलानि-विगतमलानि महाहाणि-महार्णणि निपुणेन शिल्पिना 'उविय'त्तिाद गणना सू. परिकमितानि 'मिसिमिसिंत'त्ति दीप्यमानानि यानि विरचितानि-निवृत्तानि सुश्लिष्टानि-सुसन्धीनि विशिष्टानि-IN अन्येभ्यो विशेषवन्ति लष्टानि-मनोहराणि आविद्धानि-परिहितानि वीरवलयानि येन स तथा, सुभटो हि यदि कश्चिद-15 न्योऽप्यस्ति वीरव्रतधारी तदा असौ मां विजित्य मोचयत्वेतानि वलयानीति स्पर्धयन यानि कटकानि परिदधाति तानि वीरवलयानीत्युच्यन्ते, किंबहुना वर्णितेनेति शेषः, कल्पवृक्ष इवालङ्कृतो दलादिभिर्विभूषितश्च फलादिभिः एवमसावपि । मुकुटादिभिरलङ्कतो विभूषितश्च भवति वस्त्रादिभिरिति, शुविपदं-पवित्रस्थानमित्यर्थः, भूत्वा भूयः अम्बापितरौ-मातापि-13 तरावभिवादयते-पादयोः प्रणिपातं करोतीत्यर्थः। ततः-अभिवादनानन्तरं 'ण'मिति वाक्यालङ्कारे तं पुरुषं-स्वपुत्रलक्षणं मातापितरौ एवं वदेतां-कथयतां इत्यर्थः-हे पुत्र! त्वं जीव वर्षशतमिति, अथ यदि तस्य पुत्रस्य वर्षशतप्रमाणमायुः स्यात् तदास जीवति नान्यथेति, तदपिच आयुः 'आईति अलङ्कारे तस्य-वर्षशतायुःपुरुषस्य न बहुकं-वर्षशताधिकं भवति, कस्मात् ?, यस्माद् वर्षशतं जीवन् विंशतियुगान्येव जीवति निरुपक्रमायुष्कत्वात् , तत्र युगं-चन्द्रादिवर्षपश्चात्मकमिति १विंशतियुगानि जीवन् पुरुषः द्वे अयनशते जीवति, तत्रायनं षण्मासात्मकमिति २ द्वे अयनशते जीवञ्जीवः पडू ऋतुशतानि जीवति, तत्रतुः मासद्वयात्मकः ३ पडू ऋतुशतानि जीवन् जन्तुादश मासशतानि जीवति द्वादश 3॥३० मासशतानि जीवन् प्राणी चतुर्विंशतिपक्षशतानि जीवति २४०० चतुर्विंशतिपक्षशतानि जीवन् षट्त्रिंशदहो । NAGARIMARCH R OCALGCRECORICADER JainEducation For Private Personel Use Only M ainelibrary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy