________________
%-
तं वै.प्र.
॥३७॥
वामपा १ दक्षिणपार्च २ च, तत्र-तयोर्मध्ये यत्तत् वामपार्श्व तत् शुभपरिणामं भवति, तत्र च यत्तदक्षिणपार्श्व | पृष्ठकरण ड तहःखपरिणामं भवति । तथा 'आउसो!' हे आयुष्मन् ! अस्मिन् शरीरे षष्टिः सन्धिशतं ज्ञातव्यं, तत्र सन्धयः-अङ्ग- कादिगणस्याद्यस्थिखण्डमेलापकस्थानानि, 'सत्तुत्तरे' सप्तोत्तरं मर्मशतं भवति, तत्र मर्माणि-शङ्खाणिकावियरकादीनि 'तिन्निना सू.१६ त्रीण्यस्थिदामशतानि-हडमालाशतानि भवन्ति, 'नव पहारुसयाईति स्नायूनां-अस्थिबन्धनशिराणां नव शतानि, 'सत्त०' सप्त शिराशतानि-नसाशतानि, पञ्च पेसीशतानि, 'नव ध०' नव धमन्यो-रसवहनाड्यः 'नव०' नवनवतिः रोमकूपशतसहस्राणि रोम्णां-तनुरुहाणां कूपा इव कूपा रोमकूपाः रोमरन्ध्राणीत्यर्थः तेषां नवनवतिर्लक्षा इति, विना | केशश्मश्रुभिः, केशश्मश्रुभिः सह पुनः सार्धास्तिस्रो रोमकूपकोट्यो भवन्ति मनुष्यशरीरे इति ॥ अथ पूर्वोक्तानि शिरा| सप्तशतानि कथं भवन्तीति सूत्रकार एवाह-'आउसो' हे आयुष्मन् ! अस्मिन् शरीरे 'सहि' इह पुरुषशरीरेनाभिप्रभवाणि शिराणां-स्नसानां सप्त शतानि भवन्ति, तत्र षट्यधिकं शतं शिराणां नाभिप्रभवाणामूर्ध्वगामिनीनां शिरस्युपा-|| गतानां भवन्ति, यास्तु रसहरण्य इत्युच्यन्ते, 'जाणं सित्ति यासामूर्ध्वगामिनीनां शिराणां 'से' तस्य जीवस्य निरुपघातेन-अनुग्रहेण चक्षुःश्रोत्ररघाण३जिह्वाबलं भवति, यासां 'से' तस्योपघातेन-विघातेन चक्षुःश्रोत्रघ्राणजिह्वा-|| बलमुपहन्यते, तथा 'आउसो' हे आयुष्मन् ! अस्मिन् शरीरे षष्ट्यधिकं शतं १६० शिराणां नाभिप्रभवाणां नाभेरुत्पन्नानामित्यर्थः अधोगामिनीनां पादतले उपगतानां-प्राप्तानां भवति, यासां निरुपघातेन जवाबलं भवति,FT: ३७ ॥ तासां चैव 'से' तस्य जीवस्योपघातेन-विकारप्राप्लेन शीर्षवेदना-सर्वमस्तकपीडा अर्धशीर्षवेदना मस्तकशूलं च भवति,
1-3
Jan Education
For Private
Personel Use Only
--inw.jainelibrary.org