________________
तं. वै. प्र.
॥२३॥
शान्ताः, एको दन्तो यस्या श्रेण्या सा एकदन्ता सा श्रेणिः येषां ते तथा ता इव दन्तानामतिघनत्वादेकदन्तश्रेणिस्तेषामितियुगलिक
भावः, अनेकदन्ताः द्वात्रिंशद्दन्ता इति भावः, यद्वा एका-एकाकारा दन्तश्रेणियेषां ते एकदन्तश्रेणयः ते इव परस्परं अनुप- स्वरूपं सू. लक्ष्यमाणदन्तविभागत्वात् अनेके दन्ताः येषां ते अनेकदन्ता,एवं नामाविरलदन्ता यथा अनेकदन्ता अपि सन्तः एकाकारदन्तपक्लय इव लक्ष्यते इति भावः, हुतवहेन-अग्निना निर्मातं-निर्दग्धं धौत-प्रक्षालितमलं तप्तं च-उष्णं यत् तपनीयं-सुव-31 विशेषः तद्वत् रक्ततलं-लोहितरूपं तालु च-काकुदं जिह्वा च-रसना येषां ते तथा, 'सर'त्ति अत्र योज्यं सारसवत्-पक्षिविशेषवत् मधुरः स्वरः-शब्दो येषां ते तथा, नवमेघवत् गम्भीरः स्वरो येषां ते तथा, क्रौंचस्य-पक्षिविशेषस्येव निर्घोषो । येषां ते तथा, दुन्दुभिवत्-भेरीवत् स्वरो येषां ते तथा, तत्र स्वर:-शब्दः षड्जः १ ऋषभः२ गान्धार ३ मध्यम४ पञ्चम ५ धैवत ६ निषाद ७ रूपो वा एषां विस्तरस्वरूपं स्थानाङ्गानुयोगद्वारतोऽवगन्तव्यमिति, घण्टानुप्रवृत्तरणितमिव | यः शब्दः स घोष उच्यते, नितरां घोषः निर्घोष इति, गरुडस्येव-सुपर्णस्येव आयता-दीर्घा ऋज्वी-सरला तुङ्गा-उन्नता नासा-घोणा येषां ते तथा, अवदालितं-रविकिरणैः विकाशितं यत् पुण्डरीक-सितपद्मं तद्वद् वदनं-मुखं येषां ते तथा। 'कोकासिय'त्ति विकसिते प्रायः प्रमुदितत्वात्तेषां धवले-सिते पुण्डरीके 'पत्रले' पक्ष्मवती अक्षिणी-लोचने येषां ते| तथा, आनामितं-ईषन्नामितं यच्चापं-धनुः तद्वद् रुचिरे-शोभने कृष्णचिकुरराजिसुसंस्थिते कुत्रापि कृष्णा धूराजिः सुसंस्थिते संगते आयते-दीचे सुजाते-सुनिष्पन्ने भ्रुवो येषां ते तथा, आलीनौ नतुटप्परौ प्रमाणयुक्तौ-उपपन्नप्रमाणौ श्रवणौ-18 कौँ येषां ते तथा अत एव सुश्रवणाः सुष्टु श्रवणं-शब्दोपलंभो येषां ते तथा, पीनौ-मांसली कपोललक्षणो देशभागी
पार, नितरां घोषः निकिरणः विकाशितं याडरीके 'पत्रले जिसुसंस्थिते कुत्रापि
For Private Personal use only
How.jainelibrary.org