SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ चतुःशरणे ॥ ७१ ॥ Jain Education In रिणामं प्राप्यैव मोक्षं जग्मुरिति, नवरि पुनः स धर्मो मम शरणं भवतु, अथ व्याख्यान्तरं पात्रेण - ज्ञातिकुल सौभा ग्यादिगुणयुक्तेन तथा अपात्रेणापि गुणवियुक्तेन द्रारिद्रयाद्युपहतेनापि प्राप्तानि - लब्धानि येन कारणेन नरसुरसुखानि| मनुजदेवसमृद्धयः, तत्र पात्रेण ऋजुत्वादिगुणवता वरुणसारथिमित्रेणैव नरसुखं विदेहेषु सुकुलोत्पत्त्यादिकं यथा प्राप्तं, अपात्रेण - दौःस्थ्याक्रांतेन कौशाम्ब्यामार्य सुहस्तिप्रवजितसम्प्रतिराजजीवद्रमकेणेव पात्रेण सुरसुखं वसुदेवपूर्वभवनं| दिषेणेनेव प्राप्तं, च एवकारार्थो भिन्नक्रमश्च पात्रेणेत्यत्र योज्यते, ततश्चायमर्थः नवरं - केवलं मोक्षसुखं - शिवशर्मा पुनः पात्रेणैव चारित्रधर्माधारभूततथाभव्यत्वगुणलक्षणेनैव प्राप्यते, यस्य धर्मस्य प्राप्तेनैवेति शेषः, नान्यथेति, स धर्मो मम शरणं भवतु ॥ ४३ ॥ निर्दलितानि - विदारितानि तत्कर्तृजनेभ्यः कुलुपाणि- मलिनानि कर्माणि येन धर्मेण स तथा, निर्धूतसर्वपाप इत्यर्थः, यत एवंविधोऽत एव कृतं शुभं जन्म कर्म वा सेवकजनेभ्यो गणधरतीर्थकरत्वादिप्राप्तिलक्षणं येन स कृतशुभजन्मा कृतशुभकर्मा वा यत एवंविधोऽत एव खलीकृतो - वैरिवन्निर्द्धाटितो निःसारितो वा अधर्मः कुधम्र्मो वा सम्यक्त्ववासितान्तःकरणेभ्यो येन स तथा, तथाऽयं जिनधर्मः प्रमुखे-आदौ इहलोकेऽपि रम्यो धम्मि | लादीनामिव परिणामे - परिपाकप्राप्तौ भवान्तरेऽपि दामन्नकादीनामिव रम्यो- मनोज्ञः, मिथ्यादृष्टिधर्मस्तु नैवंविधः, त| स्यारम्भेऽपि पञ्चाग्नितपःप्रभृत्यादेर्महाकष्टहेतुत्वेन परिणामे परलोके च मिथ्यात्वरूपत्वाद्दुर्गतिमूलत्त्वेन चासुन्दरत्वात्, विषयसुखस्य तु आदौ सुन्दरत्वेऽपि परिणामे शनै शनैः इहलोके परलोके च कटुविपाकत्वाच्च, जिनधर्मस्त्वादौ परिणामेऽपि च रम्य एव स एवंविधो धर्मो मे शरणं भवतु ॥ ४४ ॥ कालत्रयेऽपि - अतीतानागतवर्तमानरूपे न मृतो-न विनष्टस्तं For Private & Personal Use Only जिनधर्मस्य शरणं गा. ४१४८ ॥ ७१ ॥ jainelibrary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy