SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ धर्मे काङ्क्षा सञ्जाता अस्येति धर्मकावितः १ पुण्यकाशितः २ स्वर्गकाशितः ३ मोक्षकाशितः ४ पिपासेव पिपासा-प्रा- गर्भगस्योतेऽपि धर्मेऽतृप्तिः धर्मपिपासा सा सञ्जाता अस्येति धर्मपिपासितः १ पुण्यपिपासितः २ स्वर्गपिपासितः३ मोक्षपिपासितः४, त्तानादि 'तचित्ते' इत्यादिअष्टविशेषणानि धर्मपुण्यस्वर्गमोक्षे शुभानि वाच्यानि, तच्चित्तः १ तन्मनाः २ तल्लेश्यः ३ तदध्यवसितः सू. ९-२१ ४ तत्तीव्राध्यवसायः ५ तदर्थोपयुक्तः ६ तदर्पित करणः ७ तद्भावनाभावितः ८, 'एयंसि णंति एतस्मिन्नन्तरे-धर्मध्या-लास्यादित्वं नावसरे कालं-मरणं 'करिज'त्ति कुर्यात् तदा देवलोकेषु उत्पद्यते, 'से' अथैतेनार्थेन हे गौतम ! एवमस्माभिः सू.१०-२३ प्रोच्यते-अस्ति एककः कश्चित् स्वर्गे उत्पद्यते 'अत्थि'त्ति अस्ति एककः कश्चित् नोत्पद्यते इति ॥ गर्भाधिकारे पुन- प्रसवादि गौतमस्वामी श्रीमहावीर प्रश्नयति सू. ११ जीवे णं भंते ! गभगए समाणे उत्ताणए वा पासिल्लए वा अंबखुन्जए वा अच्छिन्न वा चिट्ठिज वा गर्भ || निसीइज्ज वा तुयहिज वा आसइज्ज वा सहज वा माउए सुयमाणीए सुयइ जागरमाणीए जागरइ सुहियाए|४| गा. ३० सुहिओ भवइ दुहियाए दुक्खिओ भवइ ?, हंता गोयमा!जीवे णं गन्भगए समाणे उत्ताणए वा जाव दुक्खिओ भवइ ।-(सूत्रं ९) थिरजायंपिहु रक्खइ सम्म सारक्खई तओ जणणी । संवाहई तुयट्टइ रक्खइ अप्पं च गभं च ॥१॥ (१८)अणुसुयइ सुयंतीए जागरमाणीऍ जागरइ गम्भो । सुहियाए होइ सुहियो दुहियाए १३॥ दुक्खिओ होइ ॥२॥ (१९) उच्चारे पासवणे खेलं संघाणओवि से नस्थि । अट्ठीट्ठीमिंजनहकेसमंसुरोमेसु |परिणामो॥३॥ (२०) एवं बुदिमइगओ गन्भे संवसइ दुक्खिओ जीवो । परमतमिसंधकारे अमिज्झभरिए Jain Education a l For Private & Personel Use Only A ww.jainelibrary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy