SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ पएसंमि ॥४॥ (२१) आउसो! तओ नवमे मासे तीए वा पडप्पन्ने वा अणागए वा चउण्हं माया अण्णयरं पयायइ, तंजहा-इत्थिं वा इत्थिरूवेणं १ पुरिसंवा पुरिसरुवेणं २ नपुंसगं वा नपुंसगरूवेणं ३ बिंब वा बिंबरूवेणं ४ (सू०१०) अप्पं सुकं बहुं उउयं, इत्थी तत्थ जायइ१।अप्पं उयं बहुं सुक्कं, पुरिसो तत्थ जायइ २॥१॥ (२२) दुण्हंपि रत्तसुकाणं, तुल्लभावे नपुंसओ३ । इत्थिउयसमाओगे, बिंब तत्थ जायइ ४॥२॥ (२३) अह लणं पसवणकालसमयंसिसीसेण वा पाएहिं वा आगच्छइ समागच्छइ तिरियमागच्छइ विणिघायमावजइ (सू०११) कोई पुण पावकारी बारस संवच्छराइं उक्कोसं । अच्छइ उ गम्भवासे असुइप्पभवे असुइयंमि ॥१॥ (२४)। जायमाणस्स जं दुक्खं, मरमाणस्स वा पुणो। तेण दुक्खेण संमूढो, जाई सरह नऽप्पणो ॥२॥ (२५) वीसरसरं रसंतो जो सो जोणीमुहाओ निष्फिडइ । माऊए अप्पणोविय वेयणमउलं जणेमाणो ।। ३॥ (२६) गम्भघर-| सायंमि जीवो कुंभीपागंमि नरयसंकासे । वुत्थो अमिज्झमझे असुइप्पभवे असुइयंमि ॥४॥ (२७) |पित्तस्स य सिंभस्स य सुक्कस्स य सोणियस्स चिय मज्झे । मुत्तस्स पुरीसस्स य जायइ जह वञ्चकिमि-| उच्च ॥५॥ (२८) तं दाणि सोयकरणं केरिसर्य होइ तस्स जीवस्स ? । सुक्करहिरागराओ जस्सुप्पत्ती सरीरस्स ॥६॥ (२९) एयारिसे सरीरे कलमलभरिए अमिज्झसंभूए । निययं विगणितं सोयमयं केरिसं तस्स ? ॥७॥ (३०) 'जीवे णं भंते! ग.' जीवो हे भदन्त! गर्भगतः सन् 'उत्ताणए वे'ति उत्तानको वा सुप्तोन्मुखो वेत्यर्थः 'पासिल्लिए Jain Education For Private & Personel Use Only Diarjainelibrary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy